________________
विरिण
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ विलइप
विरिअं-वीर्य-वीर्यान्तरायक्षयोपशमसमुत्था शक्तिः । उत्त० | विरुय-नि० चू० प्र. ८८ । १४४ ।
विरुवरूप-विरुपरूप:-नानाप्रकारः। बाव. ३६ । विरूप. विरिक्क-विरिक्तो गृहीतरिक्तादिभागः । व्य० द्वि० २७८ रूप:-विविधस्वभावः । अन्त. १८ । विरूपं-बिभत्सं
मनोऽनालादि विविध वा मन्दादि भेदाद रूप-स्वरूप विरिक्कओ-विरिक्तः । श्राव. ५५५ ।
येषां ते विरूपरूपः । आचा० २४५ । अनेकप्रकारम् । विरिक्का-परस्परं विरक्ती धनं विरिच्य पृथक पृथक ओघ १६ । जातावित्यर्थः । व्य० प्र. २२७ ब । विरिच्य पृथक् विरूवा-विविधरूवा । नि० चू• तृ० ४३ अ । पृषक जाता। व्य० प्र० २८० अ।
विरेग विरेक:-क्षणिकः । उत्त. १२९ । विरेग:-विभविरितोवग्गहिए-वीर्योपगृहीतं-जीववीर्योपस्थापितम् । जनम् । ओघ० ५६ । प्रज्ञा० ४५७ ।
विरेडिय-विरक्तः । बृ• द्वि० २०० अ । विरिय-वीयं जीवप्रभवः । प्रज्ञा० ४६३ । विरत:- विरेयण-विरेचनं अधोविरेकः । ज्ञाता० १८१ । विरेचनंवात्मशक्तिः । उत्त. २६७ ।
विरेकः । आव० ६१० । विरेचनं-कोष्ठशुद्धिरूपम् । विरियलद्धो-वीर्यलब्धिः । भग० ८९ ।
उत्तर ४१७ । विरिली-चतुरिन्द्रियजीवभेदः । उत्त० ६९६ । विरेलिओ-प्रसारित:-क्षिप्तः । ज्ञाता. २३२ । विरंगण-व्यङ्गनम् । बृ० प्र० ३०८ अ । व्यङ्गनम् । | विरेल्लित-विसारितं - वायुना पुनरपुञ्जी कृतं धान्यम् । बृ० प्र० १५१ आ।
ठाणा. २७७ । विरुंगा- ।नि० चू०प्र० १६८ अ ।
| विरोध-परस्परपरिहारलक्षणः । नंदी० २१ । विरंगिओ-उपद्रुतः । नि० चू० द्वि० ५८ अ । विरोहति जन्मान्तरोपस्थानतः प्रादुर्भवति । उत्त० ३६१ । विरुंगिते-छिन्ने । नि० चू० द्वि० १३२ अ। विलंक-शालनकम् । नि० चू० वि० १४४ अ । बृ० प्र. विरुज्झई-विरुध्यते-न सम्यक् सम्पद्यते । आव० ४९२ ।। १६५ आ । विरुद्ध यथा नित्यः शब्दः, कृतकस्वाद् घटवद् । ठाणा | विलंब-विलम्बः-जवमो दक्षिणनिकायेन्द्रः । भग० १५७ । ४६३ । विरुद्धो-अक्रियावादी परलोकानम्युगमात् सर्व- | विलम्बः-वायुकुमाराणामधिपतिः । प्रज्ञा०६४ । विलम्बवादिम्यो विरुद्धः । ज्ञाता. १६३ । विरुद्धः-अकिया. यद् भास्वता परिभुज्य मुक्तम् । विशे० १२९४ । विलम्बंवादी । औप० ९० । विरुद्धः-अक्रियावादी । अनु० २५।। परिमन्थरम् । ठाणा० ३९७ । विरुद्धकारणानुपलम्मानुमान-अनुमानविशेषः । ठाणा. विलबति-विलम्बति-धारयति । सूत्र. १५७ । २६३ ।
विलंबणा-विलंबना-विलम्बमम् । ओघ. २३ । विरुद्धकार्योलम्भानुमान-अनुमानविशेषः । ठाणा० विलंबना-विडम्बना-निवर्तना । अनु० १३६ । २६२ ।
विलंबि-यत् सूर्येण परिभज्य मुक्तम् । व्य० प्र० ६१ अ । विरुद्ध रज्ज-परस्परवणिग्गमनागमनरहितं राज्यम् । बृ० | विलंबिअ-विलम्बितं-परिमन्थरम् । अनु० १३३ । द्वि० ८२ मा । आचा० ३७७ । नि. चू० द्वि० १० विलंबिय-विलम्बित: । आव० ६५० । अ।
विलंबी-जं पुण पिटुतो सूरगतातो तं तितं विलंबी, सूरस्स विरुद्ध रज्जाइक्कमण-विरुद्धनृपयोर्यद् राज्यं तस्यातिक्रमः- पिटुतो अणंतरं तं विलंबो । नि० चू० तृ. ६६ अ ।
अतिलङ्घनं विरुद्धराज्यातिकमः । आव० ८२२ । विल-भगः । बृ० तृ. २०३ आ । विरुद्धानुपलम्भानुमान-अनुमानविशेषः । ठाणा० २६३। | विलइत-विलगितम् । आव० ३५० । विरुद्धोपलम्भानुमान-अनुमानविशेषः । ठाणा० २६२ । 'विलइय-विलगितः । आव० ३४३ ।
( ९६५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org