________________
'विरयति]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[विरिचिति
१८० ।
कुसुमपल्लवादिप्रसवः, विरहकवृक्षादिषु श्रवणेन्द्रियज्ञानस्य विरयति-विरमति । ज्ञाता० १६९ ।
ध्यक्तं लिङ्गमवलोक्यते । विशे• ६६ । विरयाविरइ-विरताविरतिः-देशविरतिः। आव० ७७ । विराएमि-विद्रावयामि । आव० १०० । विरयाविरए-विरताविरत:-श्रावकग्रामः, भूतग्रामस्य विराओ-विद्रुतः । आव० १०१ । पञ्चमं मुणस्थानम् । माव० ६५० ।
विरागया-विरागता-अभिष्वङ्गमात्रस्याभावः। सम०४६॥ विरयाविरय-विरताविरत:-श्रावकः । आव० ४६३ । विरागता-लोभनिग्रहः । पञ्चदशोऽनगारगुणः । आव० विरल ए-विस्तारयेत् । भग. ५३२ । विरलि
। नि• चू० वि०६१।। विराडनगर-कृतकराजधानी । ज्ञाता० २०९ । विरली-विरलिका-द्विसरसूत्रपटी । बृ. द्वि० २२० । विरात-विलीनः । आव० ३०४ । विरलीकृता-प्रसारिता । उत्त० ३६७ ।
विराम-विराम:-अवसानम् । दश० ८८ । विरल्ल-विस्तारणः । व्य० द्वि. १० आ।
विराल-बिडालः । आव० ३६६ । बिरल्लयति-विस्तारयति । ६. द्वि० २६ मा । बिराला
।शाता०६५ । विरहिअ-विरल्लितं-विरलीकृतम् । ज० प्र० १०४ । विरालिय-पलासकं । दश० चू० ८६ । विरल्लिआ-विस्तारिता । आव० ४४१ ।
विराली-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४॥ विरलिए-विरलित:-विरलीकृतः। प्रज्ञा० ३०६ । विराविय-बद्धम् । मर० । विरलित-विरलीकृतम् । जीवा० २६७ । बृ• तृ०६० | विरावाम-भक्षयामि । आव.
विरावेमि-भक्षयामि । आव० ३६६ । आ ।
विरावेहिति-विद्रयिष्यति । भग० ३०७ । विरल्लेति
। नि० चू० प्र० १२२ । विराहण-विराधनं-खण्डनम् । आव० ५८० । विराधनंविरवण-बाक्रन्दनम् । आव० ५८७ ।
परितापनम् । प्रभ० २४ ।। विरवेति
- ।निरय० १।। विराहणा-विराधना-खण्डना । सम० ६ । विराधनाविरस-विरस:-विपसरसः । ज्ञाता. १११ । विगतरसः ।। खण्डना प्रभ० ७ । विराधना-खलना । ओघ० २२५ । भग० ४८४ । पुराणादि । प्रभ० ६३ । पुराणत्वाद् गत- विराधना गुणानां । अब्रह्मणोऽष्टाविंशतितमं नाम । प्रभ. रसम् । प्रभ. १०६ । पुराणत्वेन विगतरसम् । प्रभ० ६६ । विराधना-ज्ञानादीनां सम्यगननुपालना । प्रश्न. १६३ । विरसं-विगतरसमतिपुराणोदनादि । दश०-१८१। १४३ । विराध्यन्ते दुःखे स्थाप्यन्ते प्राणिनोऽनयेत्ति सब्भावओ विगत रसं । दश. चू०५३। विरसं-विगत- विराधना । आव. ५७३ । विराधना-विदारणा । रसं शीतोदनादि । दश. १८७ ।
उत्त० १२१ । विरसमेह-विरसमेघ:-विरुद्धरसः मेघः । (?) । विराहि-विराधितम् । आव० ७७८ । विरसाहार-विरसाहार:-विगतरसः पुराणधान्यौदनादिः। विराहिओ-विराधितः-दुःखेन स्थापितः । आव० ३७३ । औप० ४० ।
| विराधित:-देशभग्नः । भाव० ७७६ । विरसिंग-षट् सागरोपमस्थितिकं देवविमानम् । सम० १२॥ विराहित्ति-न्यक्ष्यति । आव० २६२ । विरह-विजनस्वम् । विपा० ०३ । विरहः। दश०६०। विराहिय-विराषित:-सर्वात्मना खण्डितः। प्रज्ञा० ४०५॥ विजणं । नि० चू० प्र० ७८ अ । एगंतं । नि० चू० विराधितं-सुतरां भग्नम् । आव० ५७२ । प्र० २०६ अ । एकान्तम् । बृ. द्वि०७ अ। विज- विराहेद्धा-विराधयेत-विनाशयेत् । पिण्ड० १६० । नम् । ज्ञाता० ७९ ।
विरिचइ-विभजति । मरः । विरहकवृक्ष-कलकण्ठोद्गीणमधुरपञ्चमो द्वारश्रवणात सद्यः ' विरिचिति-विरिञ्चति विभजति । बोष० ७५ ।
(९९४)
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International