________________
वियारिओ ]
अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४
[ विश्यन
विचारभूमिः -सञ्ज्ञाकायिकाभूमिः । ओघ ० ८२ । विचार- वियोगचित्तण- दियोग चिन्तनं विप्रयोगचिन्ता | आव भूमि:- बहिर्गमन भूमिः । आचा० ३७६ | सण्णावोसिरणं । नि० चू० प्र० १४८ जा । विचारभूमिः - पुरीषोत्सर्ग भूमिः । व्य० द्वि० 8 अ ।
विद्यारिओ कण्णचवेडयं । नि० चू० प्र० २६९ । वियारी - विभक्ती परिणामेन चन्द्रादिभिः सह सामानाधि
५८४ ।
विरंग - चित्रवर्णकरत्वम् । बृ० द्वि० १२० आ । विरंगिति। नि० चू० द्वि० १२६ ब विरंचति विभजति । बोघ० ८६ । विरइयउचिय- विरचित उचितः । भग० ४५६ | विरए- विरज:- सप्ततितममहाग्रहः । ज० प्र० ५३५ । वियरओ-लघुभोतरूपो जलाशयः, षोडशहस्तविस्तारः । व्य० प्र० २२२ मा । विरक्तचेताः
| आचा० १०६
बिरग - विदरक: कूपिका । वृ० द्वि० १० अ । विरज्जं - पूर्वपुरुषपरम्परागतं वरं तत्त्वंराज्यम् । तात्कालिकवेरं परग्रामादिदा हजवेरं, अमात्यादिकं मृतप्रोषितनृपं वा राज्यम् । बृ० द्वि० ८१ आ । विरत-ब्रह्मलोके तृतीयः प्रस्तरः । ठाणा० ३६७ । विरति ज्ञात्वाऽभ्युपेत्याकरणम् । तस्वा० ७- १ । विरतो - विरतिः - विवृत्तिः पापात् । अहिंसायाः अष्टमं नाम । प्रभ० ९६ ।
विरत विरक्तं विगतरागम् । बाचा० १२१ । विरक्त:सर्वथाऽनाच्छादितत्त्वात् । भग० ५७७ । विरक्तः । सूर्य० २३४ । विरक्तः - रति क्वचिदप्यप्राप्तः । प्रश्भ० ४१ । विरक्तः - अनावृत्तः । सूर्य ० २३४ । विरत्तकाम-विरक्तः - पराङ्गमुखीभूतः कामः - बमिकाषोऽस्येति विरक्तकामः । उत्त० ३६३३ विरमण - अनर्थदण्डविरतिप्रकार:- रागादिविरतिः । ठाणा० २३६ । रागादिविरतिः । सम० १२० । अतीतस्थूलप्राणातिपातादेविरतिः । प्रज्ञा० ३९६ । विरय - विरत: - वधादेर्निवृतः । भग० २६५ । विरतःअतीतस्यैषस्य च निन्दासंवरणद्वारेण निवृत्तः । आव ० ७६२ । विविधं - अनेकधा द्वादशविधे तपसि रतः विरतः । दश० १५२ । विस्तं - अग्निस पारम्भादेनिवृत्तं विगतरतं वा । उत्त० ८८ । यतो निवृत्तः हिसादिभ्यः । तपसि वा विशेषेण रतः विरतः, विरयो वा निरौत्सुक्यः, विरजसो वा अपापः । ओप० ४८ ।
विरयण - विरचनं - निरूहात्मिकमधोविरेको वा । सूत्र ( ९६३ )
1
करण्येन योजनीयम् । सूर्य २७२ । वियारेइ - जीवं विचारयति असन्तगुणभिः । बाव. ६१४ । बियाल - विकासः । आचा० ३६१ । व्यालं हृप्त-दुष्टमित्यर्थः । आचा० ३३८ । व्यालं दर्पितम् । आचा० ३८४ । सन्ध्या । ज्ञाता० ६७। विकाल :- सन्ध्या । विपा० ६९ । संज्झावगयो । नि० चु० प्र० १९३ अ । are farमो वियालो, अथवा संज्ञावयमे, संज्ञे अथवा जंसि काले चोरादिया रज्भंति सा राती संज्झावगमो । नि० चु० प्र० २६५ आ । वियतः सन्ध्याकालोऽत्रेति कृत्वा विकालः । सन्ध्या - विकालः । सन्ध्यावियुक्ता रात्रिः विकासः । व्य० द्वि० ६२ या । विकालम् । आव ० १६६, २०३ | विकालं- अपराह्नः । दश० १२ । विकालः । बाव● ४२६ । विकाल । दश० ५८ । विकालः | आव० ६१७ ।
वियालए- द्वितीयो महाग्रहः । ठाणा० ७८ । विकालक:द्वितीयमहाग्रहः । सूर्य ० २६४ ।
बियालचारी - सन्ध्यायां चरत इत्येवंशीयः । ज्ञाता० ६७ । . बियालणा- विचारयति । ओघ० ६८ । विचारयति । ओघ० ६६ ।
वियालीभूय विकालीभूतम् । आव० ४८५ । विद्यावड - व्यापृतः -आकुल: । ओघ० १३८ । व्यावृतः । आव ० २५९ ।
विद्यावण-निध्यापनम् । नि० चू० द्वि० ११ आ । वियावत्त-घोषस्य द्वितीयो लोगपालः । उाणा० १६८ । सूत्रे पञ्चदशमो भेदः । सम० १२८ । वैयावृत्त्यं - अव्यक्तम् । आव० २२७ ।
वियाहिए - व्याख्याता | उत्त० २७० । वि त्राहि ॥ व्याख्याता । आचा० १६१ । वित्त-विचित्र:- कर्बुरः । ज्ञाता० १६० । ( अल्प० १२५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org