________________
वियणाविभाणियव्व
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[वियारभूमि
ध्य. द्वि० १३३ आ ।
आव. ३८५। वियणाविभाणियन्व-सूचितवचनान्यप्युक्तन्यायेन सर्वाणि | वियरिजइ-वितीर्यते-दीयते । उत्त० ३६० । भावनीयानि । सम. १४४ ।
वियरिय-विचरितं-इतस्ततो यतम् । जीवा० १८८ । वियती-विगतिविगमः । ठोणा० १९ ।
वियल-विदलः-वंशादः । भग० ६२८ । वियत्त-व्यक्तः-बालभावानिष्क्रान्तः । परिणतबुद्धिः । वियलकिल-वंशाद्धानं कटम् । भग० ६२८ । सूत्र. २७३ । व्यक्त:-भावतो गीतार्थः । ठाणा. २००। वियला-विकला-द्वित्रिचतुरिन्द्रियलक्षणा विकलेन्द्रियाः । विशेषेण-अवस्थाद्यौचित्येन विशेषानभिहितमपि दत्तं- विशे० २३३ । वितीर्णमभ्युनुज्ञातम् । ठाणा० २०० । व्यक्तः-चतुर्थो वियवासी-म्लेच्छविशेषः । प्रज्ञा० ५५ । गणधरः । आव० २४० । अन्नपाणे अप्पडिबद्धो । दश वियसिय-विकसितम् । आव. ६८६ ।
वियाइया-प्रसूता । आव० ३०७ । वियत्तकिच्च-व्यक्तस्य-भावतो गीतार्थस्य कृत्यं-करणीयं । वियाण-विशिष्टविबोधः । आचा०३५ । अणेगाणं संघातं, व्यक्तकृत्यं-प्रायश्चितम् । यत्किञ्चिन्मध्यस्थगीतार्थेन कृत्यं बहवा वलिरेव वियाणं वितण्णत इति वियाणं । नि. अनुष्ठानं तद् विदत्तकृत्यं प्रायश्चितम । ठाणा० २०.। स्यक्तचारित्रः । नि० चू० प्र० ९८ आ ।। | वियाणाइ-विजानाति-गमयतः । बृ० प्र० २२५ अ। वियत्तमणसाणं
। आचा० ४२४ ।
वियाया-प्रजनितवती । आब ६८२ । विजाता । उत्त० वियत्ता व्यक्ताः-वयःश्रुताभ्यां परिणताः । सम० ३६ । वियत्ताए
। आचा० ४२४ । | वियार-चालनेत्यर्थः । ठाणा० ६ । विचार:-अर्थव्यञ्जन. वियत्था-वस्त्रा । आव २०६ ।
योगसङ्कमः । आव ६०७ । उच्चारपासवर्ण । नि. वियत्थि-वितस्तिः द्वादशाङ्गुलप्रमाणा । प्रज्ञा० ४८ । चू० तृ० १८ अ । विचार:-प्रश्रवणम् । बृ. प्र. ३०६ वियद्द-विविध-तईतीति-वितर्दः-हिंसकः । आचा० २५२। अ। संज्ञाभूमिः । बृ. द्वि० २ अ । विचारणीयंवियप्पाण-विदात्मा । मर० ।
शोभनतया निरूपणीयं पर्यालोचनीयं वा । सूत्र० ३६१ । विययपक्खो-वितती-नियमनाकुञ्चिती पक्षी येषां (तो) विचार:-पुरीषोत्सर्गः । आव० ७९८ । विचार:-अव
विततपक्षी तद्वन्तो विततपक्षिणः । प्रज्ञा० ४६ । काशः । ज्ञाता० ११ । विचार:-अर्थाद्वयञ्जने व्यञ्जनादर्थे वियर-विदरो-नदीपुलिनादौ जलार्थों गतः । ठाणा० । औप० ४४ । विचार:-अर्थाद्वयाने व्यञ्जनादर्थे मनःप्र२८३ । क्षुद्रनद्याकागे नदीपुलिनस्पन्दजलगतिरूपः । भृतियोगानां चान्यस्मादन्यस्मिन् विचरणं विचारः। भग. ज्ञाता. ६३ । विवरम् । ज्ञाता०६९ | ज्ञाता० २२६ । ६२६ । विचार:-उच्चारादिपरिष्ठापनम् । व्य. प्र. प्रयछना । ओघ० ८६ ।
२५ अ । विचार:-गमनशक्तिः । पिण्ड० १६३ । वियरइ-ददाति । ओघ० १६।।
वियारक्खमत्तं- विचारक्षमत्वम् । आव० ३६४ । वियरई-अनुजानाति । ज्ञाता० १४० ।
विधारजोग्गं-बहिर्भूमिगमनयोग्यः । मोघ• ४१ । वियरग-कूविया। नि० चू० द्वि० १७१ आ । विदरको वियारणा-विचारणा । ओघ० १६५ ।। गर्ता व्याघात: । बृ. द्वि० १७ अ ।
वियारणिया तानेव विदारयतः। ठाणा० ३१७ । विदावियरय-जलाशयः, स च षोडशहस्तविस्तारः । व्यव० रणी-विशतिक्रिया मध्ये त्रयोदशमी । आव• ६१२ । प्र० २७५ अ । वियरयः-षोडशहस्तविस्तारो नद्यां | वियारभूमि-विचारभूमिः-संज्ञाव्युत्सर्गभूमिः + आचा० महागतयां वा । व्य० प्र० २२२ आ । वियरयः- ३२४ । विचारभूमिः-विष्ठोत्सर्गभूमिः । आचा० लघुश्रोतः । व्य० प्र० २२२ आ । वियरयं-वितरकम् । ३३३ ।
( ९९२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org