________________
वियचा ]
वियच्चा-विगतेः प्रागुक्तत्वादिह विगतस्य विगमगवतो जीवस्य मृतस्येत्यर्थः अर्चा-शरीरं विगताच विवर्चाविशिष्टोपपत्तिपद्धतिर्विशिष्टभूषा वा । ठाणा० २० । वियच्छेत्र - गतच्छेदा । दे० |
वियट्ट - व्यावृत्तं निवृत्तमपगतम् । सम० ४ । मत्तः । आव० ७१६ । विकलः । आव० ६७३ । वियट्टइ व्यवतंते-रुष्यति वा । अव० ५६७ । प्रमा द्यति-स्खलति । आव० ७०१ । वियट्टछउम व्यावृत्तं - निवृत्त मपगतं छद्म- शठत्वमावरणं वा यस्यासो व्यावृत्तछद्या । भग० ७ । वियदृच्छउम- ध्यावृत्तच्छद्या- व्यावृत्तं निवृत्तमपगतं छद्मशठत्वमावरणं वा यस्य स तथा तेन व्यावृत्तछद्मः ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४
सम० ४ ।
वियट्टमाण-विवर्तमानो- विचरन् । ज्ञाता० ६९ । बियट्टितए - विवत्तत्तुं - आसितुम् । आचा० ३६५ । वियट्ठ - विकृष्ट-दूरम् । ज्ञाता० १ । वियड - विकटं प्रासुकम् । आचा० ३०५ । विकटंप्रकटम् । सूत्र० ६७ । विकटं प्रासुकोदकम् । सूत्र० १६२ | विकटं- विगतजीवम् । सूत्र० १८१ । विकटंप्रभूतम् । सूत्र० ३१२ । विवृतं - अनावृतम् । ठाणा० १५७ | समयभाषया जलम् ठाणा० ३१३ । विकटम् । आव० ३५४ । मद्यम् । आव० ८३४ । विकृतंवयादिना विकारं प्रापितम् । उत्त०६६ । विकटःविस्तीर्णः । ज्ञाता० १६० । एकपञ्चाशत्तममहाग्रहः । ठाणा० ७६ । विकटः - पञ्चाशत्तममहाग्रहः । ज० प्र० ५३५ । विकटं- जालम् । भग० ६६८ । विकटोविस्तीर्णः । भग० ६७३ । पानकाहारः । ठाणा० १३६ । ववगयजीवियं । नि० चू० प्र० ११६ अ । नि० चू० प्र० १०१ आ । व्यपगतजीवम् । नि० चू० द्वि० ११५ आ । मज्झतं । नि० ० प्र० ३५ अ । व्यपगतजीवम् । नि० ० प्र० १८८ अ । मंडवो । नि० चू० द्वि० ६९ आ । विकटो - विस्तीर्णः । उपा० २५ । विकटं- शीतोदकलक्षणं विकटं-जलम् । सम० ४० । विकटं मद्यम् । उत्त० १११ । विकट - मद्यम् । पिण्ड० ८१ । विकटं- सूक्ष्म प्रतिगम्यतया दुर्भेदम् । पिण्ड • २८ ।
Jain Education International
[ वियण
विकटः- विस्तीर्णः । जीवा० २७१ । वियडगिह- वितृतगृहं - अनावृतं गृहम् । बृ० द्वि० १७९
अ
वियडघड - चित्रघटम् । उत्त० २६३ । वियडजाज - विवृतयानं - तल्लटकवजितशकटम् । भय०
५४७ । वियडण - विकटनं आलोचना । बृ० तृ० १४ अ । वियडणा-आलोयणा । नि० चू० प्र० ५१ अ । विकटनाआलोचना | आव० ७६५ । विकटना - आलोचना | ओघ० १७५ । विकटना-आलोचना | ओघ० २२५ । विकटना - आलोचना । पिण्ड० १२६ । वियडत - विकटयनु- सम्यगालोचनम् । पिण्ड० १४८ । वियडपाओ - विकटपादः - परस्परबह्वन्तरालपाद । पिण्ड०
१२५ ।
वियडभाव - विकटभावः - प्रकटभावः । दश० २३३ । वियडभावा- शुद्धभावाः । म० ।
वियडभोइ - विकटे- प्रकटप्रकाशे दिवा न रात्रावित्यर्थः, दिवाऽपि चाप्रकाशदेशे न भुङ्क्ते - अशनाद्यभ्यपहरतीति विकटभोजी । सम० २० । व्यावृत्ते सूर्ये भुङ्क्ते इत्येवंशीलो व्यावृत्तभोजी प्रतिदिन भोजीत्यर्थः । भग० ११८ । अरात्रीभोजी । उ० १६ । विकटभोजी - प्रकाशभोजी आव० ६४७ 1
वियडा-विवृता विपरीता ठाणा० १२२ । वियडावाइ विकटापाती - वृत्तवैताढ्यः पर्वतः । जीवा o
३२६ ।
वियडित्ता - प्रावृत्य । आव ६५६ वियडी - अटवी । ज्ञाता० ६३ । वियडीकरण - विकटीकरणं, विकसित मुकुलितार्द्ध मुकुलिता+ नां भेदेन विभजनम् । आव० ५६२ । वियडि - ( देशीवचनं ) तडायिका । उत्त० १३८ । वियड्डगिरिविभत्त- विजयार्द्धगिरिविभक्तम् । प्रभ० ७३ ॥ वियण - व्यञ्जनं वायूदीरकम् । प्रश्न० ८ । युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनम् । आव ० ५६२ । व्यञ्जनविषया विद्या यया व्यञ्जनमभिमन्त्रय तेनातुरोऽपमृज्यमानः स्वस्थो भवति सा व्यञ्जनविद्या | ( ९६१ )
For Private & Personal Use Only
www.jainelibrary.org