________________
विमाणा ]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[वियक्खमाण
विमाणा-विमानानि-ज्योतिष्कादिसम्बन्ध
ठाणा० ४४५ । विमोहः-आचारप्रकल्पे प्रथमश्रुतस्कन्ध. नान्तानि । आव० ६०० ।
स्य सप्तममध्ययनम् । प्रश्न. १४५ । विमोहः-विमोह बिमाणावलिया-विमानावलिका-आवलिकाप्रविष्टः-प्रेवे. इवाऽल्पवेदादिमोहनीयोदयतया विमोहः, अथवा मोहो यकादिविमानानि । प्रज्ञा० ७१ ।
द्विधा द्रव्यतो भावतश्च, द्रव्यतोऽन्धकारो भावतश्व मिथ्याविमाणावली-विमानावलिः विमानपंङ्क्तिः । अनु० १७॥ दर्शनादिः, स द्विविधोऽपि सततरत्नोद्योतितत्वेन सम्य. विमाणोववण्णगा-विमानेषु-सामान्येषूपपन्ना विमानोप- ग्दर्शनस्यैव च तच्च सम्भवेन वियतो येषु ते विमोहः । पन्नाः । सूर्य० २८१ ।
उत्त० २५२ । विमोहः-आचाराङ्गस्य सप्तममध्ययनम् । विमाणोववन्ना-विमानोपपन्नः-विमानेषु सामान्यरूपेषु | उत्त० ६१६ । सम० ४४ ।।
उपपन्नः । जीवा० ३४६ । विमानेषु-सामाभ्येषूपपन्ना विमोहाइं-विमोहानि-विगतो मोहो येषु येषां वा येभ्यो विमानोपपन्नाः । सूर्य० २८१ ।
वा तानि । आचा० २८६ । विमान-विविषं मान्यते-उपभुज्यते पुण्यवद्भिर्जीवरिति विमोहानि-विगतो मोहो येषु तानि विमोहानि, भक्तविमानम् । प्रशा० ७० । विशेषेण-मानयति उपभुञ्जति परिशेङ्गितमरणपादपोपगमनानि । आचा० २६६ । सुकृतिन एनमिति । उत्त० ७०१ ।
विम्हावण-विस्मयकरणम् । नि. चू० द्वि० ७ था । विमाया-विमात्रा-विविधामात्रा-विचित्रपरिमाणाः। उत्त० वियंगिया-व्यङ्गिता-खण्डिता । प्रश्न० ४९ । । । २८१ ।
वियंगेई-व्यङ्गयति । आव० ३७३ । विमुकुल-विकसितम् । प्रश्न० ५६ ।
वियंगेति-व्यङ्गयति-विगतकर्णनाशाहस्ताद्यङ्गान् करोति । विमुकुलितं-विकसितम् । जीव० २६७ ।
ज्ञाता. १८५ । विमुक्ख-विमोक्षः-परित्यागः । आचा• २६० । वियंभिय-विजृम्भितः-प्रबलीभूतः । ज्ञाता० ६५ । विमुत्तया-विमुक्तता धर्मोपकरणेष्वप्यमूछ । दश०२६३|| वियंभिया-विजम्भिता । ज्ञाता० १५७ । विमुत्ति-विमूत्तिः-विकृतनयनवदनादित्वेन विकृतिशरोग- विय-व्ययो-विगम:-मानुषत्वादिपर्यायः। ठाणा० ३४६ । कृतिः । प्रभ० १२१ ।
विच्च-विज्ञानम् । ठाणा० ४६५ । विद्वान्-विदितवेद्यः । विमुत्ती-विमुक्ति:-आचाराङ्गे पञ्चविंशतितममध्ययनम् । सूत्र. ४८ ।
उत्त० ६१७ । आचाराङ्ग पञ्चविंशतितममध्ययनम् । वियइ-विगतिविगमः । ठाणा० २० । सम० ४४ । विमुच्यते प्राणी सकलबन्धनेम्यो यया सा वियक्क-वितर्क:-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो विमुक्तिः। अहिसाया द्वादशमनाम । प्रश्न० ९९ । विमुक्ति:- वा । ठाणा' १९१ । वितर्कः-पूर्वगतश्रुताश्रयो व्यञ्जनआचारप्रकल्पद्वितीयश्रुतस्कन्धस्य षोडशममध्ययनम् । प्रभ० | रूपोऽर्थरूपो वा यस्य तद् । भग० ६२६ । वितर्क:१४५ । विमुक्तिः-आचारप्रकल्पस्य पञ्चविंशतितमो भेदः। विकल्पः । औप० ४४ । वितर्क:-पूर्वगतश्रुताश्रयी व्य. आव० ६६० । .
अनरूपोऽर्थरूपो वा विकल्पः । औप० ४४ । वितर्क:विमृश्यकारी-विनयपरायणो गुरुशिष्यः । नंदी० १६०, मीमांसा । सूत्र० ३६५ । ठाणा० १९१ । १६१ ।
वियक्का-वितर्का-मीमांसा स्वोत्प्रेक्षितासत्कल्पना । सूत्र. विमोइय-विमोचित-स्वस्थानाचालितम् । बृ० द्वि० २१९ |
वियखण-विचक्षणः-चरणपरिणामवानु । दश० ९९ । विमोयणा-विमोचना-क्षपणा । उत्त० ५९४ । वियक्खणा-वजभीरुणो । दश० चू० ४१ । विमोह-मोहसमुत्थेषु परिसहोपसर्गेषु पादुर्भूतेषु विमोहो | वियक्खमाण-विविधं सर्वासु दिक्षु पश्यन् । ओघ. भवेत् तान् सम्यक् सहेतेति यत्राभिधोते स विमोहः । । १२७ ।
( ९९०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org