________________
विमलघोस ]
भग०
र्द्धाधिपतिर्देवः । जीवा० ३५३ । विमलः - आगन्तुकमल रहितः । जीवा० २७२ । सप्तसागरोपमस्थितिकं देवविमानम् । सम० १३ । विशतिसागरोपमस्थितिकं देवविमानम् । सम० ४१ । विगतागन्तुकमलम् । भग० ६७२ । आगन्तुकमल रहितम् । जीवा० १२३ । विमलंरजसा रहितं कलङ्कविकलं वा । जीवा० १६४ । विमलंआगन्तुक मलरहितम् । जीवा० १६८ । विगतमलो विमल: विमलं वा ज्ञानादीनि यस्य स यस्मिन् गर्भगते मातुः शरीरं बुद्धिश्वातीव विमला जाता तेन विमल:, त्रयोदशमजिन: । आव० ५०४ । रजसा रहितं कलङ्कविकलं वा । प्रज्ञा० ६१ । आगामिन्यामुसर्पिण्यां तीर्थंकृत् । सम० १५४ | विमल - स्वाभाविकागन्तुकमलरहितः । ज० प्र० १०२ । विमलकूटं - सौमनसवक्षस्काषकूटनाम । ज० प्र० ३५३ । विमलः - सम्यग्दृष्टो महाबलस्य राज्ञश्चित्रकारः । आव० ७०६ । विन्ध्ययिरिपादमूले सन्निवेसः । निरय० ३३ । विमल:- चतुः स सतितममहाग्रहः । ज० प्र० ५३५ । क्षीरोदसमुद्रपूर्वार्द्धाधिपतिर्देवः । जीवा० ३५३ । विमलघोस - जम्बो अतीत यामुत्सपिण्यां पञ्चमकुलकरः । ठाणा० ३६८ । भरते भूतकाले पञ्चमकुलकरः । सम० १५० ।
विमलवाहन कुलकरः । शेषः । नंदी० २४२ । विमलहर्षवाचकः। ज० प्र० ५४५ । बिमला - नवमी दिशा । ठाणा० १३३ । धरणेन्द्रस्य द्वितीयाग्रमहिषी ठाणा० २०४ । नवमी दिशा । ठाणा ० ४७८ । सम० १५१ । नवमी दिशा । भग० ४६३ ॥ कालवाललोकपालस्य प्रथमा प्रमहिषी । भग० ५.४ । गीतरतस्य द्वितीयाऽग्रमहिषी । भग० ५०५ । उवदिक् । आव० २१५ । संशय विपर्ययानध्यवसाय मलरहिता मतिः । आव० ४१४ | धर्मकथायाः पश्चमवर्गेऽध्ययनम् । ज्ञाता० २५२ ।
विमाण - प्रस्तरैकदेशः । भग० २२१ । विमानं - वैमानिकनिवासः । प्रश्न० ७० । एकादशमं स्वप्नम् । ज्ञाता० २० । विमानं - ज्योतिष्क वैमानिकदेवसम्बन्धिगृहम् । प्रश्न० १५ । विमानम् । ज० प्र० ३६६ । विमानं - प्रमाणाङ्गुलप्रमेयः । अनु० १७१ । विमाणछिद्द- विमान छिद्रः । प्रज्ञा० ७७ । विमाणण विमाननं - कदर्थनम् । प्रश्न० ५७ । विमाणणा- विमानना- कदर्थंना । प्रश्न० ९७ । विमाण निवड - विमान निष्कुटः । प्रज्ञा० ७७ |
विमलप्पभ - विमलप्रभः - श्री रोदसमुद्रस्यापरार्द्धाधिपतिर्देवः । विमाणपत्थड - विमानप्रस्तयः । सम० ७७ । विमान-जीवा० ३५३ । विनलवरचिन्हपट्ट - वीरातिवीरता सूचकवस्त्रविशेषः । ज०
प्र० २१९ । विमलवाहण - अस्यामवसरविण्यां प्रथमकुलकरः । ठाणा ३६८ । प्रथमकुलकरः । समः १५० । विमलवाहनःप्रथम कुलकर: । आव० १११ । विमलवाह्नः - सप्तमकुलकरः । ज० प्र० १३२ । देवशेनराज्ञोः हस्तिरत्नम् । ठाणा० ४५९ । भरते आगामिन्यासुरसर्पिण्यां पञ्चम कुलकर: । सम० १०४ । ठाणा० ५१२ । तृतीयतीर्थकृत्पूर्वभवनाम । सम० १५१ । ऐरवते भावी प्रथमकुलकरः । सम० १५३ । भरत भावी दशमचक्री | सम० १५४ । गोशालकभवः । भग० ६८८ । विमल वाहनः - शतद्वारनगरे नृपतिः । विपा० ९५ । विमलवाहनः - नामविशेषः । आव० ११० ।
प्रस्तटः उत्तराधंव्यवस्थितः । सम० २६ । विमानप्रस्तटः । ठाणा० ३६७ । विमानप्रस्तर: विमानभूमिरूपः । प्रज्ञा० ७१ । विमानप्रस्तटः प्रमाणाङ्गुलप्रमेयः । अनु० १७१ । विमाणपविभत्ती - आवलिकाप्रविष्टानामितरेषां वा विमानानां वा प्रविभक्तिः - प्रविभजनं यसां ग्रन्थपद्धती सा विमानप्रविभक्तिः । नंदी० ५५ । विमाणभवण - एकमेव यत्र विमानाकारं भवनं विमान + भवनम् । अथवा देवलोकाद्योऽवरति तम्माता विमानं पश्यति यस्तु नरकात् तन्माता भवनमिति । भग० ५४३ ॥ विधानभवनं - वे मानं - देवनिवास: । आव ० १७८ ।
विमाणवरपुंडरीय विमानानां मध्ये उत्तमत्वात् विमान
वरपुण्डरीकम् । ज्ञाता० ३१ ।
विमाणवास - विमानवास:- सुरलोकः । आव० ५४३ । ( T८६ )
Jain Education International
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४
For Private & Personal Use Only
[ विमाणवास
८४८ | कुलकर वि.
www.jainelibrary.org