________________
विभाव]
आचार्यश्रीआनन्दसागरसूरिसङ्कुलित:
[विमल
-
विभाव-विजाओ । आव० ३८६ ।
दश० २३७ । हाणुव्वलणउज्जलवेसादी । दश० चू० विभावए-विभाव्य-निरुप्य । ओघ० १६५ ।
१२७ । विभावणा-विभावना-विस्तरतः प्रकाशना । प्रज्ञा० ५००। विभूसावत्तिए-विभूषां वत्र्तयितु-विधातु शोलमस्येति सविभाग: पदच्छेदः । बृ० त० २५ अ।
विभूषावर्ती । उत्त० ४२६ । विभाषकः-
। ६० प्र० ३४ अ। विभूसावत्तिय-विभूषाप्रत्ययं विभूषानिमित्तम् । दश० विभासए-विभासकः-सामायिकस्य अनेकधाऽर्थमभिधत्ते । २०६ । आव० ९६ ।
विभूसिय-आभरणालङ्कारेण विभूषितम् । ज०प्र० ४२० । विभासा-महान दीविशेषः । ठाणा० ४७७ । विविधा विभ्रमविक्षेपकिलिकिश्चितादिविमुक्तत्व-विभ्रमो-व. भाषा विभाषा पर्यायशब्दैः तत्स्वरूपकथनम् । आव० क्तृमनसो म्रान्तता विक्षेपः-तस्यैवाभिधेयार्थ प्रयत्नासक्तता ८६ । विविधा भाषा विभाषा-विषयविभागव्यवस्था. किलिकिञ्चित्वं रोषभयाभिलाषादिभावानां युगपढ़ा सकृत्कपनेन व्याख्या । आव० ५०८ । विभाषा-व्याख्या । रणमादिशब्दान्मनोदोषान्तरपरिग्रहस्तैविमुक्तं यत्तत्तथा पिण्ड० १७२ । विभाषा-विकल्पः । दश० १३० ।। तद्भावस्तत्त्वम् । एकोनत्रिंशत्तमवाणिगुणः । सम० ६३ । विभाषा-भावना । पिण्ड० ९८ । विभाषा-विविघं भाष- विमंस-विमर्श:-शिक्षकादिपरीक्षणम् । भग० ६१६ । णम् । पिण्ड. १२९ । विभाषा-आदेशानादेशादिभेदा. चित्तोद्ध्वं क्षयोपशमविशेषात्स्पष्टतरं सद्भतार्थविशेषादनेकभेदा भाषा । उत. ४३ । विभाषा-व्याख्या- भिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मापरित्यागतोविविध प्रकारर्भाषणं विभाषा-भेदाभिधानम् । उत्त. ऽन्वयधर्मविमर्शनं विमर्शः । नंदी० १७६ २३७ । विभाषा-विकल्पना । ओघ० ४२, ५३ । विविधा विमण-विमना-विगतं-भोगकषायादिवरती वा मनो यस्य भाषाऽनेकपर्यायः श्रुतस्य व्यक्तीकरणं विभाषा, विशेषतो स । आचा. १९३ । विमनस्क:-अन्यचित्तः । दश० वा भाषा विभाषा । विशे० ६१३ । वखाण । नि. १७७ । अणवत्तो । दश० चू०८१ । विमन:-शोका. चू० द्वि० ९७ आ। विभाषा । विशे० ५९३ ।। कूलमनः । ज० प्र०१६०। विमन:-विगतं मन:-चित्त. विभासिउं-विविधं भाषितुं विभाषितुम् । आव० ६७ । मस्येति विमनः । उत्त० ३६७ । विभासियव्वा-विभाषितव्या-विशेषेण व्यक्तं वक्तव्याः । | विमणोवन्नग-अवेयकानुत्तरलक्षणविमानोत्पन्न:-कल्पातीउत्त. ६७७ ।
तः । ठाणा० ५७ । विभिन्न-विविधप्रकाररूद्व तिर्यक्च अवतीर्णः । उत्त० विमत्तग-मत्तगपमाणाओ हीणो। नि० चू० द्वि० १११
आ। विभिन्नमीस-ईषद्विभिन्नम् । विशे० ६१७ । विमत्तोय-विमात्रको-मात्रकान्मनाक् समधिक उनतरो विभुल्ल-भ्रष्टः । आव० १०८ ।
वा । व्य० द्वि० ३२४ आ । विभूई-विभूती-परसम्पत् । आव ५८७ । विभूतीविच्छई एवंविधविस्तारः । ज० प्र० १९२ ।
महाग्रहः । ठाणा० ७९ । अजीतनाथपूर्वभवनाम । सम. विभूती-विभूतिः सर्वविभूतिनिबन्धनत्वात्, अहिंसायाः द्वा. १५१ । ऐरवते भावीतीर्थकृत् । सम० १५४ । त्रयोदशम विंशत्तमं नाम । प्रभ० ६६ ।
तीर्थकृत् । भग० ६८६ । विमलः प्रभा सा तभिवबन्ध. विभूसा-विभूषा- उपकरणगता उस्कृष्टवस्त्राद्यारिमका । नत्वात् । अहिंसायाः अष्टपञ्चाशत्तमं नाम । प्रभ० ९९।
उत्त० ४२६ । विभूषा-करचरणपायूपस्थमुखप्रक्षालना- विमल:-देवविशेषः । ज० प्र०४०५ । विमल:-विमानदिका वस्त्रभाण्डकादिप्रक्षालनात्मिका वा । आचा०४७।। विशेषः । औप. ५२ । विमवः-स्वाभाविकागन्तुकमलविभूषा-राढि : । दश० २.६ । विभूषा-वस्त्रादिराढा। रहितः। जीवा० २६७ । विमल:-क्षीरोदसमुदस्य पूर्वान
(९८८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org