________________
rinitition
उब्वियलद्धी
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
२८. ।
वातादिवशाम्महत्सागारिक विकुक्तिं सविटकं वा । पृ. | वेच्छामुत्त-वैकक्षिकासूत्र-उत्तरासङ्गपरिषानीयम् । मग. द्वि० ५५ आ। विशिष्टं कुर्वन्ति तदिति वैकुर्विकम् ।। ४७७ । अनु. १९६ । विविधा विशिष्टा वा ख्यिा विक्रिया | वेच्छू-पर्वगविशेषः । प्रज्ञा० ३३ । तस्यां भवं वैकियम् । अनु० १६६ । बैंक्रियं-द्वितीयं वेजयंत-वैजयन्त:-प्रधानः । सूत्र. १४९ । जम्बूद्वीपे शरीरम् । प्रज्ञा० ४६९ । .
द्वितीयद्वारम् । ठाणा० २२५ । वेउवियलद्धी-4क्रियलब्धिः । भग. ८६ ।
वे जयंता-वैजयन्ता-उत्तरदिगभाव्यञ्जपर्वतस्य दक्षिणस्यो वेउब्वियसमुग्धाए-वैक्रियसमुद्घात:-वैकियकरणाय प्रय- | पुक्करिणी । जीवा० ३६४ । वेजयन्ता-अनुत्तरोपपातिन्तविशेषः । जीवा० २४३ ।
कभेदविशेषः । प्रज्ञा० ६९ । वेविषयसमुग्घाय-वक्रियसमुद्घातो-वक्रियकरणार्थों जी- वेजयंति-वैजयन्ती-विजयंत सूचिका पताका । प्रभ० ४८ । वन्यापारविशेषः । ज्ञाता० ३१ । वक्रियसमुद्घाता-उत्तर- जयन्ती-पावतो लघुपताफिकाद्वययुक्ता पताका । ज. वैकियार्थकप्रयत्नविशेषः । ज० प्र० २४१ । वेउब्वियसरीर-विभूषितशरीरः । भग० ७४६ । वेजयंतिय-पर्यायेणोपभुज्यमानम् । भाचा० ४०० । वेध या- वैकुर्विका-विकुक्तिनानारूपधारिणी । जीवा. वेजयंतो-वेजयन्ती-पोरस्त्यरुचकवास्तव्या षष्ठी दिक्कु३४६ । वैकुर्विका-विकुक्तिनानारूपधारिणी । सूर्य. मारी । ज.प्र. ३६१ । बैजयन्ती-सामि । जं.
प्र. ४६१ । वैजयन्ती-ग्रहाणामग्रमहीषि । न. प्र. वेग्वियोवंग-वैक्रियाङ्गोपाङ्गः। प्रभ० ४०० । ५३२ । वैजयन्ती-विजयः-अभ्युदस्तत्संसूचिका या वेए-लेदः-यज्ञक्रियादिः । दश० ११४ ।
पताका, विजयः-वैजयन्तीनां पावकणिका तप्रधाना वेएंति-वेद्यते-आत्मना ज्ञायते । ठाणा० २५३ । वा पताका वैजयन्ती। प्रशा. १९ । वैजयन्ती । वेओ-वेदः-विदन्त्यस्माद्धयोपादेयपदार्थानिति चेद:-क्षयोप- सूर्य. २६३ । वैजयन्ती-पूर्वरुचकवास्तव्या दिक्कुशमिकभाववर्त्ययमाचारः । आचा० ६ ।
मारी । आव. १२२ । विजयः-अभ्युदयः-तसूचका वेग-वेगः-रयः । उत्त० १०८ । वेगः-रयः । बाव. वैजयत्यभिधाना वा पताका, अथवा विजय इति
वैजयन्तीनां पावकणिकोच्यते, तत्प्रधाना वैजयन्स्यः पता। वेगच्छ-वैकक्ष-उत्तरासङ्गः । उपा. २२ ।
कास्ता एव विजयजिता वैजयन्त्यः । प्रज्ञा० ६९ । वेच्छिया-वैकक्षकी-संयतीनामुपकरणविशेषः । वृ०० जयन्ती-आनन्दबलदेवमाता । आव० १६२ । सम. १७७ ।
२५२ । इङ्गालस्य द्वितीयाग्रमहिषी । ठाणा० २०४ । वेगपक्क-वेगपक्वं-रूढिगम्यम् । विपा० ८० । अञ्जनपर्वते नंदापुष्करणी । ठाणा० २३॥ इङ्गालग्रहस्य वेगल-पृथक् । ६० प्र० २८६ मा ।
द्वितीयाग्रमहिषी । भग० ५०५ । वैजयन्ती-पाश्वतो वेगवती-नदीविशेषः । आचा. १७६ । नदीविशेषः । लघुपताकिकाद्वययुतः पताकाविशेषः । औप० ६९ । सूत्र. १६६ ।
वैजयन्ती-विजयवजिता पताका । जीवा० १७५, २०६, वेगविधाओ-वेगविघात: । आव. ६१७ ।
३७६ । विजयवजिता पताका । ज० प्र० ५४ । वेगसरादि-हस्त्यादिवाहनम् । ठाणा० २११ ।
वैजयन्ती-पार्वतो खघुपताकिकाढययुक्ता पताकाविशेषः । वेगित-मासस्य गिलने वेगवत् । प्रभ० १२९ । शाता. भग• ४७६ । ६७ ।
वेजयंतीओ
। ठाणा० ८०। वेच्च-व्यूतं-वानम् । जीवा० २१० । तजातः । राज. | वेजपाठ-स्वरवजितः पाठः । ७० द्वि० १६ आ । ३७।
| वेनुसत्थ-वैद्यकशास्त्रम् । भाव. ३४७ । (१०१५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org