________________
भित्तिल्लं]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[मिसिगा
भिल्ल
भित्तिल्लं-आनतकल्पे देवविमानविशेषः । सम० ३८। । भिन्ना-विदारितास्तदभिधातेन लवमात्रीकृता इति । भित्ती-तडो-नदी । दश. चू. ६८ अ ।
उत्त० ५०७ । मिन्देज्जा-भिन्द्यात् काणताकरणेन । उपा० ४२ । भिभिसमच्छ-मत्स्यविशेषः । जीवाः ३६ । भिन्न-णमं । नि० चू० द्वि. ७० आ । प्रकाशितम् । मिडिभसमाण-अतिशयेन दीप्यमानम् । जीवा० ३५९ । वृ तृ० २६५ आ । छिद्र राजीयुक्तं वा । बृ० द्वि० आचा० ५२३ । अत्यर्थ देदीप्यमानम् । ०प्र० २९२ । २४४ आ । भिन्नो नाम तत्कालमरणिनिर्मथनेनोत्पा. भियग-भृतक:-य आबालत्वात्पोषितः । ज्ञाता० ८६ । दितोऽग्निः । ध्य.प्र. १०१ आ। भिन्न:-खण्डीकृतः। भूतक:-नियतकालमधिकृत्य वेतनेन कर्मकरणाय धृतः । उत्त० ४६१ । भिन्न-राजियुक्तं सछिद्र वा। ओघ० जीवा० २८० । २११ । भिन्न-राजिमान् । विशे० ६३० । भिन्न-गलत् । मिलिंगसूप-सस्नेहसूपः । व्य० द्वि० १३५ । ओघ० १६५ । भेदः-कर्मणः शुभाशुभस्य वा तीव्ररस- मिलिजए-अम्पङ्गाय ढोकयस्व । सूत्र० ११७ । स्थापवर्तनाकरणेन मन्दताकरणम् । मन्दस्य चोद्वर्तना- भिलुगा-स्फुटित कृष्ण भूराजिः । आचा० ३३८ । राइ । करणेन तीव्रताकरणम् । भग० १६ । भिन्नः-काष्ठाद्युपः । दश० चू० १०१ आ । तथाविधभूमिराजिविशेषः । हतशब्दवत् । ठाणा० ४७१ । भिन्न:-खण्डः, अंशसहितः। दश० २०५ । सूर्य ० १५६ । भिन्नः- व्युग्राहितः । व्य० प्र० २०० भिलुगाणि-श्लक्षणभूमिराजयः । आचा० ४११ । आ।
नि. चू. प्र. १३८ आ । भिन्नकहा-भिन्नकथा-रहस्यालापः, मैथुनसम्वद्धं वचो वा । | भिजा
। प्र० १९४ । सूत्र. १०७ । मैथुनसम्बद्धा रामसिला कथा । ओघ. भिल्लाए-भल्लातकः यस्य भल्लातकाभिधानानि फलानि
लोकप्रसिद्धानि । प्रज्ञा० ३१ । भिन्नकुष्ठी-गलस्कुष्ठः । ओघ० १६५ ।
भिसंत-भासमानम् । जं० प्र० ५२८ । दीप्यमानः । "भिन्नवाढ-भिन्नदंष्ट्राक: । पिण्ड० ६९ ।
ज्ञाता. ५८ । औप० ५३ । भासमानः स्निग्धत्वचा भिन्नद्रव्यसम्यक-दधिभाजनादि भिन्नं सत् काकादि समा- दीप्यमानः । जं० प्र०२६। दीप्यमानो विमलः । ज० धानोत्पत्तभिन्नद्रव्य सम्यक् । आचा० १७६ ।
प्र० २६३ । भिन्नपिंडवाइय-भिन्नस्यैव-स्फोटितस्यैव पिण्डस्य-औदना- मिस-जलाहविशेषः । प्रज्ञा० ३३ । खाद्यविशेषः । ज. दिपिण्डस्य पात:-पात्रक्षेपो यस्य ग्राह्यतयाऽस्ति स भिन्न- प्र० ११८ । विसं-पद्मिनीकन्दः । ज प्र० ३५ । पिण्डपातिकः । प्रश्न० १०६ ।।
पद्मकन्दमूलम् । आचा० ३४८ । पद्मिनीमूलम् । शाता० भिडिपातित-भिन्नस्यव-स्फोटितस्यैव पिण्डस्य स. १८ । बिसं-पधिनीकन्दः । राज. ३ । कन्दः । क्तकादिसम्बन्धिनः पातो-लाभो यस्यास्ति स भिन्न- राज०१८, ७८ । बिशं-कन्दः। जं० प्र०४२, २९१ । पिण्डपातिकः । ठाणा. २६८ ।
भिसकंदए-भिसकन्दः । प्रज्ञा० ३६४ ।। भिन्नपुण्णचाउद्दस-भिन्ना-परतिथिसङ्गमेन भेदं प्राता | भिसग-गणविशेषः । शाता. १५४ । नि० चू० प्र०
या पुण्य चतुर्दशी तस्यां जातः । जं० प्र० २०२। । ६२ आ । भिन्नमार्ग:
। सम० ८४ । भिसमाणा-दीप्यमाना । भग०४७८ । आचा० ४२३ । भिन्नमुहुत्त-खण्डो मुहूर्तों, अन्तर्मुहूर्तम् । जीवा० १०। दीप्यमानम् । जीवा० १६६, ३५६ । भिन्नरहस्सा-भिन्नरहस्या:-विश्वस्तजनकथित रहस्यभेदिनः। भिसमुणाल-पद्मकन्दोपरिवत्तिनी लता। आचा० ३४८ । उत्त० ५४६ ।
जलरुहविशेषः । प्रज्ञा० ३३ । भिन्नवास-भिन्नवर्ष बुबुदादि । बाव० ७३२ । भिसिगा
। नि० चू० प्र०२०८ ब। (८००)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org