________________
भिसिणी ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४
[मुज्जो
मिसिणी-बिसिनी-पमिनी । आव० १२८ । भीरु-भीरु:-अकृतकरणः । सूत्र० ८९ । भिसिमादि-कट्ठमयं । नि० चू० वि० ६२ मा । भोरुदुंदुउ-भारवाहकः । नि० चू० प्र० १४९ आ। मिसिय-भृशिका आसनविशेषः । भग० ११३, ११६ । | भील-गुच्छाविशेषः । प्रज्ञा० ३१ । भिसियग-
नि० चू० प्र० ३४७ आ । भीष्मः-कुण्डिनीनगर्यधिपतिः । प्रश्न० ८८ । भिसिया-वृषिका काष्ठमयं वा । वृ० वि० २११ अ । भुंजंति-नि० चू० तृ. २३ अ । वृषिका-उपवेसनपट्टडिका । औप० ६५ । उवेसणयं । भुंजति-भुज्जति । आव० ६५१ । दश चू० १११ ब । आसनविशेषः । ज्ञाता० ४४ । भुंजमाण-भुञ्जन-पालनां कुर्वन् । दश० १७१ । भग० ५४८ । आसनम् । ज्ञाता० १४२ । भुञ्जान:-अनुभवन् । जं० प्र० २२२ । भिसिरा-मत्स्यबन्धविशेषः । विपा० ८१।
जसु-भुक्ष्व-समुद्दिश । बृ० तृ० गा० ६०७१। भोलं-उत्त्रस्तं-पत् उत्रस्तेन मनसा गोयते तद्धीतपुरुष- भुंजियब्ध-भोक्तव्यं वेदनादिकरणतो। अङ्गारादिदोष. निबन्धनस्वात् तद्धर्मानुवृत्तवाद्भीतमुच्यते । (?)। रहितः । ज्ञाता० ६१ । भीअपरिकहण-भीतानां परिकथनं भीतपरिकथनम् । भुंजोआ-भुक्तवन्तः । आव० १३० । आव० १३२ ।
भुंदणघडियं-वर्षकिः । नि० चू० प्र० २४४ आ । भोइपरिकहण-भीत्या परिकथनं भीतिपरिकथनम् । आव. भुंभलय-शेखरः । उपा० २२ ।
भुअपरिसप्पा-भुजाः-शरीरावयवविशेषास्त। परिसर्पन्तीति भीए-भीत:-उत्पन्नसाध्वसः । उत्त० ४६१ ।
भुजपरिसर्पाः । उत्त० ६९९ । भीओ-भीत:-प्रस्तः । उत्त० १०९ ।
भुअमोअग-मुजमोक:-रत्नविशेषः । ६० प्र०११३ । भीम-विकरालः । ठाणा. ४६१ । कर्मशञ्चपेक्षया | भुकुंडेति-उधूलयति । भग० ४७७ । रौद्रम् । दश० १९२ । भीष्मः । ज्ञाता० ८९ । विकराल:- | भुकुडति-भूकुडति-उधूलयति । ज० प्र० २७५ । भयानकम् । बाव० ६३४ । भीमः-राक्षसेन्द्रः । जीवा० भुक्खे-बुभुक्षावशेन रूक्षीभूतः । ज्ञाता० ७६ । १७४ । भीमः-भयानकः। भीमस्वादेव उत्त्रासनकः । भुक्खा-बुभुक्षाकान्ता । ज्ञात० ३३ । जीवा० १०६ । प्रतिवासुदेवनाम । सम० १५४ । भुक्खियतिसिया-बुभुक्षिततृषिता । पाव० २३७ । भीमः-दक्षिणनिकाये चतुर्थों व्यन्तरेन्द्रः। भग० १५८ । भुग्ग-भुग्नः-वक्र: । उपा० २२ । भग्नः । ज्ञाता० १३७ । राक्षसेन्द्रः । ठाणा ८५ । भीमः-हस्तिनापुरे कूटग्राही। भुग्गभग्गे-अतीव बके ध्रुवौ यस्य तत् । ज्ञाता० १३७ । विपा० ४८ । कुन्ताग्रभिक्षाभिग्रहः पाण्डवः । मर० । । भुजग-महोरगभेदविशेषः । प्रज्ञा० ७० । भीमसेण-भरतक्षेत्रेतीतायामुत्सपिण्यो षष्ठः कुलकरः । भुजगनिर्मोक-भुजककचुकी । उत्त० ३८१ । ठाणा० ५१८ । सम० १५० । पाण्डुनृपस्य पुत्रः । भुजङ्गजन-गणिकादृष्टान्ते दृष्टान्तः । विशे० ४३७ . ज्ञाता० २०८ ।
भुजपरिसर्प-परिसर्पभेदः । सम० १३५ । भीमा-वसन्तपुरप्रत्यासन्ना पल्ली । पिण्ड• ४८॥ भीमा:- मुजा-भुज:-हस्तानः । प्रज्ञा० ६१ । राक्षसविशेषाः । प्रज्ञा० ७० ।
भुजो-प्राकपादयोर्जानूपरिभागः । जं० प्र० २३७ ।। भीय-भीतं-उत्वस्तम् । गीतविशेषः यदुतस्तेन गीयते । मुजई-भुज्यते-भक्तसूपादि । उत्त० ३६० । जीवा • १९४ । भीतं-उस्वस्तमानसम् । अनु० १३२।। | मुजा-भोजिताः । उत्त० ४.० । भीया-मोतं-जातभयाः । भग० १६६ । प्रस्तमानसम् । मुखिय-भृष्टम् । आव० ८५५ । अग्न्यद्धपक्वं गोषमादे। ठाणा० ३९६ । प्रस्ताः । उद्विग्नाः । ज्ञाता० ६७ ।। शीर्षकमन्यद्वा तिलगोधूमादि । आचा० ३१३ । भीताः । विपा० ४३ ।
मुज्जो -भूयः-प्राचुर्य । उत्त० २५२ । भूय:-अतिशयेन ( अल्प. १०१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org