________________
भुत्त ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[भणक
२१६ ।
बहुबहून् वारानित्यर्थः । उत्त० २७७ । भूयोभूय:- भूअत्थ-भूतः सद्भूतोऽवितथ इति यावत् तथाविधोऽर्योपुनःपुनः । भग० २२ ।
| विषयो यस्य तद्भतार्थ ज्ञानम् । उत्त० ५६४ ।। भुत-यत् भुक्तं सत्पीडयति तद् भुक्तमित्युच्यते । ठाणा० भूअरूव-भूतरूपं-अबद्धास्थि कोमलफलरूपम् । दश० ३७५ । भुत्तभोगा-इत्यिभोगा भुंजिउं पवइयाति ते भुत्तभोगा। भूइं-भूयः पुनः । भग० २६० । नि० चू० प्र० १०७ मा ।
भूइकम्म-भूतिकर्म-ज्वरितानामुपद्रवरक्षार्थ भूतिदानं तत् भुतुअं-परिभोक्तुम् । दश० १७८ ।
औप० १०६ । भूतिकर्म-ज्वरितादिभूतिदानम् । भग० भुत्तुणुमुत्ते-भुक्तानुभुक्तः-यातीन वारान् भुक्तवनः । ५१ । भूत्या भस्मरूपया विद्याभिमन्त्रितया मृदा चार्द्रबृ० प्र० २६४ आ ।
पांशुलक्षणया सूत्रेण वा तंतुना यत्परिरया वेष्टनं तद् मुतुय-अनार्यविशेषः । भग० १७० ।
भूतिकर्मोच्यते । बृ० प्र० २१५ अ । भूत्या-भस्मभुयंगवती-अतिकायेन्द्रस्य द्वितीयाऽग्रमहिषी । भग० नोपलक्षणत्वान्मृदा सूत्रेण वा कर्म-रक्षार्थ वमत्यादेः
परिवेष्टनम् । उत्त० ७१० । मन्त्राभिसंस्कृतभूतिदानम् । भुयंगा-अतिकायेन्द्रस्य प्रथमाऽग्रमहिषी । भग० ५०५ ।। ज्ञाता. १८८ । कीटिकाभक्षितो द्वितीयो बलयक्षः । मर० ।
भूइपण्ण-भूतिप्रज्ञ:-प्रवृद्धप्रज्ञः अनन्तज्ञानवानु । मूत्र० भुयग-भुजङ्गः, भोगी । औप० ५ । ज्ञाता० ४ । भोजकः। १४५ । ज्ञाता० ४ ।
भूइना-भूतिप्रज्ञः-भूति: मङ्गलं सर्वमङ्गलोत्तमत्वेन वृद्धि मुयगवती-पञ्चमवर्गस्य षड्विशतितममध्ययनम् । ज्ञाता० वा वृद्धिविशिष्टत्वेन रक्षा वा प्राणिरक्षकत्वेन प्रज्ञा-बुद्धि२५२ । ठाणा० २०४ ।
रस्येति भूतिप्रज्ञः । उत्त० ३६८ । भूतिमङ्गलं वृद्धि रक्षा भुयगवर-भुजगवर:-अपान्तराले द्वीपः। जीवा० ३६८ । चेति, प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा । उत्त० ३६८ । मुयगा-भुजैर्गच्छन्तीति भुजगा:-गोधादयः । ठाणा०४७० । भूइल-भूतिल:-इन्द्रजालिकविशेषः । आव० २१६ । अतिकायमहोरगेन्द्रस्य प्रथमाऽग्रमहिषी । ठाणा० २०४ । भूई-भूतिः-वृद्धिः-मङ्गलं, रक्षा च । सूत्र० १४५ । भुजगा नागकुमाराः । प्रश्न०६६ । पञ्चमवर्गस्य पञ्चविंश- भूए- भवन्ति भविष्यन्त्यभूवन्निति च भूतानि असुभृतः । तितममध्ययनम् । ज्ञाता० २५२ ।
आचा० ११९ । भूए-चतुर्दशभूतग्रामाः । प्राचा मुयमीसर-भुजगेश्वर:-नाग राज्ञः । जीवा० २७२।। १५६ । भूतशब्दः औपम्यवाची । राज० ९ । भूतः भुयपरिसप्प-भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः । अवस्थावचनोऽयं शब्दः । आचा० ५६ । भूतः-सद्भूतः । प्रशा० ४५ । भुजम्यां परिसर्पतीति भुजपरिसर्पः नकु.. भग० २४६ । जातः । उत्त० ३०७, ३५३ । उपमार्थः। लादिकः । जीवा० ३८ ।
भग ७३९ । ज्ञात १२ । भूत:-द्वोपविशेष: समुद्रमुयमोयग-भुजमोचक:-मणि भेदः । उत्त० ६८९ । भुज- विशेषश्च । जीवा० ३७० ।
मोचकः पृथिवी भेदः, रत्नविशेषः । आचा० २६ । भुज- भूओवघाइए-भूतानि-एकेन्द्रियास्ताननर्थत उपहन्तीति मोचक:-रत्नविशेषः । भग० १० । भुजमोचकः । प्रज्ञा. सत्त्वोपघातिकः । सप्तममसमाधिस्थानम् । सम० ३७ । २७ । भुजमोचकः रत्नविशेषः । जीवा० २३ । भुज- आचा. ४२५ । मोचकः रलविशेषः । प्रश्न. १२ ।
भूओवधाई-भूतोपघाती-जीवोपघातकः । सप्तममसमाधिमल-भ्रान्त:-भ्रमयुक्तः । दश० ५१ ।
स्थानम् । आव० ६५३ । मुविसु-अभवत् । भग० ११६ ।
भूजपत्त-भूर्जपत्रम् । आव० ३६६ । भुसे-बुसम् । भग० ११३ ।
भूणक-देशीपदम् बालकः पुत्रादिः । व्य० प्र० २०८ आ । (८०२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org