________________
भूणिया ]
अल्पपरिचितसद्धान्तिकशब्दकोषः, भा० ४
[भूयगाम
भूणिया-बालिका । बृ० तृ०६८ अ ।
अ । अंगुलीए जत्तिया भूति लग्गति । नि० ५० द्वि० भूत-जीवः, सत्वः, विज्ञो, वेदयिता च । भग० ११२ ।। ५१ अ । उपमार्थः । उत्त० ३०७ । उपमावाची । आव० ४४८ । भतीमोल्ल-भृतिमूल्यम् । आव० ८६१ । गुणः प्राप्तः । जीवा० १८७ । उपमाने तादर्थ्य वा । भूतोत्तमा:-भूतभेदविशेषः । प्रज्ञा० ७० । सूत्र. ४१२ । उपमानाः प्रकृतिः। ठाणा० ३०५ ।
तत्व-सप्तममसमाधिस्थानम् । प्रश्न. १४४ । भूतगुहा- भूतगृहः यत्र व्यन्तरगृहम् । आव० ३०६ । भत्या-भस्मनोपलक्षणत्वान्मृदा सूत्रेण वा। उत्त० ७१० । मथुरान गयाँ व्यन्तरगृहः । विशे० १००३ ।
| भमय:-महावतारोपणकाललक्षणा: अवस्थापद्रव्यः । ठाणा भततण-भूततणं-अजगो। नि० चू० द्वि० ६८ अ ।
१३० । भूतत्थ-संजमसाहिका किरिया । नि• चू० प्र० २९ आ। भूमि कंडुयावेइ-भूमिकण्डूयते-अङ्गुलोप्रवेशितसूचीकैहस्तैःभूतनिन्हव-नास्त्येवात्मेत्यादि । आव०५८८ । नास्त्यात्मा। भूमि कण्डूयते महादुःखमुत्पद्यते इति कृत्वा भूमिकण्डूठाणा ० २६ । असत्यविशेषः । उत्त: ५६ ।
यनं कारयतीति । विपा० ७२ । भूतपुत्व-भूतपूर्वः । आव० ३५२ ।।
भमि-कालः । ठाणा० ४३१ । । भूतरूप-भूतं रूपमनबद्धास्थी, कोमलफलरूपं । आचा० भूमिगृह-खातं गृहम् । आव० ८२६ । ३६१ ।
भूमिघर-भूमिगृहम् । प्रश्न० ८ । भूतवडेंसा
। ठाणा. २३१ । | भमिचवेडा- भूमिचपेटा । जीवा० २४७ । भूतवेज्जा-भूतादीनां निग्रहार्थ विद्या तन्त्रं भूतविद्या । भूमिनिसेखा-भूमिनिषद्या-भूम्यासनम् । प्रश्न० १३७ । ठाणा० ४२७ ।
भूमिपट्टादिकम्
। ठाणा० ३१३ । भूतशब्द-प्रकृत्यर्थः । ठाणा. २६३ ।
भूमिभाग-भूमिभागः-अधोभागः । जं० प्र० ३२१ । भूता:-तरवो । ठाणा० १३६ । सद्भूताः पदार्थाः । भूमानां भूमिभागाः । राज० ७२ । ठाणा. ४६१ । ठाणा, २३१ । मुक्तिगमनयोग्येन भूमी-भूमिः-कालः, कालस्य चाधारत्वेन कारणत्वाद भव्यत्वेन भूतानां व्यवस्थिताः । आचा० २५६ । केली भूमित्वेन व्यपदेशः । जं० प्र० १५५ । भूमि:-क्षेत्रम्, किलव्यन्तरविशेषाः । उत्त. ५०१ ।
सेतु केतु सेतुकेत्विति भेदत्रयभिन्नम् । दश० १९३ । भूतानन्दसूत्रे-
। ठाणा० २०५ । भमीकम्म-भूमीए समविसमाए परिकम्मणं । नि० चू० भूतार्थत्व-सद्भूता अमी अर्था इत्येवंरूपेणाभिगता अधि. प्र० २३० मा । गता वा परिच्छिन्ना तम् । उत्त० ५६४ ।
भूमीपरिकम्म-सीतकालं । नि० चू० प्र. २३२ आ। भूतिः-छारः । ओघ० १४३, ६२ ।
भूय-भूतः-द्वीपसमुद्रविशेषः । जीवा० ३२१ । भूतं-एकेभतिकम्म-ज्वरादिरक्षानिमित्तं भूतिदानं भूतिकर्म । न्द्रियम् । दश० १५६ । भूतानि-प्रत्येकसाधारणसूक्ष्मठाणा० ४५२ । यः तद्धारितादीनामभिमंत्रितेन क्षारेण बादरपर्याप्तकापर्याप्तकतरवः । आचा० ७१ । जीवाः । रक्षाकरणं जरणं ज्वरादि भूतिदाणं भूतीकम्मम् । व्य० आव० ६५० । भूतं-अप्कायादि । दश० २०४ । भूतं प्र. १६२ अ ।
पृथिव्यादि । दश. १५७ । भूत:-प्रेतः । प्रभ० १२।। भूतिकर्मणम्-ज्वरितादीनां भूत्यादिभी रक्षादिकरणेन । तरुः । उत्त० ३७० । भूतं-पृथिव्यादिः । आव० ७३० । ठाणा० २७५ ।
भूतं-सद्भूतवस्तु । । प्रश्न० ३१ । भूतं-एकेन्द्रियादि । भतिवादिका:-गन्धर्वभेदविशेषः । प्रज्ञा ७० । आव० ६५४ । भूतशब्दः भायणतुल्यवाची । नि० चू० भूती-भूतिरिति यत्प्रमाणमंगुष्ठप्रदेशनीसंदसकेन भस्म । द्वि० ५८ आ । भूतं-संवृत्तम् । चा० १२३ । गृहयते पानकबिंदुमात्रमपि । नि० चू० प्र० ३५५ भूयगाम-भूता:-प्राणिनस्तेषां ग्रामः-समूहो भूतग्रामः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org