________________
भिक्खोंड ]
आ । भिक्षुः- भिक्षणशीलः, भिनत्ति वाऽष्टप्रकारं कर्मेति दान्तादिगुणोपेतः भिक्षुः- साधुः । सूत्र० १६३ । भिक्षुःनिरवद्याहारतया भिक्षणशीलो भिक्षुः । सूत्र० २९८ । भिक्षत इत्येवं धर्मा तत्साधुकारी चेति भिक्षुः परदत्तो पजीवी व्रती । उत्त० २४६ । भिनत्ति यथाप्रतिज्ञातेनानुष्ठानेन क्षुधमकृविध वा कर्मेति भिक्षुः । उत्त० ३५७ । बुद्धदर्शनाश्रितः । अनु० १४६ । भिक्खोंड - ये भिक्षामेव भुञ्जते न तु स्वपरिगृहीतगोदुग्धा दिकं ते भिक्षोण्डा, सुगतशासनस्था इत्यन्ये । अनु०
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४
२५ ।
भिक्षा- दत्तिरभिप्रेता । सम० ८८ भिक्षाकुलभिक्षाचारी
भिक्षुकाः- शौद्धोदनीयादि । व्य० प्र० १६५ अ । भिक्षुकी - arsat | पिण्ड० ४ ।
भिक्षूपच रक-भावकविशेषः यस्य मिथ्यादर्शनशल्ये दृष्टान्तः।
आव० ५७९ ।
भिगंगा - भृतं भरणं पूरणमित्यर्थः, तत्राङ्गानि - कारणानि, न हि भरणक्रिया भरणीयं भाजनं वा विना भवतीति तत्सम्पादकत्वात् वृक्षा अपि भृताङ्गाः । जं० प्र० १०१ । द्रुमगणविशेषः । जं० प्र० १०० । भिगु - भृगुः - राजि: । ओघ० १३७ । भृगुः - इषुकारनृपतिपुरोहितः । उत्त० ३९५ । भृगुः - प्रपातस्थानम् । जीवा ०
Jain Education International
। ठाणा० ३१२ ।
। ठाणा० ३४२ ।
[ भित्तिमूल
ध्या विधानादिवदकारलोपाद्भिष्या । भग० ५७३ । भिज्जति भिद्यते प्राक्तनसम्बन्ध विशेषत्यागात् । भग० २५४ । भिद्यते - भेदवान् भवति । भग० २४ । भिज्जा - लोभः । बृ० तृ० २४६ अ । लोभः । ठाणा० २७५, ३७४ | गुद्धिः । ठाणा० २७५ । अभिध्यानम् । सम० ७१ ।
भिज्जेज्ज - भिद्येत - अनेकधा विदार्येत । अनु० १६१ । भिज्भा भिष्या - लोभः । भग० २५३ । भिणासि - भेनाशितः पक्षिविशेषः । प्रश्भ० ८ । भिणिभिणंत-गुञ्जनु । तं
भिण्ड:। आचा० १६७ । भिण्डमाल - शस्त्रजातिविशेषः । जीवा० १२० । भिण्ण - अदसागं । नि० चू० प्र० १४० अ । सदसं सगलं ण भवति । नि० चू० तृ० ४६ अ । भिर्णापड - मिपि - घृतादिना मिश्रितम् व्य० द्वि०
११ अ ।
भिण्ण रहस्स - दहस्सं णं धारयति । नि० ० प्र० १०२ आ । जो अववादपदं अण्णेसि कप्पियाणं साहति । नि० चू० तृ० १४९ अ । भिण्णवासं। नि० चू० तृ० ६९ आ । भिण्णागार देते पडियसडियं । नि० चू० प्र० २६५
अ ।
भितग- भृतकः कर्मकरः । अनु० १५४ | भिति भृतिः- पदारयादीनां वृत्तिः । अनु० १५४ ।
२८२ ।
भिच्च भृगुः - लोकप्रसिद्ध ऋषिविशेषस्तस्यैते शिष्या इति भित्तं अद्धं । नि० ० द्वि० १२४ आ ।
भार्गवः । औप० ६१ ।
भिगुण-दितडी । नि० ० द्वि० ५२ अ । भिग्गध्वभा- भृङ्गप्रभा - पुष्करिणीनाम । जं० प्र० ३३५ । भिङ्गए - भृङ्गः - पक्षिविशेष: पक्ष्मलः । प्रज्ञा० ३६० भिच्च भृत्यः - पदातिः । उत० ४०५ | प्रश्न० ४७ । भिज्धुंड - भिक्षाण्ड : - भिक्षाभोजी । ज्ञाता० ११५ । भिच्छुडग
| आचा० ४२१ ।
भिच्छुप्पियं - भिक्षुप्रियं पलाण्डु | बृ० पृ० २१२ अ । भिज्ज-भेद:- तोमरादिना शारीरादिविषयो भेदः । भग● १९ अभिव्याप्ता, विषयाणां ध्यानं तदेकाग्रत्वमभि•
भित्ति-दि तडी तो जाव वद्दलिया सा भत्ती । दश चू० ११९ आ । पक्वेष्टकादिरचिता । उत्त० ४२५ । अनु० १५४ | प्रकारवरण्डिकादि भित्ति पर्वतखण्डं । भग० ६४३ । भित्तिः- नदीतटी । दश० १५२ । भितिः - तटी । दश० २२८ ।
भित्तिगुलिया - भित्तिगुलिका:- पीठक संस्थानीयाः । जीवro २०४ । पीठकसंस्थानीयाः । जं० प्र० ४६ । भित्तिव गुलिका:- भित्तिसका पीठिका | जीवा० ३५६ । भित्तिगुलिका - पीठकस्थानीया । राज० ६२ । भित्तिमूल कुडयेक देशादि । द० १७८ । ( ७९९ )
For Private & Personal Use Only
www.jainelibrary.org