________________
बहुपरं]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ बहुरया
१५८ । बहु-प्रभुतं प्रतिपूर्णः । ० प्र० ५७ । बहु- बहुमन्यते-स्तोति, प्रशंसति । आव० ५८७ । प्रतिपूर्णः । आव० १२१ ।
बहमयाणि-बहूनां खशूडवर्जानां सर्वेषामित्यर्थः मतानि बहुपर-बहुत्वेन परं बहुपरं यद्यस्माद् बहु तद् बहुपरम् । बहुमतानि । व्य० प्र० २४१ प्र। आचा० ४१५ ।
बहुमाण-बहुमान:-आन्तरो भावप्रतिबन्धः । दश० १०४ । बहुपरिकर्म-यद् बहुधा खण्डित्वा सीवितं तत् । पिण्ड ० आन्तरप्रीतिविशेषः । उत्त० ५७६ । गुणानुरागः ।
ज्ञाता० ३५ । बहुमानः-गुरुणामुपरि अन्तरः प्रतिबन्धः । बहपरियावणं-बहुना प्रकारेण परित्यागमावन्नं । नि० बृ० प्र० १३३ आ । णाणदंसणचरित्ततवविणयमावणाचू० प्र० १५१ आ।
तिगुणरंजियस्स जो उ रसो पीतिपडिबंधो सो बहुमाणो बहुपरियावन्न-बहुपर्यापन्न:-परिणतः । आचा० ३५७ । भण्णति । नि० चू० प्र० ८ अ । बहुमान:-मानसोऽत्यन्त. बहुपसन्न-बहुप्रसन्नं-अतिस्वच्छम् । औप० १४ । बहुप्रस- प्रतिबन्धः । उत्त० १७ । मानसप्रतिबन्धः । उत्त. नम् । ओघ० १३।।
३८३ । अन्तरभावप्रतिबन्धरूपः । दश. २४२। बहबहुपाउरणं-उंगोट्ठि करेति । नि० चू० प्र० १६१ आ। मानः-बहूनां मतस्वाद् अब्रह्मणः पञ्चविंशतितमं नाम । बहुपुक्खला-बहुपुष्कला-बहुसंपूर्णा प्रचुरोदकभृतेति । सूत्र प्रश्न० ६६ । २७२ ।
बहुमाया-कपटप्रधाना । सूत्र० ६७ । बहुपुत्तिए विशाखानगयीं चंत्यविशेषः । भग० ७३७ । बहुमित्तपुत्त-बहुमित्रपुत्रः-श्रीदामामात्यसुबन्धुसुतः । विपा० विमानविशेषः । निरय० २९ ।
७० । बहुपुत्तिका-तृतीयवर्ग चतुर्थमध्ययनम् । निरय० २६। बहुमिलक्खुमह-बहुगा जत्थ महे मिलति सो बहुमिलक्खुबहुपुत्तिता-पूर्णभद्रस्य यक्षेन्द्रस्य द्वितीया अग्रमहिषी । महो । नि० चू० द्वि० ७१ आ। ठाणा० २०४ ।
बहुयणीए-बहुक्या । बृ. प्र. १२६ अ । बहुपुत्तिय-तृतीयवर्ग चतुर्थ मध्ययनम् । निरय० २१ । बहुयातीय-बहुकातीतं - अतिशयेन बहु, अतिशयेन निजबहुपुत्तिया-पञ्चमवर्गस्य दसममध्ययनम् । ज्ञाता० २५२। प्रमाणाम्यधिकम् । पिण्ड० १७४ । पूर्णभद्रस्य यक्षेन्द्रस्य द्वितीया अग्रमहिषी । भग ५०४। बहुरय-पहुकम् । आचा० ३४२ । बहुषु-क्रियानिष्पत्तिबहपत्रिकादेवी-सोधर्मकल्पे देवीविशेषः । ठाणा०५१३।। विषयसमयेष रतो बहरतः । निद्रवविशेषः । बहुफासुय-बहुप्रासुक-सर्वथा शुद्धम् । दश० १८१ । । १५२ । बहुषु-एकसमयेन क्रियाध्यासितरूपेण वस्तुनो. बहुफोड-बहुमक्षकः । ओष० १२७ ।
ऽनुत्पत्तेः प्रभूतसमयश्वोत्पत्तेबहुषु समयेषु रतः-सक्ता बहुबीयगा-प्रायोऽस्थिबन्धमन्तरेणैवमेव फलान्तवर्तीनि | बहुरतः । दीर्घकालद्रव्यप्रसूतिप्ररूपी । आव० ३११ ।
बहूनि बीजानि येषां ते बहुबीजकाः । प्रज्ञा० ३१ ।। ठाणा० ४१० । जत्य महे बहुरया मिलति जहा बहुभंगियं
। सम० १२८ । सरक्खा सो बहरयो भण्णति । नि० चू० द्वि ७१ आ। बहुमए- बहुशो बहुम्यो दाऽन्येभ्यः सकशाब हुरिति वा प्रथमनिह्नवमतः । नि० चू० तृ० ३५ अ । बहु रज:मतो बहुमतः । भग० १२२ । बहुमत:-पन्थाः । उत्त. तुषादिक यस्मिस्तद् बहुरजः । आचा० ३२३ । बहुरत:
दीर्घकालवस्तुप्रभवप्ररूपकः । विशे० ६३३ ।। बहुमज्झ-बहुमध्य:-मध्यदेशभागः । ओघ० १२६ ।। बहुरया-बहुषु समयेषु रता-आसक्ता बहुभिरेव समय: बहुमज्झदेसभाग-मध्यश्चासौ देशभागश्व-देशावयवो मध्य. कार्य निष्पद्यते नैकसमयेनेत्येवविधवादिनो बहुरता:दशभागः, स च नात्यन्तिक इति बहुमध्यदेशभागः | जमालिमतानुपातिनः । औप० १०६ । बहुषु समयेषु अत्यन्तं मध्यदेशभागो बहुमध्यदेशभागः । ठाणा • २३१ । ' कार्यसिद्धि प्रतीत्य रता:-सक्ताः बहुरताः । एतस्यां दृष्टो
(७६७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org