________________
बहिआ]
आचार्यश्रीमानन्दसागरसूरिसङ्कलितः
[बहुपडिपुग्ण
भागमायाति । बु. प्र. ५२७ अ ।
बहुउप्पलोदगा-जासि परनदीहि सप्पीलियाणि उदगाणि। बहिआ-बाह्यतः पात्रकप्रक्षालनभूमौ । ओघ० १६० ।। दश० चू० ११२ । बहिर्धा । आव० १८७ ।
बहुउप्पीलोदगा-जासि अइभरियत्तणेण अण्ण नो पाणियं बहिचारिणी- ।नि० चू० प्र० १७१ । वच्चइ । दश० चू० ११२ । बहिणी-ससा । नि० चू० द्वि १०४ आ।
बहकायरा-ईषदपरिसमाप्ताः कातर:-निसत्त्वा: बहुकायरा। बहिद्ध-मैथुनम् । मैथुनपरिग्रही । सूत्र. १७६ । मथुन- | परिग्रहौ । सूत्र० २६४ ।
बहुखज्जा-बहुभक्याः पृथक्करणयोग्या वा । आचा० बहिद्धा-बहिर्धा-बहिः । संयमगेहाद्वहिः । दश० ९४ । मैथुन-परिग्रहविशेषः । ठाणा० २०२ ।
बहुगुण-बहुगुणः-प्रभुततरगुणः । आव० ४६२ । बहिद्धादाण-बहिर्वा-मैथुनं परिग्रहविशेषः आदानं च बहुजण-बहवो जना-आलोचनाचार्याः यस्मिन्नालोचने तद् परिग्रहस्तयोर्द्वन्द्वकत्वमथवा आदीयत इत्यादानं-परिग्राह्यं | बहुजनम् । ठाणा० ४८४ । बहवो जना-आलोचनागुरवो वस्तु तच्च धर्मोपकरणमपि । ठाणा० २०२। यत्रालोचने तद्वहुजनं यथा भवत्येवमालोचयति, एकस्याबहिफोड-उड्डाहो-अध्रातः । नि० चू० तृ० ५१ अ । प्यपराधस्य बहुभ्यो निवेदनमित्यर्थः । भग० ९१९ । बहिय-वधितः-हतः । ज्ञाता० १६९ ।
बहवोजना:-साधवो गच्छवासितया संयमसहाया यस्य स बहिया-बहिस्तात् । ठाणा० २५३ । बहिः । उत्त० | बहुजनः । सूत्र. २३८ । २६८ । बहिः-बहिस्तात् । भग० ७ । बहिः-आत्मनो | बहुणडा-तालायरबहुला । नि० चू० वि० ७१। ध्यतिरिक्तानामपि जन्तूनां सुखप्रियत्वमसुखाप्रियत्वं च । बहुतत्ती-बहुव्यापारा। बृ० प्र० ३१६ मा । आचा० १६५ ।
बहुदेवसियं-आणाहादि कक्केण वा संवासिएण एल्य बहियापुग्गलपक्खेवे-बहिःपुद्गलप्रक्षेपः-बहिर्लेवादिक्षेपः ।। पगाराइ संवासितं तंपि बहुदेवसिय भण्णइ । नि. चू० आव० ८३४ ।
द्वि० ११६ अ। बहियावासी-अण्णगच्छवासी । नि० चू० प्र० २९३ । बहुदेसिए-बहुदेश्यं ईषद्बहुः। आचा० ३६९ । बहिर-बधिरः । आव० ९६ । यः कथिते कार्य बधिर | बहुदोस-बहुष्वपि-सर्वेष्वपि हिंसादिषु दोष:-प्रवृत्तिलक्षणः इव ब्रूते न सुष्ठु मया श्रुतमिति स बधिर इव बधिरः।। बहुदोषः, बहु- बहुविधो हिसानुतादिरिति बहुदोषः । व्य. प्र. २५६ अ ।
ठाणा० १६० । बहुदोष:-सहिंसादिः औप० ४४ । बहिलग-गोणातिपट्ठीए लगड्डादिएसु आणिज्जति । नि० | बहुनट-नटवद्भोगार्थ बहून वेषानु विधत्त इति वहुनटः । चू० प्र० १८७ अ । करभीवेसरबलीवादिसार्थः। वृ० | आचा० २०३ । द्वि० १२५ अ।
बहुनिम्माओ-बहुनिर्मातः । आव० ४१३ । वहिल्लेस-बहिर्लेश्या-अन्तःकरणम् । ठाणा० ३३२ । बहुनिवट्टिफला वहूनि निवतितानि फलानि येषु ते बहु-वजादि । दश० १४७ । विपुल-विस्तीर्णम् । उत्त० बहुनिवर्तितफलाः । आचा० ३६१ ।
बहुनिवेस-बहुः-अनर्थसंपादकत्वेनासदभिनिवेशो यस्य स बहुआगमविनाणा-बहुः-अङ्गोपाङ्गादिबहुभेदतया बह्वर्यः | बहुनिवेशः । सूत्र० २३३ । बह्वायम् । ओघ० १७६ । तया वा स चासावगमश्व-श्रुतं बह्वागमस्तस्मिन् विशिष्टः | बहुनिवेश:-गुणानामस्थानिक:-अनाधारो बहूनां दोषाणां ज्ञान-अवगमः एषामिति बह्वागमविज्ञाना: । उत्त० च निवेश:-स्थानमाश्रय इति । सूत्र० २३३ । ७०६ ।
| बहुपख्खिए-बहुपाक्षिकः-बहुस्वजनः । आव० ७३८ । बहुउदय-बहूदक:-परिव्राजकविशेषः । औप० ९१ । बहुपडिपुष्ण-बहुप्रतिपूर्ण देशेनाऽपि न न्यूनम् । जं० प्र०
( ७६६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org