________________
बला ]
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४
[ बहिः शम्बूका
बला - चउरथी दसा । नि० चू० द्वि०२८ आ । जन्तो- | बलिमोडउ - पर्वपरिवेष्टनं चक्राकारम् । प्रज्ञा० ३७ ।
बलिय- अत्यर्थम् । बृ० तृ० २ अ ।
बलिया - उपचितमांसशोणिता । बृ० द्वि० २१७ अ । बलिका:- प्राणवन्तः । ठाणा० २४७ । बलिवइसदेव - वैश्वदेवबलिः | आव० ५६१ । बलिवइस्सदेव - बलिना वैश्वानरम् । भग० ५२० । बलिष्ठ - परामदूती स्वदोषविवरणे सुन्दरस्य पुत्रः । पिण्ड ०
१२७ ।
बलिसञ्झ असुरकुमारराजः । भग० २८ । बलिस्स - औदीच्यस्य असुरकुमारनिकायदाजस्य भवनम् । सम० ७५ ।
बली - बलि:- उत्तरदिग्वर्तिनाम सुरकुमाराणामिन्द्रः । प्रज्ञा० ६४ । ठाणा० ६४ । बलिः - उपहारः । पिण्ड० ७२ । बलिः - असुरकुमार भवन विशेषः । जीवा० १६६ । बलिःउपहारः । प्रश्न० ५१ । बलोचया
बलीवद्दा- बलीवई : द्धितृगवः । विपा० ४८ | बया - तृतीय वर्गे नवममध्ययनम् । निरय० २१ । बल्लूरो- दुर्दर: । आव० ३६६ । बल्वज - तृणविशे: । ठाणा ० ३३६ । बध प्रथम करणम् । ज० प्र० ४९३ ।
बसहिपायरास - वासिकप्रातर्भोजनम् । विपा ६३ । बस्ति चर्मनयी खल्ली | ओघ० १३४ । बहल - बहु । ओघ ३१ । दृढः । जं० प्र० २३६ ॥ स्थूलम् | ठाणा० २०६ । शून्यगृहं वृक्षं वा । ओघ० ३१ ।
चतुर्थीदशा | ठाणा० ५१९ । दश० ८ । बलाका- बलाका-बिसकष्ठिका । प्रश्न० ८ । बलाकावलि - बलाकापतिः । जीवा० १९१ । बलागा - लोमपक्षिविशेषः । प्रज्ञा० ४६ । बलाभिओग - बलाभियोगः । आव० ८११ | बलीमोडीए - हठात् । नि० चू० प्र०१७४ बलामोटिका प्रसह्य । बृ० प्र० २८१ आ । बामोडीए - बलात् । आव० ४०१ । बलात्कारः । अ० ३६७ । प्रसह्य । नि० चू० द्वि० १०७ मा बनायालोअ - बलावलोकं म्लेच्छ जातीय जना यस्थानम् ।
|
ज० प्र० २२० ।
बलाहए- बलाहकः - मेघः । जीवा० १६१ । बलाहका - वापीनाम । जं० प्र० ३७१ | बला हग- बलाहकः - मेघः । जीवा ३२२, ३४४ । बलाहगा - बलाहका - ऊर्ध्वं लोकवास्तव्या अष्टमी दिक्कुमारी महत्तरिका । जं० प्र०३६८ ।
बलाहय - बलाहकः- वृष्टः । दश० २२३ । बलाह्या - बलाहका - उर्ध्वलोकवास्तव्या दिवकुमारी । आव ० १२२ । जं० प्र० ३५६ ।
बलाहिक बलाधिकः । आव० १०८ । बलि- वतानिवेदनम् । बृ० द्वि० १६४ अ । बली - पुरुषपुण्डरीकवासुदेवशः । आव० १५९ । बलिः - देवताना मुपहारः । ज्ञाता० १६९ । बलवती । बाव० २३८ । बलि:- उत्तरनिकाये प्रथम इन्द्रः । भग० १५७ । बलिओ बली । आव० ८१४ । बलिकम्म- बलिकर्म । औप० २३, ५९ । बलिकर्मस्वगृह देवतानां नैवेद्यविधिः । भग० १३७ ।
बहलतरी- जडुतरी । नि० ० द्वि० १४१ अ । बहलिदेशजा - बहली । ज० प्र० १६१ ।
बहली - देशविशेषः । आव० १४८ | चिलात देशोत्पन्नो म्लेच्छविशेषः । भग० ४६० । ज्ञाता० ४१ ।
बलिकरण - बलिकर्म - उपहार विधानम् । प्रश्न० १४ | बलिगयर - बलिष्ठः । आव० ४५६ | बलिचंचा। ज्ञाता० २५१ । बहलीय - बहुल्य: । आव० ६४७ । बहलीक:- चिलातदेशबलि पाहुडिया - बलिप्राभृतिका चतुर्दिशमर्चनिकां निवानी म्लेच्छविशेषः । प्रश्न० १४ । अग्नौ वा सिक्नु क्षिप्ता ततो या साधवे दीयते भिक्षा
कृत्वा
बहस्सई - अष्टाशाती महाग्रहे त्रयचत्वारिंशत्तमः । ठाणा
७६ ।
बहिःशम्बूका-यस्यां तु क्षेत्रवहिर्भागात्तथैव भिक्षामटन्मध्य
सा । श्रव० ५७५ ।
बलिपोढम् -
Jain Education International
| जीवा० २३७ |
( ७६५ )
। सम० ३२ ।
For Private & Personal Use Only
www.jainelibrary.org