________________
[ बलहरण
बलभद्द - बलभद्रः - इक्कडदासाभिघचौरमुख्यः । उत्त० २६ । कमलभियः पुत्रः । ज्ञाना० १२१ । राजगृहनगरे मौर्यवंशप्रतुतः श्रमणोपासको राजविशेषः । आव ० ३१५ । सुग्रीवनगरनृपतिः । उत्त० ४५१ । नृपतिविशेषः । ठाणा० ४३० । सप्तमवासुदेवनाम । सम० १५४ । अलाभसहः । मर० । बलभद्र:- राजगृहे मोव सम्भूतो राजा । विशे० ६५३ । बलभाणू
। नि० चू० प्र० ३३६ आ ।. बलमित्त उज्जेणीए राया । नि० ० प्र० ३३६ आ । ज्ञाता० १५२ ।
बलव - सहस्रपोधो । नि० चू० प्र० १११ का । बलवान् । आव० २७० । बलवान् - नवममुहूर्तनाम । सूर्य ० १४६ । जं० प्र ४९१ । बलवान् समर्थः । आचा० ३६३ । बलबग- बलवन्तः । प्रश्न० ७४ ।
बलवति पञ्चतरायाणो- बलवत् प्रत्यन्तराजकं यतो बल
३६७ ।
वन्तः- प्रत्यन्तराजानः । व्य० प्र० २४४ अ ।
बल कोट्ट - हरिकेशभेद: । उत्त० ३५५ । बलकोट्टः- बलकोट्टा- बलवती - निवर्त्तयितुमशक्या । प्रश्न० १७ । भिधहरिकेशाधिपतिः । उत्त० ३५४ । बलवद्विनीतधुर्य:। उत्त० ६५ । बलवाउय बलव्यापृतः - सैन्यव्यापारपरायणः । औप० ६१ । न्यव्यापारवान् । ज्ञाता० १४९ बलवाहण कहा- बलं - हस्त्यादि वाहन - वेगसरादि तत्कथा बलवानकथा । ठाणा० २१० ।
बलदेव - वासुदेवज्येष्ठ भ्राता । लक्ष्मणज्येष्ठ भ्राता । प्रश्न० ८७ । महावीरमुख्यः । अन्त० २ । ज्ञाता० ९९ । २०७ । ऋद्धिप्राप्तार्यस्य तृतीयो भेदः । प्रज्ञा० ५५ । चतुर्दशमतीर्थकरस्य पूर्वभवनाम । सम० १५४ । आव० २१० । रेवत्याः पतिः । निरय० ३९ । बलदेव:द्वारावतीराजा । अन्त० १४ । बलदेवः - गङ्गदत्तजीवः । आव० ३५८ । बलदेवः । उत्त० ११८ । बलदेव:याचनापरीषहसोढा पुरुषः । उस० ११७ । सूत्र० ११ । पुरुषात्तमविशेषः । ज्ञाता० २० ।
|
बलएण ]
प्रज्ञा० ८८ । प्रश्न० ७३ । नीतिः प्रमाणं च । आव० ४६३ । हस्त्यश्वादिचतुरङ्गम् । उत्त० ३०७ | शारीरः । सम० ५५ । प्राणः । प्रश्न० ७४ । चतुरङ्गम् | ठाणा १७३ । उत्त० ४३८ । शरीरसामथ्र्यम् । ठाणा० २३ । बल: - अपरनामहरिकेशः । उत्त० ३५७ । बल:-बलकोशिसुतः । उत्त० ३५५ । बलकथा राज्ञः सैन्य वाहनादिसम्बन्धीविचारः । आव० ५८१ । राजकथायस्तृतीयो भेद: । आव ० ५८१ । हस्तिनागपुरनगरे राजा । भग० ५३५ । बल:- महापुरनगर नृपति: । विपा० ९५ । संहननविशेषस मुख्यः प्राणः । निरय० १ । राज० ११८ । ज्ञाता० ७ । सारीरं । नि० चू० प्र० १८
अ ।
बलएण
बलकुट्ट - बलकोट्टे - हरिकेशस्थानम् । उत्त० ३५४ । बलकूड - बलकूटं नन्दनवने नवमं कूटनाम |
आचार्यश्री आनन्दसागरसू रिसङ्कलित:
बलदेवपुत्तबलदेवा:
। आचा० ३७८ ।
बलदेवघर - बलदेवगृहम् । आव २०६ |
बलदेवपडिमा -बलदेवप्रतिमा | आव० २०६ |
Jain Education International
ज० प्र०
बलवीरिय नृपतिविशेषः । ठाणा० ४३० । बलवीरियपरिणाम- बल हेतुर्वीर्यपरिणामो यस्य स बलवीर्यपरिणामः । जीवा० २.५ ।
बलस- बलेन हठात् सकारस्त्वागमिको बाहो गृहीत्येति चतुर्थः । ठाणा ३१२
बलसा - बलात्कारेण । नि० चू० द्वि० १४६ मा । बलसिरी - बलश्री:- वीर कृष्ण मित्रराजकन्या । विषा० ६५ । वलश्री :- मृगापुत्रस्य पिता राजा । उत्त० ४५० । बलश्री: - अन्तरञ्जिकानगरे नृपतिः । उत्त० १६८ । बलश्री:- अन्तरज्जिका पुर्या राजा । आव० ३१८ । बलभी:- अन्तरञ्जिकायां राजा । विशे० ६८१ । बलहरण - धारयोरुपरिवर्ति तिर्यगायतकाष्ठम् । ३७६ । पृष्ठवंशः । बृद्वि० ५४ अ । ( ७६४ )
| बृ० प्र० ३० अ । | आव० ४८ । बलदेवताः । ठाणा०
३३२ ।
बलद्द - बलीवद्द: । आव० १०३, ८२६ । बृ० प्र०२८
अ ।
बलद्दसंघाडगो - बलीवर्द संघाटकः । आव० ४१३ |
For Private & Personal Use Only
भग०
www.jainelibrary.org