________________
बद्धफला ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[बल
जीवप्रदेशः स्पर्शनात्ततः कर्मधारये सत्पुरुषे च सति | बन्धु-माताभगिन्यादि । वृ० प्र० २८१ था। बद्धस्पृष्टा । भग० ८४ ।
| बप्प-बप्प:-पिता । प्रभ. १९ । पाव. ३५५ । बद्धफला-क्षीरस्य फलतया बन्धनात् जातफला इत्यर्थः। बम्बर-बर्वर:-चिलातदेशनिवासी म्लेच्छविशेषः । प्रभ. ज्ञाता. ११६ ।
१४ । आचा० ३७७ । म्लेच्छविशेषः । प्रशा० बद्धफासपुट-बद्धस्पर्शस्पृष्टम् । प्रज्ञा० ४५६ । बद्धवन्त-निर्मापणतः । ठाणा. १७६ ।
बर्बर:-अनार्यविशेषः । भग० १७० । बढाई-जीवप्रदेशरात्मीकरणात । भग० ५६६ । बब्बरि-बर्बरदेशसम्भवा । ज्ञाता० ४१ । बद्धाउउ-
।नि० चू० प्र० १०४ अ । बब्बरिय-चिलातदेशोत्पन्नो म्लेच्छविशेषः । भग० ४६. । बद्धाउओ-बद्धायुडकः, नोआगमतः द्रव्यद्रुमस्य द्वितीयः | बब्बुलकण्टक:
। उत्त० ३४०. प्रकार: । दश० १७ ।
बयर-बदरं कर्कन्धुफलम् । अनु० १९२ । बद्धागमा अर्थापेक्षया। ध्य. द्वि० १३५ आ। बयरीवणं-बदरीबनम् । आव० ५१४ । बद्धाग्रहः-सक्तः । उत्त० २६७ ।
बयल्ल-बलोवईः-गोणः । उत्त० १६२ । बद्घायुषः-ये तु पूर्वभवत्रिमागादिसमयबंद्धबादरापर्याप्त- बरग-बरट्टः । जं० प्र० २४४ । बरट्टी-धान्यविशेषः । तेजःकायिकायुष्कस्ते बद्धायुषः । प्रज्ञा• ७६ । जं० प्र० १२४ । बद्धायुष्कः-स एवेन्द्रायुर्बन्धानन्तरं बद्धमायुरनेनेति बद्धायुः। बरड-रूक्षम् । आव० ९० । ठाणा० १०३ ।
बरहिण-बहिणः कलापवन्मयूराः । प्रभ० ८। मयूराः । बद्धास्थि-पाकखाद्यम् । दश० २१९ ।
ज्ञाता. २६ । बद्धिया-बद्धा-निवेशिता काये इति । ज्ञाता० २०५। बरहिणविद-बहिणवृन्द:-शिखण्डिसमूहः । ज्ञाता० १६१। बद्धिल्लया-बद्धानि । प्रत्रा० २७० ।
बरहिणा-लोमपक्षिविशेषः । प्रज्ञा० ४६ । बनी-लम्धि:-श्रोत्रन्द्रियादिविषयः सर्वात्मप्रदेशानां तदा ड-शिल्पभेदः । अनु० १४६ । वरणक्षयोपशमः । प्रज्ञा० २९४ ।
बी मयूरः । जीवा० १८८ । बधिर-न सुष्ठु मया श्रुतमिति । व्य० प्र० ३१६ आ। बल-शारीरसामर्थ्य विशेषः । प्रशा० ४६३ । शारीरो बधिरा
। ठाणा० ४५१ । वाचनादिविषयः प्राणः । सूर्य २९६ । उवचियमंससोबध्यते-सीव्यते । ओघ० १४६ ।
णिओ बलवं विरियंतरायखयोवसमेण वा बलवं । नि. बन्दिग्रहे
. ।बृ० प्र० १६५ आ। चू० प्र० २९० अ । शागीरम् । जीवा. २६८ । ६० बन्ध-सकषायवाजीवः कर्मणो योगान् पुद्गलानादत्ते । प्र० १०५ । ठाणा० ३०४ । तृतीयवर्गे नवममध्ययनम् । तत्त्वा ८-१२ ।
निरय०३६ । बलं बलवत् कष्टोपक्रमणीयम् । प्रभ० १५६ । बन्धण-उन्धनं-बन्धनहेतुभूतं कर्म । लं० प्र० १५८। । बलमदः यद् बलस्य प्राक्रमस्य मानम् । आव० ६४६ । बन्धद्वार-बन्धोपलक्षितं द्वारम् । प्रज्ञा० १५५ । वीतशोकराजधान्यां राजा । ज्ञाता. १२१ । बलंबन्धन-तस्यैव शानावरणीयादितया निषिक्तस्य पुनरपि शारीर: प्राणः। भग०५७ । शारीरम् । ज्ञाता० १४० । कषायपरिणतिविशेषाग्निकाचनमिति । ठाणा० १०१, बल:-प्रभासपिता । आव० २५५ । बल:-अष्टमः क्षत्रिय१६५ । आदान-बन्धः । ठाणा २२० । निर्मापणम् । परिव्राजकः । औप० ९१ । सैन्यः । जं० प्र० १६२ । ठाणा० ४१७ । निकाचनम् । ठाणा० ५२७ । बध्यते- बलं-देहप्रमाणम् । भग० ३११ । शारीर:-प्राणः । ऽने ति बन्धनं विवक्षितस्निग्धतादिको गुणः । भग० भग० ४६६ । प्रज्ञा० ६०० । जीवा० २१७ । सूर्य. ३६५
२५८ । जं० प्र० ६२, १३० । सूर्य० २८६, २९२ । ( ७६३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org