________________
बहुरूवा.]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[बहुसुभ
बहुवो जीवा रतास्तेन बहुरतः । उत्त० १५७ । ६। बहुरूवा-सुरूपस्य भूतेन्द्रस्य द्वितीया अग्रमहिषा । ठाणा | बहुवत्तव्वयाए
। भग० ३५७ । भग० ५०४ । २०४ । पञ्चावर्गस्य षष्ठपमध्ययनम् । बहुवाहडा-बहुभृता: प्रायशो भृताः । दश० २२० ज्ञाता० २५२ ।
बहुवित्थर-बहुविस्तरः प्रभूतम् । नानाविधम् । पिण्ड० बहुरोगी-जो चिरकालं बहुहिं वा रोगेहिं अभिभूतो ।। १३० । नि० चू० तृ० २८ अ ।।
| बहुविहआगम-बहुविधागमः-नानाविधशास्त्रविशारदः । बहल-अति प्रभूतः । जीवा० १७३ । व्याप्तः। जीवा ज्ञाता० २२० । १८ । उत्त० ३३६ । प्रचुरः । ज्ञाता० ८० । वर्धमान- | बहुवीइक्कंत-बहुव्यतिक्रान्तः । आव० १२१ । जिनस्य प्रथमभिक्षादाता। आव० १४७ । वीरजिनस्य बहुवोलीण-बहवोलीनः । आव.११४ । प्रथमो भिक्षादाता । सम० १५१ । बहून भेदान् लातोति | बहुश्रुत-छेदग्रन्थादिकुशलम् । व्य० प्र० १६८ अ । बहुअतिप्रभूतम् । प्रज्ञा० ६७ । स्थूलम् । ठाणा० २०६। श्रुतः सूत्रापेक्षया । व्य० द्वि० १३५ अ । व्याप्तः, प्रभूतः । उत्त० ४२ । सम० १२८ । कोल्लाक-बहुश्रुतपूजा-एतदभिधानमध्ययनम् । उत्त० ६८ । सनिवेशे ब्राह्मणविशेषः । भग० ६६२ ।
बहुश्रुतता-युगप्रधानागमता । ठाणा० ४२३ । बहुलदोस-गवेष्वपि चैवमेव प्रवर्तत इति बहुलदोषः । बहुसंत्ते-ईषदूनसंधाप्तो बहुसम्प्राप्तः । भग० ११६ । आव ५६० ।
बहुसंभारसंभिय-बहुसम्भारसंभृतम् । आव० ७२३ । बहुनाक्ख-कृष्णपक्षो यत्र ध्रुवराहुः स्वविमानेन चन्द्र बहुसंभूअ-बहुसंभूता निष्पन्नप्रायाः । दश० २१६ । विमानमावृणोति तेन योऽन्धकारबहुल: पक्षः स बहुलपक्षः। बहुसंभोइओ-बहुसंमुदितः । आव० १६३ । जं० प्र० ४६१ । कृष्णपक्षः । सूर्य० २६० । बहुसमओ-बहुसम्मतः । आव० ७३६ । बहुलप्रमाद-बहून्-भेदानु लातीति बहुलो मद्याद्यनेक भेदतः बहुस-बहुश:-अनेकधा । आव० ३३० । प्रमोद:-धर्म प्रत्यनुद्यमात्मको यस्य सः । उत्त. ३३६ । । बहुसइ बहुधण्णकारी । नि० चू० प्र० ६४ आ । बहुलसंयन-बहुल.- भूत: संथमोऽस्येति बहुलसंयमः । बहुपच्च-बहुपत्य:-एकादशममुहूर्तनाम । सूर्य. १४६ ।
उत्त० ४२३ । बहुलतंबर-सवर:-आवद्वारनिरोधः तद् बहुलो बहुलसं-बहुसटा-अव्यत्तभासिणो । नि० चू० द्वि० ७२ आ। वरः। उत्त० ४२३ ।
बहुसम-बहुममः-प्रभूतसमः । सूर्य० २९३ । बहुसमःबहुलसमाधि-समाधि:-चत्तस्वास्थ्यं तद् बहुलो बहुल- बहु-अत्यन्तं समः । जं० प्र० ३१ । बहुसमः-अत्यन्तसमाधिः । उत्त० ४२३ ।
समः । जीवा २२७ । अतिसमः-सुविभक्तः । ज्ञाता० बहला-गोविशेषः । साव.८८ । अनेकरूपा । जं. ४२ । सर्वभत्र समं प्रभूतस पम् । आचा० ३३९ । प्र० ३० । जीवा. १८६ ।
| बहसमतजाओ-समतुल्पशब्दः सदृशार्थः अत्यन्तं समतल्ये बहुलिआ-बहुलिका गौ । आव० २१२ ।
बहुसमतुल्ये प्रमाणत: । ठाणा० ६८ । लक:-दासचेट: । आव. ३४३ । बहुसमरमाणिज्ज-अत्यन्तसमो बहुसमोऽत एव रमणियोबहुलिया-बहुलिका-आनन्दगाथापतेर्दासी । आव २१५।। रम्यः । सम० १६ । बहलो-बहलिक:-तितिक्षोदाहरणे तृतीयो दासचेटः । बहसयण-बहूस्वजन:- बहुपःक्षिकः । आय. ७३९ । अव० ७०२ ।
| बहुसालए-माहणकुण्डग्रामनगरे चंत्यविशेषः । भग० ४५६॥ बहवा -वभ्रवर्णा:-पिङ्गाः । ज्ञाता० २३१ । बहसालग-बहशालकः ग्रामः । आव २१०। बहुक्त्तव्य-बहुबक्तव्य-प्रज्ञापनायास्तृतीयं पदम् । प्रज्ञा० बहुसुम-बहुशुमः-प्रभूतसुखम् । आव० ५४७ । बहुशुमः ।
( ७६८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org