________________
बहुसुयपुज्ज]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[बारसावय
माव० ७९३ ।
४८४ । भग० ६१६ । बादरं-प्रभूतप्रदेशोचितम् । बहुसुयपुज्ज-बहुश्रुतपूज्यं-उत्तराध्ययनेष्वेकादशममध्यय- प्रज्ञा० २६३, ५०२ । पादर:-गुरुतरः अतिबहलतरो नम् । उत्त० ६ ।
वा । जीवा० ३४४ । बादर:-असार: पुद्गलः । जीवा. बहुसुयपूजा-उत्तराध्ययनेषु एकादशममध्ययनम् । सम०
बायालीसं-द्वाचत्वारिंशत्-द्वाचत्वारिंशत्तमः । सूर्य ०३३ । बहुसुयषूया-बहुमूत्रपूजा बहोः सूत्रस्य पूजा श्रुतस्य वा पूजा बार-द्वारम् । आव० ३२३ । बहुश्रुतपूजा । उत्त० ३४२ ।
बारजक्खणी-द्वारपक्षावासः । आव० ६८० । बहसुया-बहुश्रुताः-ये गीतार्थाः श्रुतधराः, गणिवाचकादि. बारत्तत-नामविशेषः । अन्त० २३ । शशब्दाभिधेयाः । बृ० ह० प्र० २०७ आ।
बारमासो-द्वाराभ्यासः । आव० ३५५ । बहसुषमा-
।ठाणा० ७६ ।
बारवइ-द्वारिका । आव० ३५८ । द्वारिका-वनविक्यां बहुस्सुस-बहुश्रुतः-आकणिताधीतबहुशास्त्रः । बहुसुतो वा बुद्धौ पुरी। आव० ४२४ । द्वारावती-वासुदेवपुरी । बहुपुत्रो बहुशिष्यो वा । प्रभ० ११६ । बहुश्रुत:- आव० १६२ । द्वारावती-द्वारिका-कृष्णराजधानी। दशः बह्वागमः, महाकल्पादिश्रुतधरः । आव० ५३१ । । ३६ । नि० चू० द्वि० १०४ आ। बहुस्सुआ-बहुश्रुता-विविधागमश्रवणावदातीकृतमतयः । बारवइणयरी-द्वारावतीनगरी-द्वारिकानगरी । दश०३६। उत्त० २५३ ।
बारवई-द्वारावती-द्वारिका । दश० १६ । द्वारावतीबहुस्सुए-बहुश्रुताः । ज्ञाता० १२३ ।
कृतिकर्मदृष्टान्ते पुरी। आव० ५१३ । द्वारावती-कृष्णबहुस्सुया-युगप्रधानागमाः । बृ० द्वि० ८० आ । वासुदेवस्य नगरी । अन्त० १८ । ज्ञाता० ९६, २०७ । बाउस-बाकुशिक:-विभूषणशीलः । ओघ० १३१ । द्वारावती-सुराष्ट्रजनपदे आर्यक्षेत्रम् । प्रज्ञा० ५५ । नि. बाउसिअ-बाकुशिक:-विभूषणशीलः । ओघ० १७२ । चू० प्र० ४४ अ। द्वारवती-नेमिजिनस्य प्रथमपारणक. बाडगरहिअ-वाटकरहितः । आव० ७३९ ।
स्थानम् । आव० १४६ । द्वारावती-पूरीविशेष:-नेमि. बाढं-अत्यर्थं करोमि आदेशं शिरसि स्वाम्यादेशमिति । नाथजिनस्य स्थानम् । आव० १३७ । कृष्णस्य राजआव० १७६ ।
धानी । निरय० ३६ । द्वारावती पुरीविशेषः । आव. बाढक्कार-बाढङ्कारं एवमेतद् नाऽन्यथेति ब्रूयादित्यर्थः । १४ । विशे० ३०४ ।
बारवती-द्वारावती-अरिष्टनेमिजिनस्य समवसरणस्थानम् । बाणगुम्मा-बाणगुल्मा:-गुल्मविशेषः । जं० प्र० ६८। अन्त० ५ । द्वारावती-वसुदेव राजस्य नगरी । अन्त०४। बाणारसी-अलक्ष्यभुपतेर्न गरी । अन्त० २५ ।
द्वारिका-वादेवराजधानी। आव २७२ । कण्ठस्स बादर-प्रभूतप्रदेशोपचितम् । प्रज्ञा० ५.२ ।
णयरी । बृ० प्र० ५६ छ । द्वारावती-कृष्णवासुदेवबादरक्षेत्रपल्योपम-क्षेत्रपल्योपमे प्रथमो भेदः । ठाणा० | राजधानी । अन्त० १ ।
बारवाला-
। नि० चू० प्र० २७२ अ । बादरबोन्दिधराणि-पर्याप्तकत्वेन स्थूराकारधारीणि । बारसावत्त-द्वादशावतः । आव० ५१५ । द्वादशावर्ताश्च ठाणा० २६५ ।
इमे वराहोक्ता:-'ये प्रपाणगलकर्णसंस्थिताः, पृष्ठमध्यनय. बाधित-जरसोसादिणा । नि० चू० प्र० ६६ मा ।। नोपरिस्थिताः । ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाट. बायर-बादरनाम यदुदयाज्जीवा बादरा भवन्ति । ठाणा० सहिताः सुशोभनाः ॥१॥ जं. प्र. २३६ । २६५ । बादरत्वं परिणामविशेषः । प्रज्ञा० ४७४ । बारसावय-द्वादशावत्त:-सूत्राभिधानगर्भः कायव्यापारबादरमेवातिचारजातमालोचयति न सूक्ष्मम् । ठाणा०/ विशेषो यस्मिन् सः ! आव० ५४२ । ( अल्प. ९७)
(७६९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org