________________
बारसाहदिवसे]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[वालिदगोवेह
बारसाहदिवसे-द्वादशाहदिवसः-द्वादशानां पूरणो द्वादशः | | बालधोवणं-चमरिबाला धोवंति तक्कादीहिं । नि० चू० स एवाख्या यस्य स द्वादशाख्यः स चासो दिवसश्चेति तृ० ६१ अ । विग्रहः, अथवा द्वादशं च तदहश्च द्वादशाहस्तन्नामको बालपंडिअ-बालपण्डित:-देशविरतः । सम० ३४ । अनु० दिवसो द्वादशाहदिवस इति । ठाणा० ४६२ । १२० । बार्हस्पत्य-मतविशेषः । आचा० ८२ ।
बालपंडितमरण-बालपण्डिताः देशविरतास्तेषां मरणं बाल-बाल:-भगवत्यां एतनामकः प्रथमशतकाष्टमोद्देशः ।। बालपण्डितमरणम् । सम० ३३ । भग० ६ । बाल:-अज्ञः । दश० १९६ । बाल:-अष्ट- बालपंडिय-देशविरतः । आउ० । बालपण्डित:-देशवर्षादारभ्य यावत्पञ्चविंशतिका । ओघ २५ । अविवेकः ।। विरतः । भग० ६४ । बालपण्डित:-श्रावकः । भग उत्त० ३१६ । अशस्तद्वद् यो वर्तते विरतिसाधकविवेक ९१ बासो-देशे विरस्यभावात् पण्डितो-देश एव विरतिविकलत्वात् स बल:-असंयतः । ठाणा० १७५ । सम्य. | सद्भावादिति बालपण्डितः-देशविरतः । भग० ६४ । गर्थानवबोधात् सद्बोधकार्यविरत्यभावाच मिथ्यावृष्टिः । बालभावलोभावाए-बालभावलोभावहः । आव० २९० । भग० ६४ । रागादिमोहितः । आचा० १२५। अष्ट- बालमरण-विरमणं विरतं-हिंसाऽनृतादेख्परमणं न विद्यते वर्षादारभ्य यावत्पञ्चविंशतिकः । ओघ० २५ । अविरतः।। तद् येषां तेऽमी अविरताः तेषां-मृतिसमयेऽपि देशविरति. अनु० १२० । अचिरकालजातम् । जीवा० १९२ । मप्रतिपद्यमानानां मिथ्याशां सम्यग्दृशा वा मरणमवि. बालमरणं-मरणस्याष्ठमो भेदः । उत्त० २३० । बाला- रतमरणं बालमरणमिति । उत्त० २३४ । अविरतअभिनवः, प्रत्यग्रः । सूत्र. १३३ । बाल:-तत्सर्वमहम- मरणम् । भग० ६२४ । बाला इव बाला:-बवि. कार्षमित्येवं द्वाम्यामाकलितोऽज्ञो वा । सूत्र. २८६ । रतास्तेषां मरणं बालमरणम् । सम० ३३ । बुभुक्षया दृषा वाऽऽगलितो बालः । ६० प्र० ३४ अ। बालमारए-बालमारकः प्राणवियोजनेन । ज्ञाता० ८७ । बाल:-द्वाभ्यां रागद्वेषाभ्यामाकुलितः । उत्त० २८०। बालरुज्जु
। आव०२२२ । बालगवि-अवृद्धा गो, व्यालगवः-दुष्टबलिवो वा । उत्त० बालव-द्वितीयं करणम् । जं० प्र० ४६३ ।
बालवच्छा-बालवत्सा-स्तन्योपजीविशिशुका । पिण्ड० बालग्गाह-बालग्राहः । आव० ६६, ३७० ।
१५७ । शिशुपालिका । ओघ. १६३ । बालघायए-प्रहारदानेन बालघातकः । ज्ञाता० ८७ । । बालबर्याणज्जा-बालानां-प्राकृतपुरुषाणामपि वचनीया:बालचंद-बालचन्द्रः-शुक्लपक्षद्वितीयाचन्द्रः । ज्ञाता० २२२। गाः बालवचनीयाः । आचा० २५१ । बालचन्द्रः । प्रज्ञा० ४४१ । साकेतनगरे-चन्द्रावतंसक- | बाला-जन्तोः प्रथमा दशा । दश. ८ । रागद्वेषाकलिताः।
राश: प्रियदर्शनाया: कनिष्ठपुत्रः । आव० ३६६ । आचा० ३०५ । अभिनवयौवना । उत्त० ४७६ । बालण्ण-बलं जानाति इति बलज्ञः, छान्दसत्वादोर्घत्वं, | जातमात्रस्य जन्तोर्या सा प्रथमा दशा, तत्र सुखदुःखानि आत्मबलं-सामथ्यं जानातीति यथाशक्त्यनुष्ठानविधायी | न बह जानन्ति इति बाला । ठाणा० ५१६ । बाल अनिगृहितबलवीयं इत्यर्थः । आव० १३२ ।
इव बाला:-अविरताः । सम० ३४ । रागद्वेषाकुलिताः बालतपः-अग्निप्रवेशमरुत्प्रपातजल प्रवेशादि । तत्वा० उत्त० २६७ । प्राकृतपुरुषाः । आचा० २५१ । प्रथम ६-२० ।
दशा । नि० चू० द्वि० २८ आ । बालतव-बालतपः-अज्ञानितपश्चरणम् । आचा० १७५ । | बालाभिरामः-बालानां-विवेकरहितानामभिरामः-चित्ता बालतवस्सी-बालतपस्वी वैश्यायनः । आव० २१२। । भिरतिहेतुः । उत्त० ३८६ । बालदिवायर-बालदिवाकर:-प्रथममुद्गच्छन् सूर्यः। प्रज्ञा० | बालिदगोवेइ-बालेन्द्रगोपकः-सद्यो जात इन्द्रगोपकः
जं० प्र० ३४ । (७७०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org