________________
बालिय]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ बाहिराबाहिर
बालिय-बाल्यं-बालतः, मिथ्यास्वः । अविरतिश्च । भग० | आव० १२३, ५०६ । शिरोभागाधोवर्ती जानुनोपरि१००।
वर्ती प्राक्चरणभागः । जं० प्र० २३४ । बाधा-मल. बालियत्तं-बालत्वम् । भग० १०२ ।
बाधा । आव० ६१८ । बाली-तूलविशेषः । राज० ५० ।
बाहाए-बाहे-उभयपावौं । पं० प्र० २३० । बाहोबालेंदगोवे-बालेन्द्रगोपकः-सद्यो जात इन्द्रगोपकः, स हि पार्श्व । सम० १६ । प्रवृद्धः सन् ईषत्पाण्डुरक्तः । प्रशा० ३६१ । बाहागयपप्पुअच्छियं-बापागतोपप्लुप्ताक्षिकम् , बाप्पा. बावत्तरं-द्वासप्ततं-द्विसप्तत्यधिकम् । सूर्य ११४ । स्यागतं-आगमनं तेनोपप्लुते-ज्याप्ते अक्षिणी यत्र तत्तथा । बासट्ठी-द्वाषष्टिः-द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य द्वौ | अनु. १३६ । भागावुपरितनावपाकृष्य शेषस्य पञ्चदशभिर्भागे हृते ये बाहाया-वृक्षविशेषः । अनुत्त० ५। पत्वारो भागा लम्यन्ते ते । सूर्य० २७९ । बाहिति-बाधेते । आव० ३६७ । बासीति-द्वयशीतं-यशीत्यधिकम् । सूर्य० ११ । बाहिपरिसरो-बहिः परिसर । आव० ८६३ । बाहणापदाणं-बाधना बाघहेतुत्वात् पानां संयमस्था- बाहिर-द्रष्टुबंहियोऽवधिस्तस्यैव एकस्यो दिशि अनेकासु नानां प्रजानां वा-लोकानां बाधनापदानाम् । अब्रह्मणः वा विच्छिन्नः स बाह्यः । आव. ४४ । धर्मसाधन. सप्तमं नाम । प्रश्न. ६६ ।
व्यतिरेकेण धनधान्यादिरनेकधा परिग्रहः । ठाणा०२६ । बाहत्तरिकलापंडिओ-द्वासप्ततिकलापण्डितः । उत्त० | बाह्य-अनशनादिः । प्रश्न. १५७ । बाह्यम् । ठाणा. स।
३६४ । ओष० २०९ । लोकाचारस्य बाह्यः । ओघ० बाहप्पमोक्खण-बाष्पप्रमोक्षणं-आनन्दाश्रुजलप्रमोचनम् ।। ६३ ।। ज्ञाता० ८९ ।
बाहिरए-बाह्यस्यैव शरीरस्य तापनान्मिथ्यादृष्टिभिरपि बाहलविसओ-बाल्हीकविषयः-देशविशेषः । आव० २६१।। तपस्तया प्रतीयमानत्वाच्च बाह्यः । औप० ३७ ।। बाहल्ल-बाहल्यं, स्थूलता । प्रज्ञा० ४८ । बाहल्यं- बाहिरओ-बहिस्तान्-त्वग्भागे। जं० प्र० २०१ । बाह्याउच्चस्त्वम् । आव० ४४३ । बाहुल्यं-पिण्डः । सम० वधिः । विशे० ३६७ । ३६ । आचा० १५ । सूर्य० ३९ । जं० प्र० ५३ । बाहिरकरणालस-बाह्य करणालस:-प्रत्युपेक्षणादिबाह्यचे. बाहुल्यं-उर:पृष्ठस्थूलता । प्रज्ञा० ४२७ । वाहुल्यं-उन- | टारहितः । आव० ५३४ । त्वम् । जं० प्र० ४३५ । बाहुल्यं-स्थूलता । जीवा० | बाहिरगा
। भग० ६३४ । ४० । बाहुल्यम् । प्रज्ञा० १०७ । बाहुल्यं-बहलता, बाहिरगिरिपरिरओ-बहिगिरिपरिरयः-गिरेवहिः परिपिण्डत्वम् । प्रज्ञा० २६३ । बाहुल्यं-पिण्डभावः ।। च्छेदः । जीवा० ३४३ । जीवा० ६७. १०१।
बाहिरणियंसणी-उवयि कडिउ आरद्धा जाव अहो हल्यत:-पिण्डतः । प्रज्ञा० ५९१ । | खुलुगो । नि० चू० प्र० १८० अ । बाहव-भुजाः । आचा० २४६ । द्वारशाखाः । ठाणा | बाहिरपाडओ-बाह्यपाटकम् । आव० ५२० ।
बाहिरपाणं-सचित्तजलम् । ग० । वाहा-दक्षिणोत्तरायता वक्रा आकाशप्रदेशपक्तिः । जं. वाहिरलावणिय-बाह्यलावणिक:-लवणसमुद्रे शिखाया प्र० ७२ । बाधनं बाधा-आक्रमणम् । जीवा० २२२।। बहिचारी चन्द्रः । जीवा० ३१८ । जं० प्र० ६४ । बाधा-परस्परं संश्लेषतः पीडनम् । बाहिरसंबुक्का
। उत्त० ६०५ । जं० प्र० ६५ । बाधते इति बाधा-कर्मण उदयः । भग० । बाहिराबाहिर-बाह्याबाह्यं, द्रव्यानुयोगे सप्तमभेदः । २५५ । जं० प्र० ७३ । बाधा । सूर्य० ६७ । बाहुः । ठाणा० ४८१ ।
(७.१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org