________________
बाहिरावहो ]
आचार्यश्रोआनन्दसागरसूरिसङ्कलित:
[ बिखुरा
बाहिरावही- बाह्यावधिः । प्रज्ञा० ५३६ । | बाहुया-त्रीन्द्रिय जन्तुविशेषः । प्रज्ञा० ४२ । जीवा० ३२। बाहिराहिया-बाहिरा-बाह्याः स्वाचारपरिभ्रंशाद्विशिष्टः बाहयुद्धं-योधप्रतियोधयोः अन्योऽन्यं प्रसारित दाह्वोरेव जनबहिर्वतिनः, अहिया-अहिता ग्रामादिदाहक त्वात् । निसया वल्गनम् । जं० प्र० १३९ । ज्ञाता० ३८ : विपा० ५६ ।
बाहुरक्षिका:-तुटितानि । प्रज्ञा० ९१ । बाहिरिआ-बाहिरिका- नगरबहिर्भागः 1 जं० प्र० १८८। बाहुल-इन्द्रदत्तराज्ञो दासचेडः । उत्त० १४८ ।
बाहिरिका-आभ्यन्तरिकापेक्षया बाह्या । जं० प्र० १८७ । बाहुलेर-बाहुलेयः । आव० ८८ । बाहिरिका-बहिर्भवा बाहिरिका-प्राकारबहित्तिनी गृह- बाहुल्य-अनुपरतं-उत्सन्नम् । आव० ५९० । पद्धतिः । बृ० प्र० १-१ अ।।
बाह्मग-वाह्य-नगरबहिर्तिप्रदेशं गच्छत ति बहिनिष्काबाहिरिय-
।नि० चू० प्र० १४३ आ। मन्तम् । उत्त० ४८३ । बाहिरिया-बाहिरिका-नगरबहिर्भागः । औप० ६१ । बाह्यपरिधि पर्यन्तचक्रवालम् । प्रश्न. ६१ । ठाणा. ४५७ । बहिर्भागः । भग० ४७६ । आव० बाह्यम्
। ठाणा० ३६४ । २९३, ५१२ । भग० ६६१ ।
बिट-वृन्तं-प्रसवबन्धनम् । प्रज्ञा० ३७ । बाहिरे तवो-बाह्यतपः-बाह्यशरीरस्य परिशोषणेन कर्म- विटबद्ध-वृन्तबन्ध-वृन्ताकप्रभृतिः । जीवा० १३६ । क्षपणहेतुस्वादिति । सम० १२ ।
बिति-वते- अवधारयन्ति । सूत्र. ११२ । बाहिसंबुक्कावट्टा-गोचरचर्यामभिग्रहविशेषः । नि० चू० बिदुसार-चंदगुत्तस्स पुत्तो । बृ० प्र० ४७ अ । चन्द्रतृ० १२ अ।
गुप्तपुत्रो बिन्दुसारः। विशे० ४०६ । चंदगुत्तस्स पुतो। बाहिहितो-गृहादेर्बहिस्तात् । ठाणा० ३५३ । नि० चू०प्र० २४३ । चन्द्रगुप्तस्य पुत्रः । बृ० द्वि. बाहु:-उदग्धनुः काष्ठाइक्षिणं शोध्यं शेषार्धम् । तत्त्वा० १५४ अ । ३-१२ । आचा० ३८ । बाहुः-वसेनधारिण्योः पुत्रः। बिब-बिम्ब-बिम्बीफलम् । प्रज्ञा० ६१ । जीवा० १६३ । आव० ११७ ।
बिम्ब-रूपम् । आव० ५२२ । प्रतिमा। आव० ५२४ । बाहुअं-रोसवसेणं वलोवलि जुझं लग्गा। नि० चू० प्र० । हस्तपादकर्णनासाक्षिविजितं बिम्बम् । नि० चू० द्वि० २१६ अ ।
४५ आ । बिम्बं-गर्भप्रतिबिम्बं. गर्भाकृतिरार्तवपरिबाहुए-बाहुकः-यः शीतोदकादिपरिभोगात् सिद्धः। सूत्र० | णामः । ठाणा० २८७ । बिम्ब:-चर्मकाष्ठादि । ओघ.
२२३ । बिम्ब:-अत्याम्लम् । आव० ४३७ । बाहुजोही-बाहुभ्यां युध्यत इति बाहुयोधो । ज्ञाता. बिबफलं-गोल्हाफलम् । जीवा० २७२ । प्रश्न० ८१ । ४२ ।
बिम्बफलं-पक्वगोल्हाफलम् । जं० प्र० ११२ । बाहुपमाण- बाहुप्रमाण:-स्कन्धप्रमाणः । ओघ० २१८ । बिबभूय-बिम्बभूतः-जलचन्द्रवत्तदर्थशून्यं कूटकार्षापणवद्वा बाहुपम्मदो-बाहुभ्यां प्रमृन्दातीति बाहुप्रमर्दी । ज्ञाता० लिङ्गमात्रधारी पुरुषाकृतिमात्रो वा । सुत्र० २३५ ।
बिहणिज्ज-बृहणीयं धातूपचारित्वात् । जं० प्र० ११६ । बाहुबलि-बाहुबलि:-सोमप्रभपिता, श्रेयांसपितामहः। आव० विइज्जयं-द्वितीयम् । आव० २११, ३४६ । १४५ । येन संवत्सरं यावत् कायोत्सर्गः कृतः सः ।। बिइज्जिय-द्वितीयम् । आव० ३४६ । बाव० ७७२ । ऋषभजिनस्य पुत्रः । आचा० १३३ । | | बिइयकसाया-द्वितीयकषायाः-अप्रत्याख्याननामधेयाः कोबाहुबली-बाहुबलिः तक्षशिलायां राजा। आव० १४७ । । धादयः । आव० ७७ । नि० चू० प्र० ३०४ अ । वैयावृत्ये दृष्टान्तः । ओघ० बिइयदुय-द्वितीयद्वयं-हेतुस्तच्छुद्धिश्च । दश० ७६ । १७९ ।
बिखुरा-द्वौ द्वौ खुरी प्रतिपदं येषां ते द्विखुरा:-उष्ट्रादयः । ( ७७२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org