________________
विगुणं]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[बीअणि
प्रज्ञा० ४५ ।
कूपाः । राज. ७८ । बिलं-विवरम् । भग० २३७ । बिगुणं-द्विगुणं-द्विसंख्यात बिगुणं-प्रधानं गुणरहितम् । कूपः । जं० प्र० ४१ । रन्ध्रः । ज्ञाता० १९६ । जं० प्र० ९१ ।
बिलकोलीकारग-बिलकोलीकारकः परव्यामोहनाय विस्वन बिचवखु-देवो द्विचक्षुः चक्षुरिन्द्रियावधिभ्याम् । ठाणा० रवचनवादी विस्वरवचनकारी वा । प्रश्न० ४७ ।
बिलधम्भ-गृहस्थैः संवत्यैकत्र स्थानम् । ६० द्वि०१३६ आ। बिजडो-द्विजटी । जं० प्र० ५३५ ।
बिलपंतिआ-बिलपङ्क्तिः । अनु० १५९ । विडाल-मार्जारः । जं० प्र० १२४ । उत्त० ६२६ । बिलपंतिया-बिलानीव बिलानि-स्वभावनिष्पन्ना जगत्याजीवा० २८२ ।
दिषु कूपिकास्तेषां पङ्क्तयो बिलपङ्क्तयः । प्रज्ञा० बिष्णि -द्वौ । भग. १७९ ।
७२ । बिलपङ्क्तिका-धातुखनिपद्धतिः । प्रश्नः १६० । बितिउग्गह-द्वितीयप्रतिग्रहक: । ओघ० २१५ । बिलपंती-बिलपङ्क्तिः -विवरणिः । भग० २३८ । बितिज्ज-साहाय्यक: । आव० ७१८ ।
बिलवासिण-बिल नासिनः । निरय. २५ । बितिज्जिया-द्वितीयिका । दश० ९७ ।
बिल्ल-बिल्वं-फलविशेषः । प्रज्ञा० ३२८, ३६५ ।भग० बितिसत्त-द्वितीया सप्तरात्रिकी। आव० ६४७ । ८०३ । बिल्वं-फलविशेषः । अनु० १९२ । बिदलकटमओ-द्विदलकाष्ठमयः । आव० ७१७ ।। बिल्लगिर-बीजपूरगर्भम् । आव० ६९८ । बिदलियचटुलय छिन्न-द्विदलवत्तिर्यक् छिन्नः । आव०६५१॥ | बिल्ली-हरितविशेषः । प्रज्ञा० ३३ । गुच्छाविशेषः । बिन्दुः-पुलकः । सूर्य० ४ । बिन्दवः- छटाः । जं० प्र० प्रज्ञा० ३२ । २३६ ।
बिल्व-वेणुकं फल विशेषः । आचा० ३४६ । बिस्वीफलम्बिन्दुसार-चतुर्दशं पूर्वनाम । ठाणा० १९६ । आव० श्रीफलम् । दश० १०० ।
६६ । बिन्दुसार:-राजविशेषः । दश० ६१ । श्रुतज्ञानम् । विश-मृणालिका । जीवा० २७२ । विशे० ५०१ ।
विशकणिका
। प्रज्ञा० ४७३ । बिन्दसारपव-चतुर्दशं पूर्वम । सम० २६ । बिस-कन्दः । जीवा० १२३, १९८ । मृणालम् । भग० बिन्नागयड-बेन्नाकतटं-नगरविशेषः । उत्त० २१८। । ६२८ । पद्मिनीकन्दः । जीवा० १९१ । नालं मृणाल बिब्बोअ-उच्छीर्षकं । ग० ।
च । प्रशा. ३७ । पद्मिनीकन्दः । राज०३३ । बिब्बोयण-उपधानकम् । सूर्य० २९३ । जीवा० २३१ । । कन्दाः । राज० ७८ ।
उपधानम् । ज्ञाता० १५ । उपधानकम् । राज. ६३ ।। बिसकंद-बिसकन्दः । जीवा० २७८ । बिभीतक-नोकर्मद्रव्यकषायास्तु बिभीतकादयः । आचा० बिहप्पई-बृहस्पति:-अष्टाशीतौ महाग्रहे त्रिचत्वारिंशत्तमः। ९१ । वनस्पतिविशेषः, नोकर्मद्रव्यकषाये दृष्टान्तः । जं० प्र० ५३५ । विशे० ११६९ ।
बिहेलए-बिभीतक:-अक्षः वृक्षविशेषः । प्रज्ञा० ३१ । बिभेल-सनिवेषवेषशः । भग० ५.।।
बिहेलग-बिभीतक बिभीतकफलम् । दश० १८६ । बिब्बोट्ठी-बिम्बोष्ठी-पक्वगोल्हाभिधानफलविशेषाकारोष्ठी। बीअ-बीजं-हरितफलरूपम् ब्रोह्यादि । दश० २६५ । बिरालिय-कन्द एव स्थलजः । आचा० ३४८ । बोजं-पृथग्भूतम् । दश० २०० । बिल-विवरम् । भग० २३७ । नंदी० १५२ । कूपः । बोअग-बीको-वृक्षविशेषः । जं० प्र० ३४ । जं० प्र० ४१ । जीवा० १९७ । खनिविशेषोत्पन्नं | बीअगुम्मा-बीअकगुम्मा: गुल्मविशेष। । जं० प्र०६८। लवणम् । आचा० ३४३ । बिलानीव बिलानि स्वभाव- बोअणि-व्यजन-पदैकदेशे पदसमुदायोपचाराद् व्यालव्यजनं निष्पन्ना जगस्यादिषु कूपिका । प्रज्ञा० ७२ । बिलानि चामरं आषत्वात स्त्रीत्वं तेन व्यजनीति निर्देशः । जं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org