________________
[ बीहावेति
नि० चू० द्वि० ८३ अ । बीजं नाम शोकाः पुद्गलाः । व्य० द्वि० ३५० आ ।
बीयक - आसासकाभिधानो वृक्षः । राज० ६ । बोकाए - बीजमेव कायो यस्य स बीजकायः । सूत्र० ३५० । बीग - बीक: - वृक्षः प्रतीतः । जीवा० १९१ । बीयगसउणं । भग० ६२७ । बीयप - अपवादपदम् । ग० ।
२०० ।
बीअसुम - बीजसूक्ष्मम् शास्यादिवीजस्य मुखमूले कणिका, या लोके तुषमुखमित्युच्यते । दशे० २३० । बोआओ - बीजाय :- अपरदक्षिणो वातविशेष: । आव ० ३८६ ।
बीयबुद्धि - बीजबुद्धिः । या पुनरेकमर्थंपदं तथाविधमनुसृत्य शेषमपि यथावस्थितं प्रभूतमर्थमवगाहते सा बीजबुद्धिः । प्रज्ञा० ४२४ ।
बीयर्बेटिया - त्रीन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ ।
बीए-बीजं प्रसारितशात्यादि । दश० २२६ । बीजं बीयमोयण-बीजं - दाडिमादीनां भोजनम् । ठाणा० ४६० । शास्यादि । दश० १५५ । बीयभोयणा - बीजभोजना- बोजानि भोजने यस्यां प्राभृतिबीज-बीजमिव, यदेकमप्यनेकार्थं प्रतिबोधोत्पादकं वचः । कायां सा । आव० ५७६ । ठाणा० ५०४ । मिजा । ठाणा० ५२१ । व्रीह्यादि उत्पत्तिः । बीयभोयणेइठाणा० ४४९ | अनकुरितं यावत् । बृ० तृ० १६६ आ । बीजबुद्धयः- ये श्वेकं बीजभूतमर्थं पदमनुसृत्यशेषमवितथमेव प्रभूततरमर्थ पदनिवहमवगाहन्ते ते बीजबुद्धयः । बृ० प्र० १६३ आ ।
बीजबुद्धिता
| ठाणा० ३३२ । athaबुद्धित्वम्| जीवा० ३ बीजबुद्धी - बीजकल्पा बुद्धिर्येषां ते बीजबुद्धिः - अर्थमात्रमवाप्य नानार्थ समूहाम्युहिका बुद्धिर्यस्य स । प्रज्ञा० १०५ । बीज रह। ठाणा० १८७ । बीतरुति - यस्य ह्येकेनापि जीवादिना पदेनावगतेनानेकेषु पदार्थेषु रुचिरूपेति स बीजरुचिः । ठाणा० ५०३ । बीभच्छ- बीभत्सः - शुक्रशोणितोच्चारप्रभवणाद्यनिष्टमुद्वेजनीयं वस्तु बीभत्समुच्यते, तद्दर्शनश्रवणादिप्रभवो जुगुप्साप्रकर्षस्वरूपो रसः । अनु० १३५ । बीभत्था - बीभत्सा - निन्दा | जीवा० १०७ । बीभत्थादरिसणिज्जा - बीभत्सा दर्शनीयः - निन्दादर्शनीयः । बीयाहारा - बीजाहाराः । निरय० २५ । बीहणओ - भापयति- भयवन्तं करोतीति भापनकः । प्रश्न०
| आचा० ३७६ ।
बोअरक ]
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
प्र० १५३ ।
बोअपूरक--मातुलिङ्गम् । अनुत्त० ६ । बीअबुद्धी - बीजमिव विविधार्थाधिगमरूपम हातरुजननाद बुद्धिर्येषां ते । औ० २८ । बीअमंथू - बीजमन्थुः - यवादिचूर्णम् । दश० १८६ । बीअसंसत्त- बीज संसक्तं - बीजमिश्रं ओदनादि । दश०
Jain Education International
जीवा० १०७ ।
बोयं समोसरणं - ऋतुबद्धकालः । बृ० द्वि० २७८ आ । बीयं - बीजं - यदेकमप्यनेकार्था प्रबोधोत्पादकं वचः । प्रज्ञा० ५८ । शाल्यादि । ज्ञाता० ५२ । अणंकुरियं बीयं ।
( ७७४
। भग० ४६७ । बीयरुई - बीजं - यदेकमप्यनेकार्थं प्रतिबोधोत्पादकं वचस्तेन रुचियस्य स बीजरुचिः । उत्त० ५९३ । ठाणा० ५०४ । बीजमिव बीजं - यदेकमप्यनेकार्थप्रबोधो वचः तेन रुचिर्यस्य बीजरुचिः । प्रज्ञा० ५६ ।
बीयरुह - बीजरुहाः - शाली व्रीह्यादयः । आचा० ५७ । बीजरुहा:- शाल्यादयः । दश० १३६ । साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ ।
बीयवावए। नि० चू० प्र० ३३५ आ । बोयवासा - बीजवर्षः - बीजवर्षणम् । भग० १६६ । बीयवृट्ठी - बीजवृष्टिः । भग० १९६ । बीहुम- बीज सूक्ष्मं - शाल्यादिबोजस्य मुखमूले कणिका: लोके या तुषमुखमित्युच्यते | ठाणा० ४३० । बीया-बोजानि-अभिनवाङ्कुरितानि । आचा० ३७६ | औषधिविशेषः । प्रज्ञा० ३३ । बीयावक
५ ।
बीहावणयं - भापनम् । ओघ० २०३ । बोहावेति भापयति । आव० १६१ ।
For Private & Personal Use Only
www.jainelibrary.org