________________
बीहीयव्वं ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[बुद्धि
-
-
बीहियध्वं-भेतव्यम् । आव० १२२ ।
बुट्टोसि-छुटितः । नि० चू० प्र० ३४७ आ। बुंदि-जुन्दिः-शरीरम् । उत्त० ६६८ । बुदि-शरीरम् । तं०। बुद्धंतो-बुध्नान्तः-अधोभागः । सूर्य० २८७ । बुदुंच्छियं-बिन्दूद्धारः । मर० ।
बुद्ध-बुद्धा:-आचार्याः । प्रज्ञा० २० । युद्धः-अवगततत्त्वः बुइआरकं-कपाटयोः पश्चाद्धागे यन्त्रम् । बृद्वि०१६४आ। गीतार्थः। दश० १९० । बुद्धः-अवगतवस्तुतत्त्वो गुरुः । बुइए-उक्तं-कथितम् । भग० १५५ । उक्तः । भग. उत्त० ५४ । बुद्धः-अवगततत्त्वः सर्वज्ञः । सूत्र० ४०५। २४८ ।
बुद्धः-अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवादिरूपं बुइय-उक्तम् । उत्त० ४४५ । उक्तं-प्रतिपादितम् । सूत्र तत्त्वं बुद्धवानिति । बुद्धः-सर्वशसर्वदशिस्वभावबोधरूपः । २७२ ।
प्रज्ञा० ११२ । बुद्धः-कालत्रयवेदी। सूत्र. २४८ । बुइयाइं-व्यक्तवाचोक्तानि स्वरूपतः । ठाणा० २९७ । बुद्धः-अवगतत्त्वः । जीवा० २५६ । आगामिचतुर्विशति
। विशे० ६०६ । कायां चतुर्विंशतितमजिनस्य पूर्वभवनाम । सम० १५४ । बुक्कण्ण
। नि. चू० प्र० १३ अ । बुद्धः-जीवादितत्त्वज्ञाता महावीरः । जीवादितत्त्वं बुद्धबुक्कसं-मुद्गमाषादिनखिकानिष्पन्नमन्नमतिनिपीडितरसम् । वानु । भग• ९ । बुद्धः-ज्ञानवान् । भग० १११ । उत्त० २६५ । चिरन्तनधान्यौदनं-पुरातनसक्तुपिण्डं, बुद्धाः-तत्त्वं ज्ञानवन्तः बुद्धवन्तः परमार्थमिति । ठाणा. बहुदिवससम्भृतगोरसं गोधूममण्डकं च । आचा० ३१५ । बुक्कह-भक्षयत । मर० ।
बुद्धउत्त-बुद्धाना-आचार्यादीनां पुत्र इव पुत्रः बुद्धपुत्रः । बुक्कासकुलाणि-बाक्कशालिया:-तन्तुवायाः । प्राचा० उत्त० ४६ । बुद्धोक्तं-बुद्धः-अवगततत्त्वस्तीर्थकरादिभि३२७ ।
रुक्तं-अभिहितम् । उत्त० ४६ । बुज्झति-बुध्यन्ते घातिकर्मक्षयेण । उत्त० ५७२ । बुध्यन्ते- बुद्धउत्तेनियागढी-बुद्धः-अवगततत्त्वैरुक्लमभिहितं निजकं. केवलिनो भवन्ति । आव ० ७६१ । निरावरणत्वात्केव- ज्ञानादि, तदर्थयते-अभिलषतीत्येवंशीलः बुद्धोक्तनिजलावबोधेन समस्तं वस्तुजातम् बुध्यन्ते । जीवा० ४८ । कार्थी । उत्त० ४६ । बुज्झइ-बुध्यते-अवगच्छति । प्रज्ञा० ६०६ । बुध्यते- बद्धजागरिय-बुद्धानां-व्यपोढाज्ञाननिद्राणां जागरिकाअनुभवति । भग० २८६ । बुध्यते-सम्यक् श्रद्धत्ते इति प्रबोधो बुद्धजागरिका । भग० ५५४ । बोधेः सम्यश्रद्धानपर्यायत्वात् । भग० २३९ । रूयते । ब्रद्धबोधितः-साधुभेदविशेषः । भग० ४ । आव० ४२७ । रूयते-निद्रां जहाति । उत्त. १३७ । बुद्धबोधिता:-आचार्यादिबोधिताः । ठाणा० ३४ । स एव यदा समुत्पन्नकेवलज्ञानतया स्वपरपर्यायोपेतान्नि-बुद्धबोहिय-बुद्धबोधित:-आचार्यबोधितः । नंदी० १३१ । खिलान् जीवादिपदार्थान् जानाति तदा बुध्यत इति | बुद्धबोहियसिद्धा-बुद्धा:-आचार्यास्त र्बोधिताः सन्तो ये व्यपदिश्यते । भग० ३४ ।
सिद्धाः ते बुद्धघोधितसिद्धाः । नंदो० १३।। बुज्झति-बुद्धयते-श्रद्धत्ते । ठाणा० ३०६ । केवलज्ञान- | बुद्धवुत्त-बुद्धव्युक्त:-बुद्ध अवगततत्त्वयुक्तो-विशेषेणाभिभावात् समस्तवस्तूनि घाति चतुष्टयघातेन बुद्धयते । ठाणा० हितः स च द्वादशाङ्गरूप आगमः । उत्त० ४६ ।
बुद्धि-औत्पत्तिक्यादिचतुर्विधेति । सम० ११५ । ईहावुझिय-बुद्धा-अनुभूय, प्राप्य च । उत्त० १८८। वग्रहः । अनु० ३६ । स्पष्टतरमवबुध्यमानस्य बोधपरि. बुज्झज्जा -बुद्ध्येतानुभवेत् । भग० ४३२ । बुद्द्येत-लोका- णतिः सा बुद्धिः । नंदी० १७६ । अवगतिः । उत्त. लोकस्वरूपमशेषमवगच्छेत् । प्रज्ञा० ४०० । बुद्धयेत- ३९२ । अवग्रहे हेतु बुद्धिः । नंदी० १६४ । भग० जानीयात् । प्रज्ञा० ६६६ | बुयेत-अनुभवेत्, श्रद्दधोत।। ३४५ । महापुण्डरीकः । ठाणा० ७३ । बुद्धिः-औत्पत्तिठाणा० ४६ ।
__ क्यादिरूपः । दश० २४६ । बुद्धिः-पण्डा । बृ० प्र० (७७५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org