________________
बुद्धिगुणा ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[बोंड
३४ अ । रुक्मिवर्षधरे पञ्चमं कूटम् । ठाणा० ७२, २५ ।। २४३ । बुद्धिकूट-महापुण्डरी कद्रहसूरीकूटम् । जं० प्र० ३८०। । बुसीमओ-तीर्थकृतः सत्संयमवतो वा । सूत्र० १५५ । बुद्धिगुणा
। आव० २६ । | बह-बुधः-अाशीती महाग्रहे एकचत्वारिंशत्तमः । जं. बुद्धिमतीपरिसा-स्वसमयपरसमयविशारदाः कुशला: सा| प्र. ५३५ । ठाणा० ७६ । बुद्धिमतीपर्षद् । बृ० प्र० ६० आ।
बूर-बूर:-वनस्पतिविशेषः । जं० प्र० ३६ । जीवा० बुद्धिल-बुद्धि लातीति । ओघ० १९ ।
१६२ । प्रज्ञा० २१० । सूर्य० २९३ । औप० ११ । बुद्धिल्ल-बुद्धि लातीति बुद्धिलः । ओघ० १६ । उत्त० ६५४ । प्रज्ञा० ३६७ । भग० ५४०। वनस्पतिबुद्धिविनाण-मतिविशेषभूतोत्पत्तिक्यादिबुद्धिरूपपरिच्छेदः। विशेषावयवविशेषः । भग० १३४ । वनस्पतिविशेषः । भग० ५४१ ।
निरय० १ । राज०६ । ज्ञाता० ६ । बुद्धि सागर-जिनेश्वरसूरेगुरुभ्राता । सम० १६० । ज्ञाता० | बृंहणीय-धातूपचयकारि । ठाणा० ३७५ । धातूपचय२५४ ।
कारित्वात् । जीवा० २७८ । बुद्धिसागराचार्य-जिनेश्वरसूरेगुरुभ्राता। ठाणा० ५२७ । बृहणीया-बृहतीति बृहणीया धातूपचयकारित्वात् । बुद्धो-चतुर्थवर्ग पञ्चममध्ययनम् । निरय० ३७ । बृ० जीवा० ३५१ ।। प्र. ५६ आ । अप्पणा बुद्धिसामत्थेण अ अत्थे उव्वे- बृंहयित्वा- इदमेव प्रधानमिति ख्यापनेनोपवृह्य । उत्त. लइ सा । दश० चू, ५४ । बुद्धिः बुद्धिसाफल्य- ४७८ । कारणत्वात् अहिंसायाः सप्तदशं नाम । प्रश्न. ६९ । बृहये-भव्यजनप्ररूपणा वृद्धि नये: । उत्त० ३४१ । बुद्धिः-परलोकप्रवणा मतिः । आव० ३४१ । उत्त. बृहत्कुमारिका
ठाणा० ५१२ । १४५ । बुद्धिः-उत्पत्तिक्यादिका । प्रश्न० १०७ ।। बृहत्तपः-तपोविशेषः । उत्त । ५६८ । बुद्धीय-बुद्धया । ओघ १६५ ।
बैंति-उक्तवन्तः । आव० १२७ । बुद्धेन जीवादितत्त्वम् । सम० ५ ।
बेआहिय-द्वयाह्निकः ज्वरविशेषः भग० १६८ । बुध्न-पुष्पकम् । ओघ० ११७ । अधः । ओघ० १६८ । | बेटी-पुत्रः । नि० चू० (?) । पुत्रः । नि० चू० द्वि० मूलम् । ठाणा० ४८० ।
६५ आ। बुध्यते-ज्ञानदर्शनोपयोगाम्यां च वस्तुतत्त्वमवगच्छति । बेटा-उपविष्टः । ओघ० ११७ । आव० १०२ । उपविष्टः । उत्त० ५८६ ।
बृ० द्वि० १३ आ। बुधबुध-बुबुदः । ओघ० १३१ ।
बेडिया-नौः । बृ० तृ० १६. म । बुब्बुयवरिस-यत्र वर्षे पतत्युदके बुबुदा भवन्ति स बेण्णातड-बेन्नातट-नगरम् । आव० ३६० । बुबुदवर्षः । आव० ७३३ । जस्थ वासे पडमाणे उदग. बेण्णायडं-बेनातट-नगरविशेषः । आव० ६७१ । बुब्बुया भवंति तं बुब्बुयवरिसं । नि० चू० तृ. ६९ | बेन्ना-आभीरविषये नदीविशेषः । आव. ४१२ । योग
द्वारविवरणे नदीविशेषः । पिण्ड० १४४ । बुयावइत्ता-संभाष्य या प्रव्रज्या दीयते सा, गौतमेन कर्ष- बेन्नातट-नगरविशेषः । नंदी० १५०, १५२ । कवत् । ठाणा० १२६ ।
बेनायड-बेनायाः समीपे नगरम् । अनु० १४६ । । नि. चू०प्र० ९आ। बेनातटम् । आव ४१८ । बुस-यवादीनां कडङ्गरः । ठाणा० ४१६ ।
बेभेल-विन्ध्यगिरिपादमूले सन्निवेशविशेषः । भग० १७१, बुसाग्नि-बुससत्कोऽग्निः । जीवा० १२३ ।
६९४ । बुसिम-संयमवान् । सूत्र० ३९३ । चारित्रम् । सूत्र० | बोंड-बोण्डं-फलम् । औप० १७ । जीवा० २७३ ।
(७७६ )
आ।
बुरधरयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org