________________
बोंडज ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४
[बोलण
बोण्डं-फलम् । जं० प्र० ११३ ।
बोद्धा-अर्थधरः । ठाणा. १९७ । बोंडज-बोण्डजं-कपासीफलप्रभवं वस्त्रम् । औप०३७। बोधक-जीवादितत्त्वमेवापरेषा बोधकः । सम० ५। बोंडसमुग्गय-बोडं-कर्पासीफलं तस्य समुद्क-सम्पुटम- | बोधग-बोधयत्यन्यानिति बोधकः । जीवा० २५६ । भिन्नावस्थं कर्पासोफलमित्यर्थः । ज्ञाता० २३० । । बोधन-मार्गभ्रष्टस्य मार्गस्थापनम् । सम० ११८ । बोंदि-बोन्दिः-शरीरम् । जीवा० १६२ । प्रज्ञा० ८८ । | बोधनानुशासन-बोधनं-प्रामन्त्रणं तत्पूर्वकमनुशासनं बोधप्रश्र० १२ ।
नानुशासनम् । सम० ११८ । बोंदिया-बोन्दिका-शाखा। सूत्र. ३२४ ।
| बोधयति-सम्यक्त्वं ग्राहयति-शिष्यीकरोति । ठाणा. बोंदी-बोन्दि:-तनुः । शरीरम् । प्रज्ञा० १०८ । औप० | ५० । अनु० ११८ । अव्यक्तावयवं शरीरम् । भग० | बोधि-जिनधर्मः । ठाणा० ३२१ । सम्यग्बोधः-चारि७०२ । बोन्दी-तनुः । प्रज्ञा० १०८ । आव० १८५। त्रम् । ठाणा० १२६ । सम्यग्दर्शनपर्यायस्वम् । मग. बोक्कस-बुक्कसः-वर्णान्तरभेदः, यो निषादेनाम्बष्ठयां ७२५ । जिनधर्मः । ठाणा० ६.। प्रेत्य जिनधर्माजातः । उत्त. १८२ | अवान्तरजातीयः निषादे. वाप्तिः। उत्त० २६६, ७०८ । दर्शनं-सम्यक्त्वम् । नाम्बष्टयां जातः स । बोक्कसः । सूत्र० १७७ । ठाणा० ४६ । बोट-नष्टः । ६० प्र०५४ मा ।
बोधिण्णमंडव-दुजोयणझंतरे गामघोसारि नस्थि । नि० बोटकुटो-बृ० प्र० ५४ आ ।
चू० प्र० ९. अ। बोटो-लाउनालो । नि० चू० प्र० १०६ अ । बोधिता
| नि० चू. प्र. १३४ अ । बोटिक:-प्रभूतविसंवादिनो दिगम्बरः । आव०३२३।। बोधिद्रोणीम्
।आचा० २४०। बोटिकपक्षपाती-यधुपकरणसहिता अपि निम्रन्था सच्यन्ते | बोन्दि-शरीरम् । ठाणा० ४२१, २६५ । एवं तहिं गृहस्था अपि निर्ग्रन्थाः, यतस्तेऽप्युपकरण- बोन्दी-महती । भग० १७५ । सहिता वर्तन्ते । मोघ० २१९ ।
बोप-चोक्षो मूर्षः । बृ० प्र० ५६ अ । बोट्टिओ-भ्रंशितः । नि० चू० द्वि० १०९ आ। बोर-बदरं-बोरवृक्षफलम् । प्रज्ञा० ३६४ । बोड-बोड:-मुण्डः । पिण्ड० ७६ ।
बोरी-बदरी-कर्कन्धः । अनुत्त० ४ । बोडकुड-अनोष्ठकुटः । पाव० १०१ ।
बोल-अव्यक्तवर्णो ध्वनिः । भग० ११५, ४६३ । औप० बोडाविया-मुण्डिता । आव० २२४ ।
५७ । विपा० ३६ । कोलाहलः । जीवा० २४८ । बोडिए-
। नि० चू०प्र० २६. आ। बोल:-बहूनामा नामव्यक्ताक्षरध्वनिकः । ६० प्र० बोडिगिणी-बोटिका-ब्राह्मणी दैगम्बरः । आव० ६४० । १२५ । बोल:-अध्यक्ताक्षरध्वनिसमूहः । भग० १६८ । बोडिय-मुण्डकः । आव० २०३ । बोटिक:-मुण्डमात्रः । वृन्दशब्दः । बृ. द्वि० १६ आ । वर्णव्यक्तिवजितो चारित्रविकलतया मुण्डमात्रस्वम् । उत्त० १८१ । बोटिक:- महाध्वनिः । भग० ११५। वर्णव्यक्तिरहितो ध्वनिः । दिगम्बर: । विशे० ४८३ । दिगम्बरमतः । नि० चू० । जं० प्र० २०० । आर्तानां बहूनां कलकलपूर्वको तृ. ३५ अ ।
मेलापकः । जीवा० २८३ । रावः । माव० ६४० । बोण्ड-वमनीफलम् । अनु० ३५ ।
मुखे हस्तं दत्वा महता शब्देन पूक्करणम् । सूर्य० २८१ । बोण्डजम्
। उत्त० ५७१ । जं० प्र० ४६३ । जीवा० ३४६ । कोलाहलः । राज. बोद्द-ग्रोमेयकः । उ० मा० गा० ४२८ ।
२६ । अव्यक्तवर्णों ध्वनिः । राज० १२१ । बोद्ध-मतविशेषः । आचा० ८२ ।
बोलकरणं-रोलं कुर्वन्ति । ओघ० १०३ । बोद्धवं-बोद्धव्यम् । उत्त०१ ।
बोलण-मज्जपानं । नि० चू० द्वि० ७० । ( अल्प० ९८)
( ७७७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org