________________
बोलन ]
बोलन - निमज्जनम् । प्रश्न० २२ । बोलावेडंबोल्लं - वृत्तान्तोल्लापम् । आव० ९५ । बोल्लाविया - आलापिता । आव० ३९५ । बोलितं उक्तम् । आव० ८२१ । बोल्लेति-नि० चू० प्र० २१० आ । बोह - बोध: - हिताहितप्राप्तिपरिहारलक्षणः । सूत्र० ५४ । बोहए - बोधकः परेषां जीवादिनस्वस्य बोधयिता महावीरः ।
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
Jain Education International
बोधि:- सम्यग्दृष्टेः पर्यायः । विशे० ६४१ ।
| नि० ० प्र० १६४ मा । ब्रह्म-योगद्वारविवरणे कृष्णा बेन्नानयोरन्तराले द्वीपः । पिण्ड० १४४ ।
ब्रह्मचर्य व्रत परिपालनाय ज्ञानाभिवृद्धये कषायपरिपकाय च
गुरुकुलवास: । तस्वा० ९ ६ । मस्वातंत्र्यं गुर्वधीनत्वं गुरुनिर्देशस्थायित्वम् । तश्वा० ६-६ ।
ब्रह्मदत्त - कम्पिलपुरे राया । नि० चू० प्र० ११३ आ । व्य० प्र० १९८ आ । आचा० ३५ । विशिष्टतपश्चरणफलवान् सूत्र० २९९ । जन्मान्तरभोगनिमित्तं तपः कारकः । दश० २५७ । सति सामर्थ्य प्रासादादिकारयिता । उत्त० ३१२ । निदानशल्ये यस्य दृष्टान्तः । आव० ५७६ । द्वादशमचक्रवर्ती | ठाणा० ६६ । उत्त० ३१७ | बृ० प्र० ११० आ ।
ब्रह्मदत्त कुमार - द्वादशमचक्रवर्ती | नंदी० १६७ । ब्रह्मदत्तचक्रवर्ती
भग० ७ ।
बोहि - बोधि:- सम्यग्दर्शनम् । भग० २८६ । बोधि:सम्यक्त्वकार्यम् । आव ० ७६१ । बोधिः - भवान्तरे जिनधम्मं प्राप्तिः । राज० ४७ ।
बोहिगा - मालवादिम्लेच्छा । नि० चू० तृ० ४३ अ । बोहित्य-पोतः शावको वा । प्रश्न० ३६ । पोतः । आव० १२९ । श्रोष० १८८ । आचा० १२४ । बोहित्यस्थ - पोतस्थ: । माचा० १२४ ।
। सूत्र० ८७ । ब्रह्मराक्षसाः - राक्षस भेदविशेषः । प्रज्ञा० ७० ।
बोहिद- बोधिः- जिनप्रणीतधर्मप्राप्ति, तत्त्वार्थश्रद्धानलक्षण | ब्रह्मलोक -देवलोक विशेष: । ठाणा० २१७, ४३२ ॥ ब्रह्मशाखा योगद्वारविवरणे साधुशाखाविशेषः । पिण्ड ० १४४ ।
सम्यग्दर्शन रूपां ददातीति बोषिदः । जीवा० २५६ । बोहिय-बोधितः उचिद्रीकृतः । जीवा० २७१ । बोषिकःस्तेनक: । आव० ७८४ । म्लेच्छः । व्य० प्र० १८५ ।
आ ।
बाव०
बोहिया - बोधिकाः - मालवस्तेनाः । बृ० द्वि० १३४ अ । बोहिलाम - बोधिलाभ: - जिन प्रणीतधर्मप्राप्तिः । ७८७ । प्रेत्य जिनधर्मप्राप्तिः । आव० ५०७ । बोहिला भवत्तिया - बोधिलाभप्रत्ययं - बोधिलाभनिमित्तं प्रेत्य जिन प्रणीतधर्मप्राप्तिनिमित्तम् । आव० ७८६ । बोही - बोधि :- जिनधर्मं प्राप्तिः । दश० १९० । बोधि:प्रव्रज्या । पिण्ड० १०० । बोधिः - सर्वज्ञधर्म प्राप्तिः अहिंसारूपत्वाच्च तस्या: अहिंसा बोधिरुक्ता । अहिंसाअनुकम्पा सा च बोधिकारणत्वाद्वोधिरेव वा । अहिसायाः षोडशं नाम । प्रश्न० ६६ । बोधि:- जिनधर्मावाप्तिः औपत्तिक्यादिबुद्धिर्वा । भग० १०० । बोधिजिन प्रणीतधर्मप्राप्तिलक्षणा । उत्त० १५८ । जीनप्रणीतधर्मप्राप्तिः । जीवा० २५६ । बोधिः- धर्मावाप्तिः । प्रज्ञा० ३९९ । बोधि:- सामायिकम् । आव० ३४७ ।
[ भंगित
ब्राह्मणी - गोधिकाकाशे जीवविशेषः । दश० २३० । ब्राह्मचादिलिपी-लिपिविशेषः । आव ० २४ ।
भ
भंग - भङ्गः - ब्रह्मव्रतस्य सर्वभङ्गः । प्रश्न० १३८ । प्रतिसेवना, विराधना, खलना, उपघातः, अशोधिः । ओष० २२५ । भङ्गः - अन्तः, विनाशः । विशे० १३०७ । भङ्गःवस्तुविकल्प: । अवधिभेदः । भग० ३४४ । क्रमस्थानभेदभिन्नाः । आव ० ५९६ ।
भंगसुम - भङ्गा - भङ्गका वस्तुविकरूपाः तानि एव सूक्ष्मम् । ठाणा० ४७७, ४७८ ।
भंगा - अतसी । ठाणा० ३३८ ।
। भग० ८०४ ।
भंगिए - अतसीमयं वस्त्रं भाङ्गिकम् । बृ० द्वि० २०१ अ । भंगिहभंगित- अतसी तम्मयं भाङ्गिकम् । ठाणा० ३३८ । अतसीमयम् । ठाणा० १३८ ।
( ७७८ )
For Private & Personal Use Only
www.jainelibrary.org