________________
भंगिय]
अल्पपरिचितसैद्धान्तिकसम्मकोषः, भा० ४
[ भंडागार
भंगिय-नानाङ्गिकविकलेन्द्रियलालनिष्पक्षः । आचा० | १०६ । भण्डनं-कायिकम् । प्रभ० ६७ । भण्डणं-कमहः
३६३ । भङ्गी-भङ्गबहुलं श्रुतम् । नंदी० ५० ।। परस्परं हस्तस्पर्शजनितः । ओघ० ९१ । भाण्डनं-क्लेशा भंगियसुय-भङ्गिकश्रुतं-दृष्टिवादान्तर्गतमन्यद्वा । आव० | भण्डयितुम् । आव० ७११ । कलहो । नि० चू० द्वि० ७७६ ।
१३ आ । कलहो, विवादो । नि० चू० तृ. ३५ अ । भंगी-मङ्गी-वनस्पतिविशेषः । प्रज्ञा० ३६४ । भङ्गा:- भंडणसीलो-भण्डनशीलः । उत्त. ३५५ । जनपदविशेषः । प्रज्ञा० ५५ । साधारणवादरवनस्पति- | भंडणामिलासी-मण्डनं पिष्टातकादिभिः । ज्ञाता० २२० । कायविशेषः । प्रज्ञा० ३४ ।।
भंडत-कलहायमानः । आव० ३०५ । कलहयन् । आव. भंगीरए-भङ्गीरज:-वनस्पतिविशेष रजः। प्रज्ञा० ३६४।। ३९७ । उत्त० १३६ । भंगुर-भङ्गुरा-भुग्ना । जं० प्र० ११॥ ।
भंडभारिए-उपकरणेन गुरुः । आचा० ३७६ । भंजगा-भञ्जगा-वृक्षाः । आचा० २३४ ।
भंडमत्त-भाण्डमात्रा-उपकरणपरिच्छदः। भग. १२२ । भंजणं-विद्धसणं । नि० चू० प्र० २३० आ । भजन- भाण्डमात्र:-उपकरणमात्रः । जं. प्र. १४८ । भाण्ड. आमर्दनम् । (?)। .
मात्र:-उपकरणपरिच्छदः । सम० ११ । भाण्डमात्राभंजणा-भञ्जना-विनाशः । आव० ५४५ ।
प्रहरणकोशादिरूपा। भग०३२२। भाजनरूप:परिच्छिदः। भंजित्तए-भक्तुं सर्वतः । ज्ञाता० १३६ ।
भग० ७५० । पणितपरिच्छदः । भग० ६७३ । गणिभंड-भाण्डं-मृन्मयभाजनम् । भग० २३८, ३९९ । अनु मादिद्रव्यरूप: परिच्छदः । भग० ९४ । १५९ । आव० ४१४ । भाजनं मृन्मयम् । वस्त्राभर- भंडमत्तोवगरण-भाण्डमात्रोपकरणं-हाराहारकुण्डलादि णादि । ठाणा० १२० । वस्त्रादिकं वस्तुपण्यं हिरण्यादि। । जीवा. ४०६ । ज्ञाता० ६१ । भग० ३६८ । भाण्डं-मृन्मयं पात्रम् । भंडमोल-भाण्डमूल्यम् । आव० ३५४ । प्रभ० १२४ । माण्डं-भाजनं मृन्मयादि । भग० ९४। भंडय-भाण्डकं-मुखवस्त्रिकाकल्पादि । उत्त० ५३६ । आव० ९१ | अलङ्कारादिः । पिण्ड० १२० । भाण्डं | भाण्डकं-प्राग्वर्षाकल्पादि उपधिम् । उत्त० ५४० । आभरणम् । भग० ४६८ । मृन्मयम् । प्रभ० १५६ । भाण्डकं-उपकरणं रजोहरणदण्डकादि । उत्त० ५१७ । भाण्डं-भाजनम् । प्रश्न० ३६ । भाजनरूपम् । भग० पतद्ग्रहाद्युपकरणम् । उत्त० ५३६ । ६२१ । भाण्डं-उपकरणम् । उत्त०७११। यानपात्रम्।। भंडवाल-भाण्डपाल:-परकीयानि भाण्डानि भाटकादिना आव० ८२४ । ओघ० १८८ ।
पालयति । उत्त० ४६५ । भंडइ-कलहयति । आव० ६५५ ।
भंडवेआलिए-भाण्डविचारः कर्मास्येति भाण्डवैचारिकः । भंडओ-भण्डकः । उत्त० १३६ ।
अनु० १४६ । भंडक-कुप्यभेदः । आव० ८२६ । ओघ० १६९ । | भंडवेयालिया-कर्यिभेदविशेषः । प्रमा० ५६ । भंडकरंडग-भाण्डकरण्डक-आभरणभाजनम् । भग० | भंडसाला-पुवमायणातो अण्णम्मि भायणे संकामिजति १२२ ।
भडसाला । नि० चू० द्वि० १४१ । घटकरकादिभंडग-धर्मोपकरणम् । आचा० ३३३ । भण्डक-भाण्डम् ।। संगोपनस्थानम् । बृ० द्वि० १७५ अ । जहिं मायणाणि आचा० ४७ । उपधिः । ओघ० २०७ ।
संगोवियाणि अच्छंति । नि० चू० तृ० २१ । भंडचालणं-भाण्डचालनं-भाण्डादीनां-पीठरकादीनां पण्या- भंडा-गुच्छाविशेषः । प्रसा० ३२ । लासगा । नि० चू० दीनां वा तत्र गृहस्थस्थापितानां साध्वर्थ चालनं स्था- प्र. २७१ अ । नान्तरस्थापनम् । प्रभ० १२७ ।
भंडागार-जत्थ सोलसविहाई रयणाई । नि० चू० प्र० भंडण-कलहः । ओघ. १४% | बाव. ५१५ । वाचा० २७२ आ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org