________________
भंडागारवतो ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ भंभाभूए
भंडागारवती-भाण्डागारपतिः । आव० ८२६ । विधिः । जं० प्र० ४१२ । भंडागारा-हिरण्णसुवण्णभायणं । नि० ५० प्र० २७२ भंते-भदन्त ! वर्द्धमानस्वामिन् ! । प्रज्ञा० ५६२ । आ।
भयान्त ! बर्द्धमानस्वामिनु ! प्रज्ञा० ५६२ । भदन्तभंडारा-तुम्नाकविशेषः । प्रज्ञा० ५६ ।
भदन्त:-कल्याणस्य सुखस्य च हेतुत्वात् कल्याणः सुखश्चेति भंडालंकार-भाण्डालङ्कारं, अलङ्कारभाण्डं, आभरणकरण्ड- भजते-सेवते सिद्धान् सिद्धिमार्ग वा अथवा भज्यतेकम् । जं० प्र० २१७ ।
सेव्यते शिवाणिभिरिति भजन्तः, भाति-दीप्यते भ्राजते भंडिओ-भण्डकः । उत्त० १३६ ।
वा-दीप्यते वा दीप्यत एव ज्ञानतपोगुणदीप्त्येति भान्तो भंडिति-भण्डकः । उत्त० १३६ ।
भ्राजन्तो वेति । भ्रान्त:- अपेतो मिथ्यात्वादेः. तत्रानभंडिय-भण्डिकाः-स्थाल्यः । ठाणा० ४१६ । भग० ८०२। वस्थित इत्यर्थः, इति भ्रान्तः, भगवान-ऐश्वर्ययुक्तः, भंडिया-पडिचरगा। नि० चू० वि० ११ । भण्डिका:- भवस्य वा संसारस्य भयस्य वा-त्रासस्यान्तहेतुत्वाद् रन्धनादिभाजनानि । भग० ६६४ ।
नाशकारणत्वाद् भवान्तो भयान्तो वा । ठाणा० १२३ । भंडिवडेंसिए-मथुरानगरर्यामुद्यानम् । ज्ञाता० २५३ । भदन्त ! गुरोरामन्त्रणं, ततश्च हे भदन्त ! कल्याणरूप ! भंडी-असती, कुलटा, गन्त्री । ओघ० १४२ । भण्डी- सुखरूप इति वा 'भदि कल्याणे सुखे च' इति वचनातू,
मन्त्री । प्रश्न० ३९ । आव० १९८, ३५८ । गण्डी । प्राकृतशेल्या वा भवस्य-संसारस्य भयस्य वा-भीतेरन्तनि० चू० तृ. ३७ अ । गड्डी । नि० चू० प्र० १८७ हेतुत्वाद् भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त ! अ । गन्त्री प्रथमः सार्थः । बहिलकाः काभीवेसरबलीवर्द- भयान्त ! वा, भानू वा ज्ञानादिभिर्दीप्यमान ! 'मा प्रभृतयः । बृ० द्वि० १२५ अ ।
दीप्ताविति' वचनात्, भ्राजमान् ! वा दीप्यमान ! भंडीर-भण्डीरं-मथुरायामुद्यानम् । विपा० ७०।। भ्रातृ दीप्ताविति वचनात् । भग० १४ । भन्ते-भदन्त:भंडीरजत्ताए-नि• चू० द्वि० ७८ अ ।
आमन्त्रणं भजन्तः सेवत इति भान्तो भ्राजन्तः, भ्रान्तो:भंडीरमणजत्ता-मंडोरमणयात्रा । आव० १९८ । भगवान्, भवान्तो, भयान्तो । विशे० १३०५, १३०६ । भंडीरवण-चक्षुरिन्द्रियोदाहरणे मथुरायां चैत्यविशेषः ।। . भवान्त ! । प्रज्ञा० ५६२ । आव० ३९८ ।
भंमसार
। ज्ञाता० १५२ । भंडीसुणए-गन्त्रीश्वा । आव० २०० ।
भभसारपुत्त-भम्भसारपुत्रः-श्रेणिकराजसूनुः । औप०१४। भंड-मुण्डनम् । आव० ६२६ । खुरो । नि० चू० द्वि० भंभासारसुत-कूणिकः । जं० प्र० १४३ । ३५ अ।
भंमा-गुजा । आचा० ७४ । भेरी । भग० ३०६ । भंडग्गा-धणा जत्थ भिज्जति तं । नि० चू० द्वि० ७० जं० प्र० १६७ । भम्भा-ढक्का । भग० २१७ । आ ।
ज्ञाता० २३२ । भंभा-ढक्का नि:स्वानानीति सम्प्रदायः । भंडोवक्खरं-भाण्डोपस्करम् । आव० ८२६ । जं० प्र० १०१ । भडोवगरणं-भाण्डोपकरणं-पात्रवस्त्रादिकम् । आव० भंभाभूए-मां भां इत्यस्य शब्दस्य दुःखात गवादिभिः
करणं भमोच्यते तदभूतो यः स भभाभूतः। भंभा वाभंत-भ्रमणं भ्रान्तं । इतश्चेतश्व गमनम् । दश० १४१ । भेरी सा चान्तः शून्या ततो भंभेव यः कालो जनक्षभ्रान्त:-भग्नः । आचा० २५४ ।
याच्छ्न्यः स भम्भाभूत उच्यते । भग० ३०६ । भाम्भां भंतसंभंत-भ्रान्तो-भ्रमप्राप्तः स इव यत्राद्भुतचरित्रदर्श. इत्यस्य दुःखार्तगवादिभिः करणं भम्भ उच्यते तद्भूतो नेन पर्षज्जनः सम्भ्रान्त:-साश्चर्यो भवति तत् भ्रान्तसं | यः स भम्भाभूत इत्युच्यते । भम्भा वा-भेरी सा भ्रान्तम् । जं० प्र० ४१८ । भ्रान्तसंम्रान्तं-दिव्यनाट्य चान्तःशुन्या ततो भम्भेब यः कालो जनक्षयात्तच्छ्न्यः स
(७८०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org