________________
रूता ]
-ख्तारुद्रकंते
रूपभ
[ रूब
रूययं सा - रुचकांशा - मध्यरुचकवास्तव्या दिक्कुमारी । आव० १२३ ।
रूपया - रुचका - मध्यरुचकवास्तव्या दिनकुमारी । भाव० १२३ ।
| ठाणा ३६१ | रूपक - रूप्यम् | नंदी० १५६ | आचा० १६७ । रूपकथा-रूपस्य प्रशंसनं द्वेषणं वा स्त्रीकथायास्तृतीयः भेद: । आव० ५८१ ।
रूयवडिसए - स्तादेव्या भवनम् । ज्ञाता० २५१ । रूया रुचकगाथापतेर्दारिका । ज्ञाता० २५२ । धर्मकथायो चतुर्थ वर्गे प्रथममध्ययने देवी । ज्ञाता० २५२ । भूतानन्दस्य प्रथमाग्रमहिषो । भग० ५०४ । ठाणा० १९८ । रूयाणंदा-रूतादेव्या - राजधानी । ज्ञाता० २५२ । रूयावती। ठाणा० १९८ ।
उत्त० ४३६ ।
रूपक दोष-स्वरूप भूतानामवयवानां व्यत्ययः । अनु० २६२ । रूवंधर - रूपं रजोहरणादिकं वेषं धारयती रूपधयः । रूपकार - आकारमात्रम् । विशे० ६१५ । रूपयक्षा: - यक्षभेदः । प्रज्ञा ७० । रूपवती
रूपं आकारः ।
उत्त० ६२६ ।
। ठाणा० ३६१ । रूपशालिनः - किन्नर भेदविशेषः । प्रज्ञा० ७० । रूपसप्तकक- आचाराङ्ग द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् । ठाणा० ३८७ ।
रूपसहगत - सजीवं भूषणविकलं वा रूपं भूषणसहितं । रूपसहगतम् । ठाणा० २६१ । रूप्प - भेशकसुतः । ज्ञाता० २०९ । रूप्यकूला-नदीविशेषः ठाणा० ७४ । प्रपात हृदविशेषः । ठाणा० ७५ ।
रूव-रूपं - आकृतिः । उत्त० ४४२ । उत्त० ४५२, ४७३ । सुसंस्थानता । रूप्यत इति रूपं वर्णः संस्थानं वा । उत० ६ । रूप्यते - अवलोक्यत इति रूपं आकारश्चक्षुविषयः । ठाणा० २५। रूपं स्वभावः नेपथ्यादि । ठाणा० १०८ । रूपं - मूर्तिवर्णादिमत्वम् । ठाणा० ११६ । रूपकः- रूप्यम् । नंदी० १६५ । रूपापेक्षया सत्यं रूपसत्यम् ठाणाο ४८९ । रुदन्ति । पिण्ड० ११० । रुतम् । ओष ० १४० । रूपः तियं मनुष्य देव स्त्रीपण्डकादिलक्षणः मूर्तवस्तुः । विशे० १०५१ । रूपं । रूवं णाम जं कटुचित्तलेप्पकम्मे वा पुरिसरूवं कर्यं ब्रहवा जीववित्यमुक् पुरिससरीरं तं । नि० ० ० १ अ । रूपं - अनुतरसुररूपादनंतगुणम् । ज्ञाता० ६ । बलाविशेषः । द्वाशतिकला तृतीया । ज्ञाता० ३८ । सुविभत्तगोवंग अहीणपंचेंदियत्तणं । नि० ० प्र० २९० अ । उद्वत्तनस्नान
रूयंसा - धर्मकथायां चतुर्थवर्गेऽध्ययनम् । ज्ञाता० २५२ । ठाणा० १९८ | भूतानन्दस्य द्वितीयानामहिषी । भय० ५०४ । ठाणा. १६७ ।
रूय- रूतं - कर्पासपदम । सूर्य० २६३ । रोगो । नि० पू०
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४
। ठाणा० ३६१ ।
। ठाणा० १६७ ।
। ठाणा ० १६७ ।
रूद्वारो-रूद्वार:- अपवादः । व्य० द्वि० ३०३ भा । रूप- शरीरसौन्दर्यम् । ज्ञाता० २११ | आकारः । सम०
१३६ । रूपकंता
प्र० ७७ था ।
रूयर्कता - धर्म कथायां चतुर्थवर्गेऽध्ययनम् । ज्ञाता० २५२ । रूपग-रुतादेव्याः सिंहासनम् । ज्ञाता० २१२ । रूयगगाहावई - चम्पाया पायापती । ज्ञाता० २५२ ॥ रूयगसिरी- रूचकगाथापतेर्भार्या । शाता० २५२ । रूयगावती-धर्मकथायां चतुर्थ वर्गेऽध्ययनम् । शाता० २५२ । रूचकावती - मध्यरूचकवास्तव्या दिक्कुमारी । बाव० १२३ ।
रूपभा-धर्मकथायां चतुर्थवर्गेऽध्ययनम् । ज्ञाता० २५२ ।
Jain Education International
पास्वेदकरणणहदन्तवालसंठावणादियं आभरणवत्याणि वा णाणादेसियाणि विविहाणि । नि० पू० तृ० ८ आ णिजीवं, भूषणवज्जियं वा । ६० चू० ६६ । रूपंभूषणरहितं जीववियुक्तं वा । बृद्वि० ४१ अ । रूप:तिर्यग् मनुष्यदेवस्त्रीपण्डकादिलक्षणः । विशे० १०५१ रूपं - मूर्तिः । व्य० प्र० १७१ अ । रूपं नाम-स्पर्शरूपादिसम्मूर्च्छनात्मिका मूर्तिः । प्रज्ञा० ८ । रूपं नामसंकटविकटादिरूपम् । बाचा० २४ । रूपं - सुविहित
I
1
( ८९९ )
For Private & Personal Use Only
www.jainelibrary.org