________________
आचार्यश्री आनन्दसागरसू रिसङ्कलितः
रुवओ ]
प्रश्न०
नेपथ्यं शरीरसुन्दरता वा । भग० १३६ । रूरं - अनवबद्धास्थीनि कोमलफनरूपम् । आचा० ३९१ । रूपं - निर्जीवं प्रतिपारूपम् । ठाणा० २९१ । रूपं मूर्तिवर्णा दिमत्त्वम् । ठाणा० १३३ । रूपं सुसंस्थानता । रत्त० २६७ । रूपं - आकारसौन्दर्यम् । उत्त० ४९५ । रूप्यंयदि ला सुवर्ण मणिवस्त्र चित्रः दिषु रूपनिर्माणम् । सम० ८४ । रूपं आकृतिः । प्रश्न० ३ । रूप- आकारः । अनुत्त० ४ । रूपं रूपकम् । जीवा० १८० । रूपंआकार विशेषः । प्रभ० ८५ रूपं आकृतिः । ११७ । रूपं - शरीर सुन्दरता, सुविहितसाधुनेपथ्यं च । प्रभ० १२५ । रूपं - सौन्दर्यवती आकृतिः । प्रज्ञा० ५५१ । रूपं मूर्ति । ठाणा० ३६ । नरयुग्मादि । सूर्य ० २६४ । रूपं - अङ्गप्रत्यङ्गावयवसन्निवेशविशेषः । सूर्य ० २९२ । रूपं - काष्ठकर्मादि । आव० १२८ । रूपअन्यूनाङ्गता । उत्त० १४५ । आव० ३४१ । रूपं - आकृति: । आव० ५६६ । रूपं रूपमद:- यद् रूपस्य मानम् । आव० ६४६ । रूप- लेप्यशिला सुवणं मणिवस्त्र चित्रादिषु रूपनिर्माणम् । जं० प्र० १३७ | रूप-स्वभावः । प्रज्ञा० ३५६, ३७१ । रूपं महाराष्ट्रिकादि । उत्त० ४२४ । रूपं - कटाक्षनिरीक्षणादि चित्रादिगतं वा । उत्त० ४२७ । रूपं पिशितादिपुष्टस्य शरीरशोभात्मकम् । उत्त० ४४० । रूपं रूपस्पर्शाद्याभया मूर्तिः । उत्त० ६७२ । रूपं निर्जीवं, प्रतिमारूपम्, भूषणविकलं वा रूपम् । दश० १४८ । रूपं - सदाकारसंस्थानम् । ज० प्र० २३६ । रूवओ-रूपकः- कः - भङ्गत्रयान्तर्गतः । आब० ५२७ ।
रूव सहगय - रूपसहगतः स्तन-नयन- जघनादि । विशे० १०५१ । रूपसह गतम् । प्रज्ञा० ४३८ । रूस हिय तदेवाभरणसहियं । नि० चू० प्र० ७७ अ । बहे उ
। ज्ञाता० ६० ।
रूवा रूपं - राजहंसचक्रवाकसारसादीणि, गजमहिषमृगयूथादोणि वा, जलान्तर्गतं करिमकरादीणि वा । सूत्र० २७२ । रुवाणुवाए-अभिगृहीतदेशाद् बहिः प्रयोजनभावे शब्दमनुच्चारयत एवं परेषां समीपानयनार्थं स्वशरीररूपदर्शनं रूपानुपात: । आव० ८३५ । रूपानुपातः- रूपदर्शनम् । आव० ६३४ ।
रूत्रियं सुरूपम् । आव ०७१५ ।
रूवकम्म-रूपकर्म-पुतलिकादिकम् । विशे० १-७४ । रूवकहा- अन्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत्प्रशमादिवियलिंग-रोदनं चिह्नम् । मर० ।
सा रूपकहा । ठाना० २९ । रूपकथा - रू सम्बन्धेन रुवी - गुच्छाविशेषः । प्रज्ञा० ३२ । बाहिरभतरकरणवस्त्रीणां कथा | प्रश्न० १३९ ।
रूवखंधे - रूस्कन्धः - पृथिवीधारवादयो रूपादश्च । मत्र २.५ । रूपस्कन्धः - पृथिवी धात्वादिको रूपादिश्र्व प्रश्न० ३१ ।
जितो सा रूवी, मुडो सुविकल्लवासधारी कच्छ ण बघत, असंभवारी, अभज्जगो भिक्ख हिडइ । नि० चू० तृ० ३१ आ ।
1
रूह - रुक्ष:- निःस्नेहः । ज्ञाता० १११ । रे-लघोगमन्त्रणं साक्षेपवचनः । उत्त० ३५८ । रेक्का-रेखा । आव० ४३२ ।
रेगा-रेको विविक्तः । व्य० द्वि० १५७ आ । ( ९०० )
रूवग- रूप्यक: । उत० २७६ । आव० ४१७ । रूवगदोस - रूपकदोषः- स्वरूपावयवव्यत्ययः, सूत्रदोषवि
शेषः । आव० ३७४ ।
Jain Education International
[ रेगा
रूवजवखा-रूपयक्षा: - घर्म्मपातकाः । व्य० ० १६६ अ । रूपयक्षा: - रूपेण मूर्त्या यक्षा इव रूपयक्षाः मूर्तिमंतो धर्मिकनिष्ठा देवाः । व्य० प्र० १७१ अ । रूवतेण - रूपवन्तमुपलभ्य स त्वं रूपवानित्यादि भावनया रूपस्तेनः । प्रश्न० १२५ । रूपस्तेन :- राजपुत्रादितुल्यरूपः । दश० १६० ।
रूव परियारगा। ठाणा १०० । रूववती-धर्मकथायां पञ्चमवर्गेऽध्ययनम् । ज्ञाता० २५२ ॥ भूतेन्द्रस्य प्रथमाऽग्रमहिषी । भग० ५०४ । ठाणा० २०४ ।
रूवसंघाट-रूपसङ्घाट :- रूपयुग्मम् । जीवा० १८० । रुवसच - अतद्गुणस्य तथारूपधारणं रूपसत्यम्, यथा प्रपञ्चयतेः प्रव्रजितरूपधारणम् । दश० २०८ । रुवसच्चा-रूपसत्त्या पर्यासिकसत्याभाषायाः पञ्चमो भेदः । प्रज्ञा० २५६ ।
For Private & Personal Use Only
www.jainelibrary.org