________________
रेचक ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४
रोग
रेचक-भ्रमरिका । ज० प्र० ४१८ ।
रेवतीणक्वत्त-रेवतीनक्षत्रम् । सूर्य० १३० । रेचितं-निध्पन्नम् । ज० प्र० ४१८ ।
रेवययं-रेवतक-उज्जयन्तम् । उत्त० ४६२ । रेणा-कल्पकवंशप्रसूतशकटालस्य सप्तमा पुत्री । आव० रेहंत-शोभमानम् । ज्ञाता० १८ । ६६३ ।
रेहा-रेखा:-पादपर्यन्त वतिनो सीमा । जं. प्र. ५१७ । रेणुगा-रेणुका-अनन्तव यंभायो । आव० ३९२ : रोअए-रोचयेत-विनिश्चयं कुर्यात् । दश० १७७ । रेणुगुंडिय-रेणुगुण्डित- रेणुधूरितम् । ओघ० ११० । | रोअणागिरि-रोचनागिरि:-रोहणागिरिः, हस्तिकूटनाम । रेणुय-रेणुः- भूवर्ती तु रेणुः । सम० ६१ ।। जं० प्र० ३६० । रेणुया-स धारणबादरवनस्पतिकायविशेषः । प्रज्ञा० १६ । | रोइअ-रोचयित्वा-प्रियं कृत्वा । दश० २६५ ।। भग० ८०४ ।
रोइआवसाणं-रोचितावसानं-गेयविशेषः । जं. प्र. रेणू-रेणुः-स्थूला रेणु पुद्गला: । जीवा० २४५ । रेणुः- | ४१२ । स्थूलत मर नः पुद्गलः । ज• प्र० ३८६ । रेणुः-रजः। रोइए-चिकोषितः । भग० १०१ ।
ओघ. २१५ । रेणु:-स्वपतः शरीरे लगति । ओष० रोइज्जंत-रोच्यमान-प्रशस्यमानं-दीयमानं वा । आचा० २१७ । रेणुः-वालुका । भगः ३०७ । जं० प्र० १६९ ।। ३६६ । धूलिः । ओष० २१३ । रजः त एव स्थूला रेणवः । रोइत-रोचितः-चिकर्षीतः । ठाणा० ३५६ । राज. १८ । भग० ६६५ ।
रोइयं-रोचितं-सम्यग्भावितम् । जीवा० १९४ । रेभित-कलस्वरेण गीतोद्गातृत्वम् । जं० प्र० ४१७ । रोइयावसाण-रोचितं-यथोचितलक्षणोपेततया भावित रेरिज्जमाण-हरिततया देदीप्यमानः । राज० १४५ ।। सत्यापितमवसानं यस्य तत् रोचितावसानम् । जोवा. रेरिज्यमाण:-देदीप्यमानः । भग० ३०० ।
२४७ । रोचितावसानं-रोचितं अवसानं यस्य तत् । रेलग-रेल्लक:-पूरः । आव० ५८१ ।
शनैः शनैः प्रक्षिप्यमाणस्वरं यस्य गेयस्यावसानं तत् । रेलण-प्लावनम् । पिण्ड० १२ ।
नं० प्र० ३९ । रेल्लुका
। प्रज्ञा० ४६४ । रोएइ-रोचितं-अभिलाषातिरेकेणा सेवनाभिमुखतयेति । रेवई-बलदेवस्य राजी । निरय० ३९ । महाशतकगाथा- ठाणा. २४७ । श्रद्धते चिकोषंति वा । भग० १३३ । पतेर्भार्या । उपा० ४८ । सम० १५४ ।
रोएज्जा-रोचयेत्-चिकोर्षामीत्येवमध्यवस्येत् । प्रजा०३६६। रेवए-उद्य नविशेषः । ६० प्र० ३० अ । द्वारवत्या पर्वत- रोएत-रोचयति चिकीविषयोकगेत । ठाणा० १७६ . विशेषः । निरय० ३९ ।
रोएमाण-रोचयन-सात्मीभावेनानुभवन् । आव० ४ (१)। रेवतए-यत्र नन्दनवनोद्यानम् । अन्त० १८ । रोएमि-चिकीर्षामि । भग० १२१ । चिकीर्षामि । भग. रेवतग-रेवतक:-उज्जयन्तः । ज्ञाता० ६६, १००।
४६७ । रोचयामि-अभिलाषातिरेकेणासेवनाभिमुखतया। रेवतत-रेवतकः- द्वारवत्यां पर्वतविशेषः । अन्त० १।
आव० ७६१ । रोचयाभि-करणरुचिविषयीकरोमि द्वारवत्यामुत्तरपश्चिमे पर्वतः । अन्त ०.१८ ।
चिकीर्षामीत्यर्थः । ज्ञाता० ४७ । रेवतय-रवतक-द्वारवत्या मुद्यानविशेषः । अन्त० १८ । रोग-रोग:-उद्योघाती जरशूल दिः । प्रभ० १६ । रोग:रेवताः-गान्धर्वभेदविशेषः । प्रज्ञा०७०।
ज्वरादिः । प्रश्न० २५ । रोग:-व्याधिः । विपा० ४० । रेवति-पर ग्रामदूतीत्वदोषविवरणे सुन्दरदुहिता । पिण्ड. रोग काल महाव्याधिः । और०६६ । रोग:-शीघ्रतर१२७ । नक्षत्रविशेषः । ठाणा ७७ ।
घाती ज्वरादिः । प्रश्न. ११७ । रोग:-रुजा, सद्योरेवतिया-रेवतिका-ष्टिकुले कन्याविशेषः । उत्त.१०८।। घ.तिगदो वा । प्रश्न० १६२ । रोगः । आव० ५८५ । रेवती-मे गिढ़क ग्राम गाथापतिपत्नी। 'भग० ६८५ । रोगः-चिरकालिको रोगः । आव० ७५९ । रोगः अन्ता
(९०१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org