________________
रोगमक्कडं]
साचार्यश्रीआनन्दसागरसूरिसङ्कलित:
रोल
मङ्गः विनाशः । विशे० १३०७ । रोग:-कुष्ठादिकः ।। द्वितीयो भेदः । भग० ९२३ । रुद्रः-दिवसस्य प्रथमो आचा० ३३० । ज्वरादिः । उत्त० ४५४ । आचा० मुहूर्तः । सूर्य. १४६ । ३६३ । कालसहः कुष्ठादिः। ठाणा० ११९ । कुष्ठादिः। रोही-रुद्रः-शिवस्तेन रोद्रो-आर्द्रा देवता, कालिनोस्यपर भग० ४७१ । ठाणा० १५. । पीडाकारी । भग० | नाम । जं० प्र० ४६६ । ६९० । रोग:-कालसही व्याधिः । भग० १२२ । रोग:- रोधग-युद्धकालो । नि० चू० प्र० २६। । सद्योघाती शूलादिः । भग० ३०६ । रोगः-चिरस्थायी रोषणयोग्य-लाजायोग्यः । आचा. ३९१ । कुष्ठादिः । जं० प्र० १२५ । गलत् कुष्ठादि । उत्त० | रोपिओ-रोप्यकः । आव० ३५६ ।। ३४५ । रोग:-ज्वरातिसारकासश्वासादिः । षोडशम रोमंथंतो-रोमन्याय मानः । आव० १८८ । .परीषहः । आव० ६५७ । -
रोम-रोम:-चिलातदेशनिवासीम्लेच्छविशेषः। प्रभ०१४ । रोगमक्कडं-
।नि० चू० प्र० ११५ अ। कक्षादिकेशाः । भग० ८८ । रोमः-म्लेच्छविशेषः । रोगविहि-रोगविधिः-वैद्यशास्त्रपुस्तकम् । बु. प्र. २९५ प्रज्ञा० ५५ । रोम-कक्षादिलोमम् । प्रश्न. १०७। . बा । रोगविधिः-चिकित्सा । बृ० प्र० २९५ आ । रोमक-रोमकदेशोद्भवः । म्लेच्छविशेषः । जं. प्र. २२० । रोगावत्था-रोगप्रकारा । नि० चू० तृ० १२ बा ।
मकूपः । आव० ११७ । रोगिणिया-रोग:-आलम्बनतया विद्यते यस्यां सा रोगिणी रोमग-रोमक:-चिलातदेशवासी म्लेच्छः । प्रश्न० १४ । सैव रोगिणिका, सनतकुमारस्येव । ठाणा. ४७४। रोमन्था
। विशे०१ रोगणीता-रोगिणिका । ठाणा० ४७३ ।
रोमपक्खो-रोमपक्षिणः-राजहंसादयः । उत्त० ६६६ । रोगिया-सजातज्वरकुष्ठादिरोम:-आशुधातिरोगः । शाता. रोमपक्षा-रोमप्रधानपक्षः । उत्त० ६९९ । १७९ ।
रोमपक्षि-रोगप्रषानः पक्षो रोमपक्षस्तद्वान् । राजहंसारोचनागिरि-रोहणागिरिः ।० प्र० ३६५ । दयः । उत्त० ६९६ । रोभ-पशुविशेषः । उत्त०४६०। विखुरविशेषः । प्रज्ञा०४५ रोनराई-रोमाजि:-तनूरहपङ्क्तिः । जीवा० २७१। रोझ-झः-विशिष्टपुच्छः प्राणि विशेषः । बाचा.७३। रोमालोण-कमालवणं-लवलभेदः । दश. ११८। रोट-लोटः-घरट्रादिचूर्णः। पिण्ड १९ । चाउललोट्रो। रोय-रोगः । ज्ञाता० १११, ११३ । मोष० १३७ । लोट्टो । बोघ० १३४ । छोट्टो । नि० रोयइत्ता-रोचयित्वा-तदभिहितार्थानुष्ठानविषयं तदध्ययचू. प्र. ३८ ब ।
नादिविषयं वाऽभिलाषमात्मन उत्पाद्य । उत्त० ५७१। रोड-
। नि० चू० प्र. १०२ । रोचयित्वा-अभिलाषमुत्पाद । उत्त० २७२ । .रोडति-मुठति । आव० ७०३ । बोल कुर्वन्ति । उत्त. रोयमाण-सशब्दमणि विमुञ्चत् । ज्ञाता० १५७ ।
१४६ । आव. ७०४ । तिरस्करोति । बाव० ३४३ । रोयायंक-रोगाश्वासावातश्च कृच्छ्रजीवितकारी पोयास्खलनां करोति । बाव. ३४४ ।
तङ्कः । ज्ञाता० १११ । रोलो-स्खलन् । नि० पू० वि० १.१ । रोरुए-रोरवः-तमतमापृषिष्यां तृतीयो महानिरयः । प्रज्ञा. रोह-रोदयतीति रौद्र-रिपुजनमहारण्यान्धकारादि, तदर्श ६३ । नाशुद्भवो विकृताध्यवसायरूपो रसोऽपि रौद्रः । अनु० रोस्त-रोरुक:
। ठाण:०३६५। १३५ । रोदयति-अतिदारुपलमा अणि मोचयतीति | रोरुद्यते
। बाचा. १.६ (?) । रौद्रम् । अनु. १३५ । रुद्रः पयामः परमाधार्मिकः । | रोरे
। ठाणा० ३६५। सूत्र. १२४ । रोद्र-अतिकरायवसायः । द० चू० रोल-गोलकरणम् । षोष. १०३ । बोलम् । नि० पू० २४ । भीषणाकारतया रोद्रः । ज्ञाता. ९७। ध्यानस्य दि. १०१ । बोलम् । नि० चू०प० २१. म।
( ९०२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org