________________
रोलितेण ।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ रोहितांशा
रोलितेण-विलोडयता । नि० चू० द्वि० ७६ अ ।। रोहिअदीव-द्वीपविशेषः । जं. प्र. ३०२ । रोलिति- लुठति । उत्त० १४८ ।
रोहिअपवायकुंड-रोहिताप्रपातकुण्डः । जं० प्र० ३०२। रोवइ-रोदिति-आरटति । पिण्ड. १२२ ।
रोहिआ-रोहिता-नदीविशेषः । ज० प्र० ३०२ । रोवम-रोपक:-वृक्षः । दश० १७. १६ ।
रोहिडय-रोहिडकं-उदयो मारणान्तिक इतिविषये नगरोवणिया-रोदिनी-बालकरुदनकारिव्यन्तरीविशेष: आब. रम् । आव० ७२३ ।
रोहिणि-नक्षत्रविशेषः । ठाणा० ७७ । सम० १५४ । रोविहिइ ( देशी० ) आद्रतां नेष्यति । नंदी० १८० । रोहिणी-मौर्यपुत्रजन्मनक्षत्रम् । बाव० २५५ । रोवे-रुदन्ति । पिण्ड• १११ ।
रोहिणिया-रोहिणिका-त्रीन्द्रियजन्तुविशेषः । जीवा० रोषण:-दीप्तः । आव. ७१६ ।
३२ । प्रज्ञा० ४२ । रोहिणिका-रोहिणीपर्यन्तानि । रोस-रोष:-क्रोधस्यैवानुबन्धः । भग. ५७२ । सूर्य० ११४ । धनरक्षितभायाँ । ज्ञाता. ११५ । रोसा-रोषात शिवभूतेरिव या सा रोषा । ठाणा. ४७३ । रोहिणी-ज्ञाताधर्मकथायां सप्तममध्ययनम् । सम० ३६ ।। रोह-रोधः-गमनस्य व्याघातः । बोध० ४७ । रोहक:- नवमबलदेवस्य माता । सम० १५२ । ठाणा०२०४ ।
एतन्नामा मुनिपुङ्गवः । भग० ८०, ५०१ । ठाणा. २०४ । भग० ५०४ । शकेन्द्रस्याष्टमी रोहउत्त-रोहगुतः-श्रीगुप्तस्थविरशिष्योऽतिवादः । बाव० अाग्रमहिषी । भय० ५.५ । सोमस्य प्रथमाऽअमहिषी। ३१८ ।
भग० ५०५ । कटुद्रव्यमिवोपभुज्यमानमतिशयेनाप्रीतिरोहओ-रोहक:-भरतदारकः । नंदी. १४५ । आव. जनिका । जीवा० १२० । दक्षिणपश्चिमरतिकरुपर्वतस्यो
तरस्यां सुदर्शनाराजधान्यधिष्ठात्री शक्रदेवेन्द्रस्य चतुर्थ्यरोहक-एतनामा मुनिपुंगवः । भग० ८० ।
अमहिषी । जीवा० ३६५ । राममाता । प्रश्न० ७३ । रोहग-रोधकः । ओघ० २१० । रोधनं रोधक:-परचक्रेण अरिष्ठपुराषिपतिरुधिरसुता वसुदेवपल्ली च । प्रश्न० ९०. नगरादिवेष्टनम् । ६० प्र० १०९ आ ।
देवदाली । प्रज्ञा• ३६५। ज० प्र० १५६ । जं० प्र० रोहगअसज्झा-रोधकासाध्या । आव• ६४ ।
१६६ । वापीनाम । जं० प्र० ३७० । नक्षत्रनाम। रोहगसञ्ज-रोधकसज्जः । आव० ६८४ ।
सूर्य० १३० । महाविद्यानाम । आव० १४४ । रामः रोहगुत्त-रोहगुप्तः-भीगुप्ताचार्यशिष्यः । उत्त० १६८ । बलदेवमाता । आव० १६२ । रोहिणी-जातायां सप्तमरोहगुप्तमन्त्रिः । आचा० १८७ । रोहगुप्तः-श्रीगुप्ता- मध्ययनम् । आव० ६५३ । रोहिणी-उदयो मारणान्तिक चायंशिष्यः । विशे० ९८१ । त्रिराशिप्ररूपकः । बृ.
इति विषये जीर्णगणिका । ललितागोष्ठयाः पाचिका । प्र० १२४ आ । रोहगुप्तः-षडुलुकः । ठाणा० ४१३ ।
आव० ७२३ । वसुदेवस्य प्रथमा राज्ञी। उत्त० ४८९ । रोहणागिरि-रोचनागिरिः। ज• प्र. ३६५ । रोहिणी-षष्ठले सप्तमं ज्ञातम् । उत्त० ६१४ । रोहणिकः-लौकिकपरिनिर्वत्या दृष्टान्तः । व्य० प्र० त्वग्विशेषः । उत्त० ६५३ । धर्मकथाया पञ्चमवर्गेऽध्य- २०९ मा ।
यनम् । ज्ञाता० २५२ । धर्मकथायां नवमवर्गऽध्ययनम् । रोहति-रोहति-अतिशयेन प्ररूढं भवति । पिण्ड० ३२। ज्ञाता० २५३ । ज्ञातायां सप्तममध्ययनम् । श्रेष्ठिवधूः। रोहसज्जे
। ज्ञाता. १४७ ।। ज्ञाता है। रोहसोस- " ।नि० चू० त०६२ । रोहिणीते
। ठाणा० २३.. रोहस्स
।भग० ६७४ । रोहिणीप्रमृति-विद्यासाधनाभिधायिकानि शास्त्राणि । रोहिअंसकूड-रोहितांशादेवीकूटम् । जं० प्र० २९६ । सम० ४६ । रोहिअंसा
।० प्र० २६५। रोहितांशा-हिमवद्वर्षधरपर्वते सप्तमं कूटम् । ठाणा
( ९०३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org