________________
रुपए ]
रुपए - रुचकः - रुकाभिघानस्त्रयोदश द्वीपान्तर्गत: प्रकाराकृती रुचकद्वीपविभागकारितया स्थितः । सम० ६२ । रुचकःमणिविशेषः । जीवा० २३ । रुचकः- रत्नविशेषः । प्रज्ञा० २७ ।
आचायो आनन्दसागरसूरिसङ्कलित:
यता - भूतानन्दस्य पश्चमी अग्रमहिषी । भग० ५०४ । दयग- रुचकः । आचा० १३ । रुचकः - रुचिः । औप० १९ । रुचकः- कुण्डलाकृतीक : पर्वतः । ठाणा० १६७ । रुचकः- मणिविशेषः । ओप० ४६ । रुचकः-वर्णः । ओप० ५४ | रुचकः- रुचिः । जीवा० २७१ | रुचकःकुण्डलवरावभास समुद्रपरिक्षेपी द्वीपः । रुचकद्वीपपरिक्षेपी समुद्रश्च । जीवा० ३६६ । सूर्य० ७८ । रुचकः पृथिवीभेदः । माचा० २९ । रुचकः- मणिभेदः । उत्त० ६६९ । अष्टानामपि प्रदेशानां रुचकः इति समय: परिभाषा | विशे० १०७३ | रुचक - कान्तिः । प्रभ० ८१ । रुचकःकृष्णमणिविशेषः । गांव० १८६ । रूयगवर - रुचकसमुद्रपरिक्षेपों द्वीपः । रुचकवरद्वीपपरि क्षेपी समुद्रश्च । जीवा० ३६८ | रुचकः - रुचकवरे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६६ । रुचक:- जम्बूपात्रयोदशमरुचकवराभिधानद्वीपान्तर्वर्ती मण्डलाकार पर्वतः । प्रभ० ९६ । रुचकवर:- त्रयोदशमद्वीपवर्ती पर्वतविशेषः । प्रश्न० १३५ ।
१४८ ।
रुविज्जमाण- श्लक्ष्णखण्डीक्रियमाणः । जीवा० १९२ । ठहिर- रुधिरशब्दो रक्तार्थः । जं० प्र० २०६ ॥ रुहिर माविकण्ण - विक्षिप्तरुधिरः । अनु० १३७ । रुहिरवरिस - रुधिरवर्ष: । आद० ७३४ ।
रुयगवर भद्द - रुचकवर भद्रा - रुचकवरे द्वीपे पूर्वार्द्धाधिपति ठहिरोग्गलंत मुद्धाण- गलदुधिरमूर्धा । उत्त० ५० । देव: । जीवा० ३६८ ।
[ रूतथ्यभा
वरावभासे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६८ । रुयगवरावभासबर- रुचकवरावभासवर:- रुचकवरावभासे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६८ । ortant - भूतानन्दस्य चतुर्थी अग्रमहिषो । भग० ५०४ । रुर्या गिंदेरुयजोणीत- रुदितं योनिः -जातिः समानरूपतया यस्य तद् रुदितयोनिकम् | ठाणा० ३९३ ।
। भग० ७१८ । ठागा० ४५२ ।
रुयप्पभा - भूतानन्दस्य षष्ठी अग्रमहिषी । भग० ५०४ । रुरु - रुरु:- मृगविशेषः । प्रभ० ७ । जं० प्र० ४३ । भग० ४७८ । रुरु. - चिलात देशनिवासी म्लेच्छः । प्रश्न● १४ । साधारणबादरवनस्पति कार्याविशेषः । प्रज्ञा० ३४ । रुरु: - द्विखुर विशेषः । प्रज्ञा० ४५ । माचा० ७३ । रुरुयज्भया - रुरुध्वजा । जीवा० २१५ । रुरू- रुरु. - द्विखुरश्चतुष्पदो मृगविशेषः । जीवा० ३८ | रुलित- वलति - भूमौ लुठति । प्रभ० ४६ । रुव सहगय-रूपसहगतं सजीवं भूषणसहितं वा । दश
रायगवरावभासभद्द - रुचकवरावभासभद्रः- रुचकवरावभासे द्वं पे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६८ । रुयगवरावभास महाभद्द - रुचकवरावभासमहाभद्र:- रुचकवरावभासे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६८ । रायगवरावभास्रमहावर- रुचकवरावभासमहावर:- रुचक
Jain Education International
जं० प्र० ३१० ।
। जं० प्र० ३९१
| जं० प्र० ३९१
। जं० प्र० ३६१
+ ठाणा० १६७
रूए -
रूएइ - रूतं - कर्पास पक्ष्म । ज० प्र० ३६ । रूक्ष-स्नेहोपदर्शन रहितम् । व्य० प्र० ५६ आ । स्पर्शभेदः । प्रज्ञा० ४७३ |
रायगवरमहा भद्द - रुचकवरमहाभद्र:- रुचकवरे द्वीपेऽपरार्द्धा- रूअगावई -
धिपतिर्देवः । जीवा० ३६८ ।
रूअग- रूचकः- चक्रवालगिरिविशेषः ।
रूआ
रूपगवर महावर- रुचकवर महावरः - रुचकवरे समुद्रेऽपरा रूआसिआदधिपतिर्देवः । जीवा० ३६८ ।
गवरावभास- रुचकवरावभासः - रुचकवरसमुपरिक्षेपी द्वीपः । रुचकवरावभासद्वीपपरिक्षेत्री समुद्रश्च । जीवा० ३६८ ।
रूढ - चिरप्ररूढम् । नंदी० ४६ । रूढा प्रादुर्भूता । दश० २१६ । रूतंसा। ठाणा० ३६१ । रूत-लोढितो बीजरहितः कर्पासः । बृ० द्वि० ११६ म । । ठाणा० ३६१ ।
रूतप्पभा
( ८९८ )
For Private & Personal Use Only
www.jainelibrary.org