________________
रुति ]
३६१ ।
रुडित - उपचारकः । व्य० द्वि० रुढ - रूढं स्फुटतबीजम् । दश० रुष्टणा-अवज्ञा अनादरः । पिण्ड० ७४
१५५ ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४
रुण्टनरुती - रुचिस्तु तदुदयसम्पाद्यं तत्वानां श्रद्धानम् । १५१ ।
| आचा० १२६ । ठाणा०
उत्त-ठप्तः - कोपोदयाद् विमूढः । भग० ३२२ । रुतःक्रोधाद्विमूढः स्फुरितकोपलिङ्गः । जं० प्र० २०२ । रुविय- रुदितं - आराटीमोचनम् । प्रश्न० २० ॥ रुद्द - रुद्र - विस्तीर्णम् । ओघ० २१३ | प्रश्न ६३ । सम० १५२ । रुद्रः स्वयम्भूवासुदेवपिता । आव० १६३ । विद्याचक्रवर्ती, अपरनाम सत्यकिः । आव० ६५६ । रुद्र:- पश्चदशसु परमाधार्मिकेषु पञ्चमः । उत्त० ६१४ । रुद्दघरं, गअि महादेवायतमित्यर्थः । नि० चू० प्र० ११ आ । रौद्रं रौद्रध्यानम्, उत्सन्नवघादिलक्षणं ध्यानम् । आव० ५८२ | प्रथम मुहूर्त्तनाम । जं० प्र० ४९१ पञ्चमः परमधार्मिकः । शक्तिकुम्तादिषु नारकानु प्रोतयति स रौद्रस्वाद् रौद्रः । सम० २८ । रुद्रः - महादेवः । भग० १६४ । रुद्रः - नरके पञ्चमः परमधार्मिकः । आव ० ६५० । रौद्रो निस्तृशत्वात् । ज्ञाता० २३८ । रोदयत्यपरानिति रुद्र:- प्राणिवधादिपरिणत बारमेव । उत्त० ६०१ | हरः । अनु० २५ । रुद्द ए - रुद्रक:- आर्जवोदाहरणे ग्रन्थिच्छेदकः कौशिकार्यं लघुशिष्यः । आव० ७०४ ।
रुद्ध
रुद्दपुर- रुद्रपुरम् । अव० ३५० ।
रुद्दमह - रुद्रमहः- रुद्रस्य प्रतिनियत दिवसभावी उत्सवः । जीवा० २८१ । आचा० ३२८ । ज्ञाता० ३९ । रुद्द सोमा रुद्रममा आर्य रक्षितमाता । उत्त० १६ । रुद्र सोमा - आर्य रक्षितमाता | आव० २९६ ।
Jain Education International
। ज्ञाता० १४६ । रुद्धा - रुज्वादिभिः संयमिता:- चारकादिनिरुद्धाश्व । प्रश्न० ५६ ।
रुद्र - यस्य मायाशल्ये दृष्टान्तः । आव० १७६ । ठाणा० २५५ । रुद्रसोमा सोमदेवब्राह्मणस्य भार्या । विशे० १००३ । ( अल्प ० ११३ )
[ रुय
रुधिर-अरिष्ठपुराधिपतिः । प्रभ० ६० । रुधिरः । प्रशा
८० ।
रुधिर बिंदु ठिए - रुधिरबिन्दुसंस्थितम् । सूर्य० १३० । रुधिरवरिस
ठन्न - अश्रुविमोचनम् । प्रश्न० २० । रुदितं प्रलपितम् प्रश्न० ६२ । रुदितं - अश्रु विमोचनयुक्तं शब्दितम् । प्रश्न० १६० ।
। नि० चू० तृ० ७० अ
रुप-रूपम् । आव० ५२६ । रुप्यः । प्रज्ञा० २७ । रूप्य - पृथिवीभेदः । आचा० २९ । रुपकूला - रूप्यकूलानदी, सूरीकूटम् । जं० प्र०३८० ॥ रुपगा-छेदनोपकरणं । नि० चू० प्र० ३२५ अ । रुष्पच्छए- रुप्यच्छवः- रूप्याच्छादनं छत्रम् । जीवा० २१४ । रुष्पच्छद - रजत मयाच्छादनं छत्रम् | जं० प्र० ५६ | रुप्पवालुगा रुयवालुका - नदी विशेषः । आव० १६५ । रुपागर - रूपयाकरः- यस्मिनिरन्तरं महामूषास्त्रयोदलं प्रक्षिप्य रूप्यमुत्पाटयते सः । जीवा० १२३ । रुप्पिणी रुक्मिणी-कृष्णवासुदेवदेवी मुख्या । अन्त० २ । रुक्मिणी- अन्तकृद्दशानां पञ्चमवर्ग स्याऽष्टममध्ययनम् । अन्त० १५ । रुक्मिणी । अन्त० १८ । कृष्णवासुदेवराज्ञी | ज्ञाता० १०० । रुप्पी-अष्टाशीतो महाग्रहे सप्तविंशतितमः । जं० प्र० ५३५ । ठाणा० ७६ । कुन्थुनाथजिनस्य पूर्वभवनाम । सम० १५१ । पञ्चमवर्षधरपर्वतः । ज० प्र० ३७६ ॥ रुक्मिकूटं पञ्चमवर्षधरपतिकूटम् । जं० प्र० ३५० कुणालाधिपती । ज्ञाता० १२४ । रुक्मो- कुणाल जनपदाधिपतिः श्रावस्तीवास्तभ्यः । ठाणा० ४०१ | कुणालाधिपती । ज्ञाता० १४० ।
रुपयेभास - अष्टाशीती महाग्रहे अष्टाविंशतितमः । जं० प्र० ५३५। ठाणा० ७६ ।
रुष्कए - रुष्कं ( रुम्फ ) का । रुभंतो- रुध्यमानः । आव० रुमक
रुय - रुतं - रवः । ज्ञाता० २५ । दश० १४१ । रुतं - कर्पासपक्ष्म कर्पासविकारः । भव० १३४ |
( ८९७ )
For Private & Personal Use Only
रुम्फका । आव ० ७६४ । १७५ ।
| आचा० ३४३ । खणं रुतं - शब्दकरणम् । जीवा० २१० । रुतं
www.jainelibrary.org