________________
विसम
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ विससे
विसम-विषमः-असंयमः । सूत्र० ६. । विषम:-गर्तपा. विसयंगण-विषयो- गृह-तस्याङ्गणं विषायाङ्गणम् । षाणाद्याकूलः पर्वतः । ठाणा०३२८ । विषमः-विषम- उत्त०२७२। भूमिप्रतिष्ठितम् । भग० ३०७ । गतंपाषाणादिव्याकु विसय-विषयः-अण्डलम् । प्रश्न. ४६ । विषदः-निर्मलः । लम् । भग० ६८३ । विषम-पर्वतादिदुर्गम् । प्रश्न जीवा० २०७ । विषयः-विषोदत्ति-अवबुध्यते येषु ४२ । दुर्गमत्वाद्विषमम् । भग० ७७६ । विषम-प्रति- प्राणी इति विषयः शब्दादि । दश. ८६ । विषयःकूलम् । सूत्र०६५। विषम-गतिवर्तताद्याकूलं भूमि- गृहम् । उत्त० २७२ । विषयं-रसलक्षणम् । उत्त० रूपम् । भग० १७४ । विषम-निम्नं दुःसञ्चरम् । २७२ । विषदः-निर्मलः । जीवा० २७४ । विश:आव० ५९४ । विषम-निम्नोन्नतम् । दश० १६४ । स्पष्टः । ज० प्र० ५२७ । विषय:-शब्दादिः । आव. विषम उन्नतम् । ओघ० १२७ । विषम-सर्वपादेष्वेव ५६८। विषद:-निर्मल: : ज० प्र० ५२ । विषय:-देशः। विषमाक्षरम् । दश० ८८ । विषम-दुरारोहावरोहस्था- आव० ६७३ । नम् । जीवा० २८२ । विषम-विसमकालम् । सूर्य विसयललहो- ।नि० चू० प्र० २५१ आ। १७२ । विषम-निम्नोन्नतम् । आचा०३३८ । विषम
विसयट्रा-मथुनाध्यासेवनार्थम् । ओघ० १८३ । दुर्गमत्वम् । भग० ७७६ । विषम-अतिदुर्लक्षतयाऽति. विसयदुट्ट-विमयासेवी । नि. चू० द्वि. ४० अ । विषयगहनं विसदृशं वा । उत्त० २४९ । णिण्णोण्णतं- दुष्टः -साध्वीकामुकः । ठाणा. १६३ । निम्नोन्नतम् । नि. चु० प्र० ३० अ । णिण्णुण्णतं । विसयप्पसिद्ध-विषयप्रसिद्धः । आव० ७३८ । नि० चू० द्वि० १२९ अ । विषम-निम्नोन्नतम् । ज० विसयमेत्त-विषयमात्रं-क्रियाशून्यम् । भग० १५५ । प्र. ६६ । विषम-दुरारोहावरोहस्थानम् । ज० प्र० | विसयलोलुओ-विषयलोलुपः । आव० ४१२ । १२४ । विषमः-उदृङ्गादिः । आव० ७९७ । निण्णो विसया-विषीदन्ति एतेष सक्ताः प्राणिनः इति विषयाः पणतं । नि० चू० प्र० ८८ अ । तिव्ररोहादिजनिता.
इन्द्रियगोचरा वा । आव० ५८४ । विषोदन्ति धर्म तुरत्वं-विषमम् । ज्ञाता० ७९ ।
प्रति नोत्सहन्ते एते स्विति विषयाः आसे बनकाले मधुरस्वेन विसमचउक्कोणसंठिए-विषमचतुष्कोणसंस्थितः । सूर्य परिणामे चातिकटकत्वेन विषस्योपमा यान्तीति विषयाः। ३६, ६६ ।
उत्त. १९० । विसमचउरंससंठाण-विसमचतुरस्रसंस्थानम् । सूर्यः | विसरंत-विशीयमाणम् । ज्ञाता० १५७ ।
विसरिया-सरडो । नि० चू. प्र. १२७ अ । विसमचच्कवालसंठिए-विषमचक्रवालसंस्थितः ।। विसनोकरण-विगतानि शल यानि-मायादीनि यस्यासी
विशल्यस्तस्य करणं विशल्यकरणम् । आव० ७७६ । विसमचक्कवालसंठिया-विषमचनवाससंस्थिता । सूर्य | विसवाणिज-विषवाणिज्य-विषव्यापारः । आव० ८२६ । ६६ ।
विसवेग-विषवेगः । आव० ३६७ । विसमचारि-विषमचारि-मासविसदृशं नाम । सूर्य विससा-विश्रसा-स्वभाव: । ठाणा० १५२ । विश्रसा१७२ ।
स्वभावः । भग० २९० । विश्रसा-निर्याघातः । प्रजा. विसमति-विश्राम्यति । आव० ८३२ ।।
३२९ । विश्रसा-स्वभावः । जीवा० २६५ । विश्रमाविसमपन्वा-एक पर्वलघु पुनबृहत्प्रमाणमित्येवं या विष- स्वभावः । आव० ४५७ । विश्रसा-स्वभावः । ज० मपर्वा । ओघ० २१८ ।
प्र. ...। विसमेह-विसमेघः-जनमरणहेतुजलमेघा:-मेघः । भग० विससाबंध-स्वभावसम्पन्नः । भग० ३९४ ।
विससेण विश्वसेना-शान्तिपिता। आव० १६१। विश्व(अल्प. १२६
(१९०१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org