________________
विसहनंदी]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ विसुज्झमाण
सेनः-शान्तिनाथचक्रिपिता । आव० १६२ ।
१३३ । विसहनंदी-विशाखनन्दी-विश्वनंदीराशः पुत्रः । आव. विसालवच्छ-विशालवक्षो-विस्तीणोरःस्थलम् । ज्ञाता. १०२.
१३३ । विसा-विषा-परलोकफलविषये सायरपोतदुहिता । आव० विसाला-विशाला-महावीरजननी । भग. ११४ ।
विशाला-विस्तीर्ण सूदर्शनायाः षष्ठं नाम । जीवा. विसाएमाण-विशेषेण स्वादयन् । भग० १६३ । २६९ । विशाला-पश्चिमदिग्भाव्यञ्जनपर्वतस्य दक्षिणस्यां विसाएमाणा
। ज्ञाता० ३७ ।। पूष्करिणी । जीवा०३६४ । विशाला-विस्तीर्णा । ज० विसाओ-विषादः-देन्यम् । प्रश्न. ६२ । विषादः-स्ने प्र. ३३६ । अञ्जनकपर्वते पुष्करणी । ठाणा० २३० । हादिसमुत्यः सम्मोहः । आव० ६२६ ।
विसालिस-मागधदेशीयभाषया विसदृशं-स्वस्वचारित्रविसाण-विषाणं-शृङ्गम् । ज्ञाता० १०४ । विषाण:- मोहनीयकर्मक्षयोपशमापेक्षया विभिन्नम् | उत्त० १८७ । शुकरदन्तः । उपा. ४७ । विषाणं-हस्तिदन्तः । प्रश्न विसाहदत्ता-वैशाखदत्ता । उत्त० ३८० । ८ । विषाण-शृङ्गः । अनु० २१२ ।।
विसाहभूई-विसाखभूतिः-राजगृहाधिपतिविश्वनन्दीराज्ञी. विसामे-विश्रमयेत-स्थापयेत । पिण्ड०१३।
भ्राता. यवराजा । आव. १७२ विसामणा-विश्रामणा । आव १२० ।
। विसाहा-चतुर्दशं नक्षत्रम् । ठाणा० ७७ । विशाखा. विसाय-विशतिसागरोपस्थितिकं देवविमानम् । सम. विशाखापर्यन्तं नक्षत्रम् । सूर्य. ११४ । विशाखानक्ष३८ । विषाद:-देन्यमात्रम् । सम० १२७ । विषाद:- त्रम् । सूर्य० १३० । यत्र बहुपुत्रिकाचैत्यम् । भय. खेदः । अनु० १३७ । विषादः-वक्लव्यम् । आव० ७३७ । ६११ ।
विसिटू-द्वितीयो द्वीपकुमारेन्द्रः । ठाणा० ८४ । विशिष्टः । विसायण-विशायन:-मद्यविशेषः । प्रश्न. १६३ । जीवा० १७१ । विशिष्टः-द्वीपकुमाराणामधिपतिः । विसारए-विशारदः अर्थगहणसमर्थः बहुप्रकारार्थकथनस- प्रज्ञा० ९४ । विशिष्टः । विशे० २८ । विशिष्टःमर्थों वा । सूत्र. २३७ । विशारदः-पण्डितः । ज्ञाता. भिन्नः । विशे० १०५३ । विशिष्टः- व्यतिरिक्तः । विशे०
८६८ । विशिष्टः-व्यक्तीकृतः । वि० ८३६ । विसारण-विशारण-शोषणायातपे मोचनम् । पिण्ड विसिदिट्ठी-विशिष्टदृष्टिः-प्रधान दर्शनं-मतम् । अहिं.
साया अष्टविंशतितम नाम । प्रश्न. १६ । विसारतो-विनिश्चित:-जानेकः । नि० चू० प्र० ६६ अ। विसिट्ठसिक्खाभाव-विशिष्टशिक्षाभावः । उत्त० २२३ । विसारय-विशारदः-विपश्चितः । नंदी० २५. । विसिर-मत्स्यबन्धविशेषः । विपा. ८१ । विसाल-एकोनविंशतितममहाग्रहः। ठाणा० ७९ । द्वितीय- विसीभति-विषीदत्ति-अवषध्यन्ते । दश० ८६ ।
कमिन्द्रः । ठाणा० ८५ । विशाल:-औदीच्यक्रन्दितव्य-। विसील-विशील:-विरूपशील:-अतीचारकलुषितातः । न्तराणाभिन्द्रः । प्रशा० ९८ । विशाल:-पितामह उत्त. ३४५ । पितृव्याद्यनेकसमाकुलः । आव० २४० । त्रयोविंशतित- विसुभिय-विष्कम्भितः-मृतः । व्य० प्र०। ३०२ मतीर्थकरशीविकानाम | सम० १५१ । विशाल:-सप्तर सप्ततितममहाग्रहः । जं० प्र० ५३५ । अष्टादशसागरो. विसुअवण-शोषणम् । नि० चू० प्र० १३१ ब । पमस्थितिकं देवविमानम् । सम० ३५ । विशाल:- विज्झई-विशुध्यति-अपगच्छति । बाचा० ४३१ । समुद्रः । सूत्र० ४१ ।
विसुन्झमाण-क्षपकणि उपेशमश्रेणि वा समारोहता विसालकुच्छि-विशालकुक्षो-विस्तीर्णोदरदेशः । ज्ञाता० विशुध्यमानकम् । प्रज्ञा० ६८ ।
( १००२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org