________________
विसुणीय ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४.
[विसीसंण
विसुणीय-विशेषेण श्रुत:-विज्ञातः विश्रुतः । प्रश्न. ८६ ।। विसूईया-विध्यतीव शरीरं सूचिभिरिति विसूचिकाविसुत्तिआ-विस्रोतसिका-चित्तविक्तिया । दश० १६५ ।। अजीर्णविशेषः । उत्त० ३३८ ।
विस्रोतसिका अपध्यानम् । आव. ४०७ । | विसूणियंग-उस्कृताङ्ग:-अपगतत्वक् । सुय. १७। विमुत्तिया-विश्रोतसिका-स्त्रीरूपादिस्मरणनिता चित्तः | विसूणियंगमंग-जातस्वपथुकाङ्गोपाङ्गः । प्रभ० २१ । विलुप्तिः । बृ. द्वि० ४० ब ।।
विसूरंतो-
।नि चू० प्र. १४१ । विसुद्ध-विशुद्ध-रजोमलकल्पवालाग्रविगमकृतशुद्धत्वापेक्षया | विसूर ई-विषीदति । आव० ११५, ३०८ ।
लेपकल्पवालाग्रापहारेणेन विशेषतः शुद्धः-विशुद्धः। भग• | विसूरण-अप्राप्तो मनःखेदः, परस्य वा मनःपीडा । प्रश्न २७७ । विशुद्ध-वियुक्तम् । दश० १ । विशुद्धः-मुक्तः।। १७ । विस्मरणम् । नि० चू. दि. १२२ । दश २१२ । ब्रह्मलोके षष्ठप्रस्तरः । ठाणा० ३६७ । विसूरणा-चित्तखेदः । प्रभ० ६२ । विशुद्धः-त्रिविधसम्यग्दर्शनादिमार्गप्रतिपत्त्या अत्यन्तशुद्धी-| विसूरेति
। ओघ०६९ । भूतः । प्रज्ञा. ६१० । विशुद्धः-निर्मलः । जीवा० | विसूहिय-द्वाविंशतिसागरोपमस्थितिकं देवविमानम् । सम. २५५ । विशुद्धः-शुचिः । ओघ. १२८ । स्वाभाविक- ४१ । तमोविरहात सकलदोषविगमात् विशुद्धः। सम० १४.। विसेढो-विणिव्यवस्थितः श्रोताऽपि विश्रेणिरुच्यते । जिणकप्पियो पाउरणवज्जियो। नि० चू.प्र. १०९।। विशे० २०७ । । विशुद्धः-यथावस्थितः । आव• ४१५ । स्पष्टः । नि० | विसेस-विशेषः-प्रज्ञापनायाः पञ्चम पदम् । प्रज्ञा० ६। चू० प्र० २३३ अ । विशुद्धः-अरजस्वलत्वादि । ज्ञाता | विशेष:-विशिष्टत्व माहात्म्यम् । उत्त० ३६६ । विशेष:१२४ । विशुद्ध-रहितम् । राज ५ ।।
प्रकारः । प्रभ० ६३ । विश्लेषे कृते योऽवशिष्टः सो विसुद्धपण्ण-विशुद्धप्रज्ञः-निर्मलावबोधः। उत्त० २६८।। विश्लेषः । ज० प्र० ४८७ । विशेष:-गुणः । सूर्य विसुद्धपरिहारिया- ।नि० चू०प्र० ३३८ आ। ५० । विश्लेषः । सूर्य० १५५ । विसुद्धसिद्धिगत विशुद्धा-रागादिदोषरहितस्वेन निर्मला या विसेसण-विशेष्यते परस्परं पर्यायजातं भिन्नतया व्यवसिद्धिः-कृतकृत्यता सैव गम्यमानस्वाद् गति: विशुद्धसिद्धि स्थाप्यते अनेनेति विशेषणम् । व्य० प्र० १३ वा । गती-जीवस्य स्वरूपम् । प्रश्न. १३३ ।
विसेस दिटुं-विशेषतो-दृष्टार्थयोगाद् विशेषदृष्टम् । अनु. विसुद्धी-पापक्षयोपायत्वेन जीवनिर्मलतास्वरूपत्वात् वि- १६ । शुद्धिः । अहिंसायाः षड्विंशतितमं नाम । प्रभ० ६९। विसेसढुंढण-विशेषलुण्ठनं निर्मर्यादम् । उत्त० १४६ । विशुद्धिः-विषयविभाषाव्यवस्थापनम् । दश० ६४ । विसेसा-विशेषा:-नित्यद्रष्यवृत्तयोऽन्स्यस्वरूपा व्यावृत्त्याविशुद्धि:-क्षपणम् । विशे० ११४३ ।।
कारबुद्धिहेतवः । विशे० ८६५ । विसुद्धयमान:
ठाणा० ५३ । विसेसिय-विशेषितं-निर्धारितम् । पिण्ड ० ५३ । विसद्धयमानक-सूक्ष्मसम्पराये प्रथमो भेदः । ठाणा० विसोत्तिया-विस्रोतसिका-शा। आचा० ४३ । विनो३२४ ।
तसिका-अपध्यानम् । आव० ६०२ । विस्रोतिका-विमा. घिसुमरियं-विस्मृतम् । आव० ८२८ ।
गंगमनमपध्यानम् । विशे० ११७७ ।। विसुयाविए-विशोधितः । व्य. द्वि० १६३ आ। । विसोद्धि-विशुद्धिः-दोषाणामभावः । उत्त० ५८३ । विसुयावेऊ-शोषयितुम् । बृ० प्र० ३११ अ । विसोधेमाण-विशोधयन्-पादादिलग्नस्य निरवयवत्वं कुर्वन् विसूइया-विशुचिका । आचा० ३६२ । विशुचिका । शोचभावेन वेति । अथवा सकृद्विवेचन बहुशो विशोध.
आव० ६२६ । विसूचिका । आव० ३५३ । विसूचिका- | नम् । ठाणा० ३३० । अतीसारः। उत्त० १६. ।
। विसोसण-वषोषण-अभोजनम् । आव० ६१ । ( १.०३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org