________________
विसोसणविरेयणोसह विही ]
आचार्यधाआनन्दसागरसूरिसङ्कलितः
[विहंसगा
विसोसणविरेयणोसहविही-विशोषणविरेचनौषषिः- । विस्संभर-विश्वम्भरः-भुजपरिसर्पः तिर्यग्योनिकः । जीवा. अभोजनविरेकोषधप्रकारः । आव० ६१० ।
४० । विश्वम्भरः-जीवविशेषः । ओघ० १२६ । विसोहण-स्पर्शनधावनकरणं पुनःपुन: परिष्ठापनस्पर्शन• विस्संभिय-विश्वं-जगाद् बित्ति क्वचित्-कदाचिदुत्पत्त्या
धावनविधानं वा । बृ० तृ. १८३ अ (?)। सर्वजगाद् व्यापनेनेन पूरयन्ति विश्वभृतः । उत्त० १८१। विसोहिकोडी-विशोधिकोटि:-विशोधिः । दश० १६२। विस्सओमुहं-विश्वतो मुखं प्रतिसूत्रं, चरणानुयोगाद्यनुयोविसोहिजुत्त-विशोधियुक्त:-विशुद्धभावः । ज० प्र० २२२। गचतुष्टयव्याख्याक्षमम् । अनु २६३ । विसोहिज-विशोधयेत्-त्यजेत् । आचा० ३८० । । विस्सनंदी-विश्वनन्दी-अचलबलदेवपूर्वभवः । आव० १६३ विसोहित्तए-विशोधयितुं-अतिचारपङ्कापेक्षयाऽऽत्मानं वि. | टी० । विश्वनन्दी-राजगृहनगरे राजा । आव० १७२ । मलीकर्तुमिति । ठाणा० ५७ । विशोधितुं-पूयाद्यपने विस्सभूई-प्रथमवासुदेवपूर्वभवनाम । सम० १५३ । विश्वतुम् । विपा० ८१ ।
भूति:-विशाखभूतियुवराजपुत्रः । माव. १७२ । द्वेषा. विसोको-को तत्रित्रये क्रयणकापणानमतिरूपे विशोधिः विशोधिकोटो । दश. १६२ । विशोधनं विशुद्धिः- विस्सभूति- ।नि० चू० प्र० १३५ अ । अपराध मलिनस्यात्मनः प्रक्षालनम् । आव० ७७६ । विस्सरिय-विस्मृतः । आव० ३७० । विशुद्धि:-कर्ममलिनस्यात्मनो विशुद्धिः । अनु० ३१ । विस्सवातितगण-श्रमणस्य भगवतो महावीरस्य षष्ठी विशुद्धिः-सावद्यपरिहारेणेतरस्वरूपकथनम् । दश० १४ । गणः । ठाणा० ४५१ । विशुद्धिः-आवश्यकस्य पर्याय: । विशे० ४१५। विस्ससण-शान्तिनाथपिता । सम० १५१ । विसोहीकरणं-विशोधीकरण-अपराधमलिनस्यात्मनः प्र- विस्ससेण-मल्लीनाथस्य प्रथमभिक्षादाता। सम० १५१ । क्षालनकरणम् । आव० ७७६ ।
षष्ठचक्रीपिता । सम० १५२ । विश्वसेनः-मल्लिजिनस्य. विसोहीकोडी-अप्पतरदोषदुधात नि० चू० प्र० ६३ अ । प्रथमभिक्षादाता । आव० १४७ । विसोहेला विशोधनं-आत्मनः चारित्रस्य वा अतिचार- | विस्सहोमुह-विश्वतो मुखं अनेक मुखम् । आव० ३७६ । मलक्षालनम् । ठाणा० १३७ । .
विस्सायाणज्ज-विशेषतः विश्वादनीयम् । जीवा० २७८ । विसोहेहि-विशोधन-व्रतानां पुनर्नवीकरणम् । ज्ञाता विस्सुकित्तिए-विश्रुतकीतिक-प्रतीतख्याति कम् । ज्ञाता०
विस्तरालं विशालम् । सम० १४२ ।
विस्सुयजस-विश्रुतयशाः- ख्यातकीत्तिः । ज्ञाता० २१३ । विस्तोण-प्रफुल्लहृदयः । ज० प्र० २११ । परग्रामदूतीत्व- विस्सोय-विश्रोतः । आचा० ४३ ।
दोषविवरणे धनदत्तस्य ग्रामम् । पिण्ड० १२७ । विस्पोयसिगा विस्रोतसिका । प्रज्ञा० ६६ । विस्पन्दन-अर्द्धनिर्दग्धघृतमध्यक्षिप्ततन्दुलनिष्पन्नम् । बृ० | विहग-विभाग:-खण्डशः कृतः । प्रश्न० ६ । प्र०२६७ आ ।
विहंगम विहे-नभसि गतो-गच्छति गमिष्यति चेति विस्थापक-इन्द्रजालोकः ठाणा० २६५ ।।
विहङ्गमः । विहंगमः-विह गच्छन्त्यवतिष्ठन्ते स्वसत्ता विस्रोलोलितं-लुटितं । नि० चू० द्वि० ११ आ । । बित्ति इति विहङ्गमः । विहंगमः-विहं गच्छन्तिविस्संत-दिश्रान्तः-उपशान्तकचवरः । जीवा० ३५५ । चलन्ति सवैरात्मप्रदेशरिति विहङ्गमः । दश० ७० । विस्संदण-विगतो वा गता जम्मि दधे तं दब्वं । नि. विहङ्गम:-पुद्गलस्तु विहं गच्छतीति विहङ्गमः । दश. चू० प्र. १९६ अ ।
७१ । विस्संभइ-विश्रम्भति । आव० ५५६ ।
विहंमाणो-विशेषेण नन्-ताडयन् । उत्त० ५५१ । विस्संभणा-विस्रम्भणता-विश्वासापदम् । बाचा०२६६। विहसणा-विहंसना-विषर्षणा । उत्त० १६० ।
( १००४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org