________________
विह]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ विहाण
बिह-अनेकाहगमनीयः पन्थाः । आचा० ३७८ । अटवी | ११९ । विहरति-आस्ते । जीवा. १६३ । तिष्ठति । प्रायो दोर्चा ध्वा भवेत् । आचा. ३८४ । अटवी- ज० प्र० १६ । प्रायः पन्थाः । आचा० ३९८ । विभुञ्जति जोवपुद्गला. विहरति-यथायोगं पर्यटति । आचा० ३५८ । यतन्तः । निति विहं-आकाशः । दश०६६ । विहः-पन्थाः । ओघ० | बाचा० ३५८ । आसते । ज० प्र० ४७ । विहरति१९७। विशेषेण हीयते-विधीयते-क्रियते । भग० ७७६ । तिष्ठति । ठाणा० २३७ । अद्धाण । नि० चू० प्र० १३७ आ। अद्धाणं अणेगेहिं | विहरसि-वर्तसे । ज्ञाता० २०४ । अहेहिं जं गमइ तं । नि० चू० तृ. ३५ आ । नि• विहरिजा-विहरेत-सामाचारीपालनं कुर्यात् । दश० चू० प्र०५५ अ । अध्वा । बृ० द्वि. ५६ आ। अध्वा । बृ० प्र०२०६ मा । विधः-भेदः प्रकारो वा । अनु० २। विहरित्तए-विहत्तुं -स्थातुम् । ठाणा० ५७ । विहर्तुविहग-पक्षी । जीवा० २७० ।
वर्तितुम् । ज्ञाता० ११२ । विहगगई-विहगगत्या-पक्षिन्यायेन परिवारादिवियोगेनका. विहरित्ता-विहर्ता-अवस्थाता । उत्त० ४२४ । किनो देशान्तरगमनेन च या सा विहगपतिप्रवज्या । विहरिय-विहृत:-क्षुण्ण:-आसेवितः । ओघ ८५ । ठाणा० २७६ । विहायसि-आकाशे गतिविहायोगतिः। विहरे-विहरेतु-अवतिष्ठेत् । सूर्य० २९४ । व्यहार्षीत् । दश० ७० ।
उत्त० ६.। विहगपवज्जे-विहगस्येवेति दृश्यमिति, विहतस्य वा विहलावीभूओ-उन्मत्तः । नि० चू० प्र० ३४५ अ ।
दारिद्रयादिभिररिभिर्वेति प्रव्रज्या । ठाणा० २७६ । विहलियग-भ्रष्टराज्यः । धाटितो वा । उत्त० २२१ । बिहडइ-पृथग्भवति । श्राव० ३२१ । विपतति-विशेषेण | विहल्ल-विहल्ला शिक्षायोगदृष्टान्ते श्रेणिकचेल्लणापुत्रः। भाव बलापचयादपैति । उत्त० ३३८ ।
६७६ । विहल्ल:-चम्पायां कुणिकराज्ञोऽनुजः । भग० विहडई-विध्वस्यते-जीवविप्रमुक्तं च विशेषेणाधः पतति ३१६ । ते शरीरम् । उत्त० ३३८ ।
विहव-विभव:-सम्पत्तिः । ज० प्र० ४.३ । विहणिज्जा-विहन्यात-उलङ्घयेत् । उत्त० ११० । विहवा-रंडा । नि: चू० प्र० २६७ अ । विहत्थि-वितस्ति:-द्वादशाङ्गुलप्रमाणा । अनु० १५६ । विहसियं-विहसितं-अर्द्धहसितादि । ज्ञाता० १६५ । विहत्थी-द्वादशाङ्गुलप्रमाणा । भग० २७५ । चत्वार्य-दिहा-विहगा-भारंडा । बृ• तृ० १०८ आ। द्विधा ।
गुलानि वितस्तिः । ओघ, २१४ । द्वादशाङ्गुलानि आव० ६४१ । वितस्तिः, द्वी पादौ वितस्तिः। ज० प्र० ९४ । | विहाए-द्वितीय: प्रज्ञापनेन्द्रेः । ठाणा० ८५ । विहम्मणा-विमिताः । विशे० ९५० ।
विहाडिय-विघट्टितः । विशे० ५५२ ।। विहम्मसि-विहन्यसे-विविधं बाध्यसे । उत्त० ३१७। विहाडिया-उद्घाटिता । आव० ५५६ । विहम्मिया-विधर्मिता-च्याविता। बृ० द्वि० २५५ आ। विहाडेइ-उत्घाटयति । राज० १०८। विहम्मेमाण-विधर्मयनु-स्वाचारभ्रष्टान् कुर्वन् । विपा० विहाडेहि-विघाटय-सम्बन्धीवियोज्य उद्घाटय । ज० प्र०
२२३ । विहरंता-
। नि० चू० प्र० ३१४ अ। विहाडेत्तु-विघाट्य-विदार्य । प्रश्न १६ । विहरइ-आस्ते । सम० ८६ । विहरति-आस्मानं वासं विहाण-विधान-स्वरूपस्य करथम् । भग० २८२ । भेदः । यतिष्ठति । भग० १३ । विहरति-आस्ते । भग० भग» ८७४ । विधान-विशेषः कालादिरिति । भग. १२३ । विहरति-अवतिष्ठते । सूर्य २६२ । विहरति- २० । विधान-विशेषः : जीवा० १९ । विधान-भेदः पास्ते । विपा० ३३ । विहरति-अवतिष्ठति । जीवा. प्रकारः । आव २६ । विवक्तं- इतरव्यवच्छिन्नं धान
(१००५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org