________________
विहाणसंगुणिय )
आचार्यधोआनन्दसागरसूरिसङ्कलित:
[विहिगहिय
-
-
--
-
पोषणं स्वरूपस्य यत् तव विधान-विशेषः । प्रज्ञा ज्ञाता० ११३ । ५०१ । विधीयते-विशेषाभिव्यक्तये क्रियन्त इति विधानं विहारकप्प-विहरणं विहारः तस्य कल्पो-व्यवस्था स्थ. भेदः । उत्त० २३१ ।
विरकल्पादिरूपा यत्र वय॑ते ग्रन्थे स विहारकल्पः । विहाणसंगुणिय-विधानेन-भेदप्रकारेण संगुणितः । ओघ० नंदी० २०६ । २६ । विधानेन-भेवप्रकारेण संगुणितः। जं० प्र० २६ । | बिहारकल्पिकं
।६० प्र० ११ मा । विहाणसट्टाण-वेहानसस्थानं मानुषोल्लम्बनस्थानम् । विहारगमण-विहरणं-कीडनं विहारस्तेन गमनं-उद्यायाचा० ४११ ।
नादी क्रोडया गमनं विहारगमनम् । सूत्र० ८७ । विहाणादेस-विधानादेशो-यसमुदितानामप्पेककस्यादेश-विहारगेह-विहारगृहम् । आव• १३७ ।
नम् । भग० ८६३ । भेदप्रकारेणैकैकशः भय० ८७४ । विहारजत्ता-विहारयात्रा-क्रीडार्थमश्ववाहनिकादिरूपा । बिहायंती-विमाता । आव० ३६६ ।
उत्त० ४७२ । विहाय-लब्धिशिद्धिप्रत्ययस्याकाशगमनस्य जनकम् । विहारठाण-विहारस्थानं-आश्रयस्थानम् । व्य० प्र.
तत्त्वा० ८-१२ । विहायगई-विहायगतिस्तु स्पृशद्गतिः । भग० ३८१६ । विहारभूमि-विहारभूमिः-स्वाध्यायभूमिः । आचा०३२४ । विहायति-विहायसा गतिः गमनं विहायोगतिः । प्रज्ञा० विहारभूमो-विहारभूमिः-स्वाध्यायभूमिः । आचा० ३७६। ४७४ ।
असज्झाए सज्झायभूमी जा सा । नि० चू० प्र० १४८ विहायगती-आकाशेन विहायोगति विहायोगति स्पृशद् । आ। भिक्षापरिभ्रमणभूमिः । व्य० द्वि० ३६५ अ । गत्यादि, सप्तदशभेदभिन्नागतिः । प्रज्ञा० ३२७ ।
लोचना-आलोचनाविशेषः । ध्य.प्र.४८आ। विहायोगति-गतेः पञ्चदशमो भेदः । प्रज्ञा० ३२७ । | विहारावधी-
व्य० दि. ३३० अ । विहार-विहार:-विहरणं-क्रीडनं वा । सूत्र. ८७ । विहारः | विहारिण-मासमासेन विहरन्तः । बृ० तृ० १८४ आ। वोडाध्याश्रयः । प्रभ० ८ । मासकल्पादिविहारः । विहिंसण-विहिंसन-विविधव्यापादनम् । प्रश्र० २२ । आव० ५२९ । नगरम् । सम० १०३ । विचित्रक्रीडा। विहिंसा-विविध-अनेकधा हिंसा-हिंसनशीला, वोतिप्रभ० ६९ । विहार:-भिक्षुनिवासो देवगृहं वा तस्प्रधानो विश्रब्धावानु स्वेषु स्वेषूत्पत्तिस्थानेष्वनाकुलभवस्थितान ग्रामादेरपि । उत्त० ६०५ । विहारः। आव. २६५। जन्तूनु हिंसन्तीति विहिंसा। उत्त० १९४ । विघातः । विहार:-विचरणम् । . प्र. १२४ । विहार:-वस- प्रभ० ६ । तावस्वाध्यायिके समुत्पन्ने सति स्वाध्यायनिमित्तमन्यत्र विहिसिय-विहिसितं-न सम्यग निर्जीवकृतमिति । सूत्र. गमनम् । बृ० प्र० २६१ अ । सज्झायभूमी । नि० ३०१। चू० प्र० १४३ अ । विहार:-चंकमणम् । ६० द्वि० | विहि-विधिः-चक्रवाललक्षणः प्रकारः । भग० २८२ । २०४ आ । विहारार्थम् । ओघ०६०। गोचरचर्यादि- विधि:-कौशल्यम् । बाव. ५.३ । विधि:-कायं हिण्डनलक्षणः । ज० प्र० ११ । विहरन्त्यस्मिन्प्रदेश साध्यम् । प्रभ० ९२ । विधि:-प्रवचनोक्तः प्रकार: । इति विहारः-प्रदेशः । उत्त० ५४४ । विहार:-भिक्ष. दश. २ । विधि:-विधिविशेषः भेदः । सम० ११४ । निवासः, देवगृहम् । उत्त० ६०५ । विहार:-ग्रामादि- विधिः-विरचनम् । अनु० १४० । विधिः-अनुष्ठानमा. चर्या । ठाणा० ४१६ । विहरणं विशेषेण भगवदभि. सेवनम् । उत्त० ६१ । विधि:-कल्ने -कल्पाने हितमार्गे पराक्रमणं बिहारो विशेषानुष्ठानरूपः । विशे० द्वितीयतृतीययोरूद्देशयोविधिः । (?) व्य० द्वि० ४२० अ । १०। विहार:-अवस्थानशयनादिरूपः । ज० प्र० १०७ । विहिगहिय-विधिगृहीतं-अलुब्धेनोद्गमितम् । आव ०८५६। विशेषानुष्ठानरूप: । बृ• प्र० २२१ मा । साधुवत्तनः। विधिनोद्गमशेषादिरहितं सारासार विभागेन च यन्न कृतं
(१००६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org