________________
महेसो]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[माउपय
शीलं यस्येति महैषी । दश० ११६ ।।
माइट्ठाणिय-मातृस्थानिकः-मायिकः । दश० ५९ । महेसी-महषिः-महैसी, महः-एकान्तोत्सवरूपत्वान्मोमस्त- माइमिस्सिगा-मातृप्रभृतिका । पाव० ७०३ । मिच्छतीत्येवं शील: महैषी । उत्त० २५५ । महैषी- | माइय-मयूरित:-सजातपुष्पविशेषः । भग० ३७ । मयू. मोक्षषी । दश० २४६ । महर्षिः-महांश्चासो सर्वज्ञत्व- रितः । औप० ७ । मायिनो-वञ्चकः । ज्ञाता० १६।। तीर्थप्रवर्तनाद्यतिशयवस्वाद् ऋषीश्च मुनिरिति तीर्थकरः ।। रूक्षादिवालयुक्तत्त्वात् पक्ष्मलम् । ज्ञाता० २३७ । प्रभ० २ ।
माइया-मयूरिता । ज्ञाता• ५ । हस्तपासिका । प्रश्न महो-महः-एकान्तोत्सर्वरूपत्त्वान्मोक्षः । उत्त० २२५ । महोदरो-जो बहुं भुज्जति सो । नि० चू• प्र. १४ माइल्ल-मायावान् । ठाणा० ५१४ । माया-परवञ्चनो. , था।
पायचिन्ता तद्वान् । उत्त० २४५ । मायालु:-मायावान् । महोयर-महोदर: महबठरः । उत्त० २७३ ।
ओघ० १५०, १८ । मायावी । ओघ०१५१ । महोरग-उर.परिसर्पभेदः । सम० १३५ । जीवा० माइवाहय-मातृवाहक:-विकलेन्द्रियजीवविशेषः । अनु०.
३९ । महोरग:-उरःपरिसर्पविशेषः । प्रभ० ८। १४।। महोरगकण्ठ-महोरगकण्ठप्रमाणो रलविशेषः । जीवा० माइवाहा-द्विन्द्रियविशेषः । प्रज्ञा० ४।। मातृवाह:- २३४ ।
कोद्रवाकारतया ये कोद्रवा इति प्रसिद्धा । जीवा० ३१ । महोरगच्छाय-महोरपच्छाया-छायागतिविशेषः । प्रशा० | माइसपत्ति-मातृसपत्नी । आव० ३६६ ।। ३२७ ।
माई-मायो-अनन्तानुबन्धिकषायोदयवान् । प्रज्ञा० ३३९ । महोरगा-महोरगाः- उर:परिसर्पभेदविशेषः । प्रज्ञा० ४६ । | मायी-उत्कटरागद्वेषः । प्रज्ञा०३०४ । माया-कौटिल्यम् । पाणव्यन्त रभेदविशेषः । प्रज्ञा० ६९ ।
दश० २५४ । माया-अनन्तानुबन्धिकषायः। भग० ४४ ॥ महोसही-महौषधिः-राजहंसीप्रमुखः । जं० प्र० ४११।। अभीक्षणं मायाप्रतिसेवी। व्य० प्र० २५४ । महावगरण-महोपकरणं-द्रव्यनिचयम् । आचा० १२३ । | माईठाण-मायास्थानम् । सम० ३९ । मांस-थलम् । अनु० १४१ । मांसं-अशुचिविशेषः । माउ-माता । आव० ३७२ । प्रज्ञा..।
माउओय-मातुरोज:-जनन्याऽऽतवं, शोणितम् । भग० मांसकच्छप-कच्छपभेदः । सम० १३५ ।
८७ । मांसखलं-यत्र सङ्खडिनिमित्तं मांसं छित्वा छित्वा शोव्यते | माउगंतं-वस्त्रस्पाद्यन्तभागो मूलदशारूपी वस्त्रं यतो
शुष्क वा पुजीकृतमास्ते ते तत्तथा । आचा० ३३४।। ध्यूयते तदादिभूतत्वाग्मातृका अन्तः-दशान्तः । १० वि० मांसचोडादि
अनु० ३५ ।। २३५अ । मांसलं-गुरुधर्मकत्वात् । जीवा० ३३१, ३७० अकठिनः । माउगा-मातृका-कुष्णवासुदेवनिदानकारणम् । पाव०
ज. प्र. ४६ । मांसल:-बहलः । जीवा. ३५१ । १६३ टी० । मांसानुसारि-मांसान्तधातुव्यापकम् । ठाणा० ३७५ ।। माउगाओ-मातर:-प्रवचनमातरोऽष्टी, प्रवचनमूलम् । मा० माअनि-मादनि-निरयावल्यां पञ्चमवर्गे द्वितीयमध्ययनम् । ४८३ । निरय० ३४ ।
माउगापय-मातृकापदं-उत्तरभेदापेक्षया व्यशीतिविषम् । माइगंग-मातृकाङ्ग-आर्तवविकारबहुलम् । भग० ८८ । नंदी. २३ । माइस-हस्तपाशितम् । ०प्र० २०५ ।
माउग्गाम-मातृगामः । ६० प्र० १८४ आ । माइग्गाम-स्त्रीवर्गः । वृ• प्र० ३१४ बा । माउपय-मातृकापदं, तद्यथा-उपन्ने इ वेत्यादि इह प्रवचने माइट्ठाण-मातृस्थान-माया । दश० १९ ।
दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, (८४७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org