________________
महुरोलण]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[महेसि
चिरप्रतिष्ठितापुरी, इन्द्रदत्तपुरोहितवास्तव्यानयरी । उत्त० महेंदज्झया-महेन्द्रध्वजः । जीवा० २२९ । १२५ । मथुरा-जितशत्रुराजधानी । उत्त० १४८ । महेइ-मथ्नाति-धर्षयति । भग० ५२० । महति । आव. मथुरा-यत्राक्रियावादीनिन्हव उत्पन्नः । उत्त० १७३,१७९।। १६७ । शङ्खयुवराजराजधानी । उत० ३५४ । मथुरा-नगरी- | महेन्द्रसिंह-कुवलमालागतराजपुत्रः । ठाणा० ५१६ । विशेषः । दश० ३६ । मथुरा-जिनदासवास्तव्यानगरी। महेयक्षा-महोरगविशेषः । प्रज्ञा० ७० । आव० १९८ । मथुरा । आव० ३० । मथुरा-पर्वतगज- महेलागुण-महेलागुणः - प्रियंवदत्वभर्तृचित्तानुवर्तकस्वप्रनगरी । आव० ३४४ । मथुरा-चक्षुरिन्द्रियोदाहरणे | भृतिः । जीवा० २७४ । जितमा राजधानी । आव० ३९८ । मथुरा-परलोक- महेसक्ख-महेशाख्यः इति महानु ईश:-ईश्वरः इस्याख्या नमस्कारफल दृष्टान्ते पुरी । आव० ४५४ । असत्याकारे | यस्य महेशाख्यः ईशं-ऐश्वर्यमात्मन: ख्याति-अन्तर्भूतण्यनिर्व्याघाते नगरी । आव. ६२२ । तितिक्षोदाहरणे थतया ख्यापयति-प्रथयति महांश्वासावीशाख्यश्च । जीवा० जितशत्रुराजधानी । आव० ७०२ । नि• चू० प्र० | १०६ । महान् ईश-ईश्वर इत्याख्या-शब्दप्रथा यस्य लोके ३५२ आ । मथुरा-श्रमणीप्रभृतीना मानुष्योपसर्गे नगरम् ।। स महेशाख्यः, अथवा ईशानमीशो, 'भावे धन' प्रत्ययः, व्य० प्र० १९६ अ। श्रमण्युपसर्गकृतोधिकनिवारिकः ऐश्वर्यमित्यर्थः, "ईश ऐश्वर्य' इति वचनात् तत्र ईशं क्षपकस्थानम् । ६० तृ० २४० अ। चन्द्रप्रभगायापतिः | ऐश्वर्यमात्मनः ख्याति-अन्तर्भूतण्यर्थतया ख्यापयति प्रकावास्तव्या नगरी । ज्ञाता० २५३ । तिविहं सुत्तअस्थअभि- शयति तथा परिवारादिको वर्तते इति ईशाख्य: हाणमहुरं । दश० चू० ३५ अ । मथुरा-योगसंग्रहे | - महांश्वासावीशाख्यश्च महेशाख्याः । प्रज्ञा० ६०० । भावापरसु दृढधर्मत्वदृष्टान्ते नगरी, यमुनराजधानी। माद. महेसक्खा-महेश:-महेश्वर इत्याख्या-अभिधानं यस्या असो ६६७ । देवनिमितस्तुभस्थानम् । ध्य० प्र० १६७ । महेशाख्यः महेशाभिधा । भग०८६ । महान् ईश:-ईश्वर: मधरा-शरसेनजनपदे आर्य क्षेत्रम् । प्रज्ञा० ५५ । मथुरा- इत्याख्या येषां ते महेशाख्याः । सूर्य० २८६ । इतिकृष्णपुरी । आव० १६२ । मथुरा-त्रिपृष्ठवासुदेवनिदा- | महानु ईश-ईश्वर इत्पाख्या-प्रसिद्धिर्येषां ते महेशाख्याः, नभूमिः । आव० १६३ टो० ।
अथवा ईशानमीशो भावे 'पञ्' प्रत्ययः ऐश्वर्यमित्यर्थ:महरोलण- . नि० चू०प्र० ३२३ मा ।। 'ईश ऐश्वर्य' इति वचनात् तमोशं-ऐश्वर्यमात्मानं-ख्यान्ति महला-पादे गंडं । नि० चू० प्र० १३७ आ । अन्तर्भूतण्यर्थतया ख्यापयन्ति-प्रथयन्ति इति ईशाख्या महवयण-वनस्पतिविशेषः । भग० ८०२।
महान्तश्च ते ईशाख्यश्च महेशाख्याः । प्रज्ञा० १८ । महस-नगरीविशेषः । नि० चू• प्र० २४१ । महेसरा-महेश्वर:-जिनदासः । आव० ३९६ । महेश्वर:-- मसिगिणिलहा-वृक्षविशेषः । भग० ८०४ । विद्याचक्रवर्ती । आव० ६८५ । महेश्वर:-रुद्रापरनामा । महसिगी-साधारणबादरवनस्पतिकायविशेषः। प्रजा० ३४।। आव० ६८५, ६८६ । महेश्वर:-श्राद्धकुलोत्पन्नस्य सत्यमहसिस्थ-येन प्रदेशेनालक्तकामिन्याः पाल्यते तावन्मात्रं | किनाम । दश० १०७ । महेश्वरः-व्यन्त राणामिन्द्र. यो लिम्पति कर्दमः स मधुसिस्थः । मोष० २६ । विशेषः । प्रज्ञा० ८९ । मधुसिक्थं-औपपातिक्यां दृष्टान्तः । उत्त० ४२१ । मद- महेसरवत्ते-महेश्वरदत्तः-जितशत्रुराजपुरोहितः । विपा० मम् । भग० ३९९ । मधुसिक्थः-तलयोर्यः कर्दमो लगति ।। ६८ । बृ• तृ. १६३ अ ।
| महेसरीए-विन्ध्यपिरिपादमूले नगरम् । भग० ६५२ । महसित्थगी-तोलातगमेत्तो । नि० चू.द्वि. ८० म। महेसि-महान्-बृहनु शेषस्वर्गाधपेक्षया मोक्षस्तमिच्छतिमसित्थजलं-मधुसिस्थकजलं-यद् बलत्तकमार्गावगाहि- अभिलषति महदेषी महर्षि वा । उत्त० ३६६ । महर्षिः*मस्योपरि वहति । बोध० ३२ । । महषी वा महांश्चासो ऋषिश्रेति महर्षिः-महान्तं एषितुं
(४६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org