________________
महिया ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[महुरा
९५ । गोरसं । आव० ६२४ । तक्रम् । बृ० प्र०२८ | महीयांस-पूज्याः । नंदी० ६५ । अ। मोहितं-जर्जरितम् । ज्ञाता. ८६ । सेव्यतया महंडिमा
।निचू० द्वि० २३ अ । वाञ्छितः । उपा० ४० । मथितः माननिमंथनतः । महु-मधम् । आव० ४०२ । मधु-मद्यविशेषः । जं० प्र० भग० ३१९ ।
१००। मधु-शर्करापरपर्यायम् । ज० प्र० १०४ । मधुमहिया-महिका-धूमिका । दश० १५३ । महिका- मद्यविशेषः । प्रज्ञा० ३६४ । मधु-ब्रह्मदत्तस्य द्वितीयधूमिका । आचा० ३३३ । धूमिया-सायं कत्तियमग्ग- प्रासादः । उत्त० ३८५। मधु-अतिशातिशायिशर्करादि. सिरादिसु गम्भमासे भवति । नि० चू० तृ० ६६ आ।| मधुरद्रव्यम् । विशे० ३८४ । मधु-क्षौद्रम् । उपा० महिका-गर्भमासेषु गर्भ सूक्ष्मवर्षा । उत्त• ६६१ । ४६ । मधु-मद्यविशेषः । उत्त० ६५४ । धूमिका । ओघ० १४१ । महिका-धूमिका । ठाणा० | महुआसव-मध्वाधवः । औप० २८ । २८७ । जो सिसिरे तुसारो पडह सो। दश० चू०६८ | महुकेढव-मधकैटभः-पुरुषोत्तमवासुदेवशत्रुः । आव० १५६ । था। महिका-धूमिका । विशे० १०२६ । गर्भमासादिषु | महकोसय-मधुकोशक:-क्षोद्रोत्पत्तिस्थानम् । प्रश्न० ३८ ।। सायं प्रातर्वा धूमिकापाती महिका । आचा० ४० । महुघात-मधुधात:-मधुग्राहकः । प्रज्ञा० १३ । महिका-धूमिका। सूत्र. ३५८ । महिका-आपाण्डुरा । महुत्त-कालविशेषः । मग. ८८८ । भग० १९६ । महिका-गर्भमासेषु सूक्ष्मवर्षम् । जीवा० महुपुग्गल-मधुपुद्गलम् । आव० ८५७ । २५ । स्निग्धा-घना घनत्वादेव भूमो पतिता सार्द्रतृणादिद. | महुमहण-मघुमथनं-आक्रष्टुम् । आव० ४८ । शनद्वारेणोपलक्ष्यमाणा महिका । जीवा. २८३ । महिका- महुमुह-दुर्जनः । ६० द्वि० २५५ बा। गर्भमासेषु सूक्ष्मवर्षा । प्रशा० २८ ।
महुमेहणि-मधुमेहो-बस्तिरोगः स विद्यते यस्यासौ मधु.. महिला-मिथिला-बकम्पिकपणघरजन्मभूमिः । आव० मेही, मधुतुल्यप्रस्राववानित्यर्थः । आचा० २३६ । २२५ । मिथिला-द्रव्यव्युत्सर्गे विदेहजनपदे नगरी । महुर-मधुरं-मधुरस्वरेण गीयमानम् । जीवा० १९४ । आव० ७१९ ।
मधुरस्वर-कोकिलारुत्वत् । ज. प्र. ४० । मधुरंमहिलाथूम-महिलास्तूभ-कूपादितटम् । विशे० ८५३ ।। भवणमनोहरम्, अष्टमो सूत्रगुणः । आव० ३७६ । मधुरंमहिलास्तूपं-कूपतटम् । आव० २७५ ।
सूत्रार्थोभयः श्राव्यम्, पद्यलक्षणविशेषः । दश० ८८ । महिलाभाव-महिलाभवम् । आव० २१३ । .
महर:-चिलातदेशवासीम्लेच्छविशेषः । प्रश्न १४ । महिवइपहा-महीपतिपथा-राजमार्गः, महोपतिप्रभा ।। मधुरं-क्षीरमध्वादि । दश० १८० । मयुरा । आव० १७३।
ज्ञाता०३ । महीपतिपथ:-राजमार्गः । राज. ३ । मधर-कर्ण सुखकरणम् । ज्ञाता० २११ । मधुरः-श्रवण. महिषानीक-पञ्चमोऽनीकभेदः । जीवा० २१७ । सुखकरः । ज्ञाता० २३२ । षष्ठ दूतप्रेषणस्थानम् । महिस-महिष:-द्विखुरचतुष्पदः । जीवा० ३८ । महिस:- ज्ञाता० २०८ । मधुर:-ह्लादनवृंहणकृत । ठाणा० २६ । सौरमेयः । जीवा० २७२ ।
महुरग-मधुरम् । पाव० ६२० । महिसपोहो- छगणपोहः-गोमयम् । पिण्ड० ८३ ।। महरतण-तृणविशेषः । प्रज्ञा० ३३ । महिसमड-महिसमृतः-मृतमहिषदेहः । जोवा० १०६ । | महुररस-मधुररसः-साधारणवादरवनस्पतिकायविशेषः । महिसा-द्विखुरविशेषः । प्रज्ञा. ४६ ।
प्रशा० ३४ । महिसिंदुरुक्स-खजूरीवृक्षः । आव० १९४ । महुरसर-मधुरस्वरं मधुमतकोकिलारुतवत् । अनु० १३२। महिसी-कृताभिषेका देवी महिषी । राज. १४ ।। महुरस्सरा-मधुरस्वरा-द्वीपकुमाराणां घण्टा । ज० प्र. महिस्सर-भूतेन्द्रः । गणा० ८५ ।
४०७ । नदीविशेष: । ठाणा. ४७७ ।
महरा-मथुरा-जीत राजधानी । उत्त० १२० । मथुरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org