________________
महासेते ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[महियं
३२ ।
महिंदज्झया-महेन्द्रा-अति महान्तः समयभाषया ते च महासेते-नाट्याधिपतिः । ठाणा० ४०६ ।
ध्वजाश्चेति अथवा शकदेवेन्द्रध्वजा । ठाणा० २३२ । महासेन-द्वारामत्यां बलवर्ग मुख्यः । ज्ञाता० १००। मणिपेढिकोपरिध्वजा । ठाणा० २३० । महासोक्ख-महासौख्यः । भग० ८६ । महासौख्यः- महिंदुत्तरडिसगं-महाशुक्रकल्पे देवविमानविशेषः । सम. महत्मौख्यं यस्य प्रभूतसवेंदोदयवशा स महासौख्यः ।। २७ । जीवा० १०६ । महासौख्यः-महत्पौख्यं-प्रभूतसद्वद्योदय- महि-महारावास्क्षिप्ता सचिता पृथिवी । विशे० १०२९ । वशात् यस्य स महासौख्यः । जीवा० २१७ । सूर्य महिअ-महित:-पुष्पादिभिः पूजितः । आव० ५०७ । २५८ । महासौख्यः विशिष्टसुखयोगाद् । ज्ञाता० ३० । महिआ-महिका:-धूमिकारूपोऽप्कायः । ओघ० ३१ । प्रभूतसद्वेद्योदयवशाद् यः सः महासौख्यः । प्रज्ञा० ८८ । महिता-यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेन भाव. महत सौख्यं येषां ते महासौख्याः । सूर्य० २८६ ।। स्तवेनाचिताः । नंदी० १९२ । महत्-भवनपतिव्यन्तरेभ्योऽतिप्रभूतं तदपेक्षया तेषां महिओ-महितः इष्टो, तुष्टो, नन्दितो वा । आव० ७५९ । प्रशान्तस्वात् सौख्यं येषां ते महासौख्या: । सूर्य० २५८ 1 दृष्टतुष्टनन्दितो । नि० चू० तृ० ७८ अ । म्लानि महासोतामो-पादत्राणाधिपती । ठाणा० ३०२ । प्रापितः । बृ० तृ० ११४ अ ।। महास्कन्द- भूतभेदविशेषः । प्रज्ञा ७० ।
महिका-स्निग्धा घना। अनु० १२१ । प्रालेयं-स्नेहमहास्थण्डिल-शबपरिष्ठापनभूमिलक्षणम् । बृ० प्र० २३७ सूक्ष्मविशेषः । दश. २२६ ।
महिच्छ-महेच्छं-अविद्यमानद्रव्यविषये महाभिलाषम् । महाहरि-महाहरिः-हरिसेनपिता । आव० १६२ । प्रभ० १२४ । महाहरो-हरिसेन चक्रिणः पिता । सम० १५२ । महिच्छा-महेच्छा-अपरिमितवाञ्छा, परिग्रहस्यैकादशम. महाहिमवंत-महाहिमवानु-देमवतक्षेत्रस्योत्तरतः सीमाका- नाम । प्रभ• ६२ । महेच्छा-महाभिलाषः। प्रश्न० ६७ । सीवर्षधरपर्वतः । जीवा० १९४ । महाहिमवान् । आव० | महिट-महिष्ट-तर्कसंसृष्टम् । विपा० ८० । २९७ ।
महिडिए-महद्धिक: विमानपरिवारापेक्षया । भग० ८६ । महाहिमवत्-जम्बूद्वीपे दक्षिणस्यां पर्वतः। ठाणा० ६८, महिड्डिओ-राया । नि० चू० द्वि० १४३ आ । बृ० प्र. ७०, ७२ ।
१६५ अ । महिंद-माहेन्द्र:-पर्वतविशेषः शक्रो वा । ज० प्र० ७६। महिड्डीय-महद्धिक:-ग्रामस्य नगरस्य वा रक्षाकारी । म्य.
माहेन्द्र:-सुपार्श्वजिनप्रथमभिक्षादाता । आव० १४७ ।। प्र० १९, अ। माहेन्द्रः-अष्टममुहूर्तनाम । सूर्य० १४६ । माहेन्द्रः-पर्वत- महित-महित:-अभिष्टुत:-द्रव्यस्तवेन पूजितश्च । अनु. विशेषः शक्रो वा । औप० ११ । लान्तककल्पे द्वादशम- | ३७ । मथितम् । आव. ८६ (?) । सागरोपमस्थितिकदेव विमानविशेषः । सम. २२ ।
। ठाणा० ४७६ । महिदकंत-महाशुक्रकल्पे देवविमानविशेषः । सम• २७ । महित्थ-गुच्छाविशेषः । प्रज्ञा० ३२ । महिवकुंभसमाण-महेन्द्रकुम्भसमानः-महाकलशप्रमाणः । महिमा-महिमा देवकृता । बाव० २४१ । महिमाजीवा० २०५ ।
यात्रा । आव० ५३७ । भगवत्प्रतिमायाः पुष्पारोपणादिमहिंदकुंभसमाणा:-महाकलशप्रमाणा यदा पहीन्द्रो राजा | पूजात्मकः । बृ० प्र. २७६ ब । तदर्थ तस्य सम्बन्धिनो वा कुम्भाः अभिषेककलशा | महिमाकाल-महिमकालः । आव० ६६५ । तत्समानाः । ज० प्र० ५० ।
महिमाण-माहात्म्यम् । मर० । महिंदज्झय-लान्तककल्पे देवविमानविशेषः । सम• २२। महियं-देवविमानविशेषः । सम० ४१ । पोरसम् । आवं.
(८४४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org