________________
महासक्खा]
अल्पपरिचितसैद्धान्तिकशब्दकोषः भा० ४
[ महासेणकण्हा
दीन्द्रियश्च । प्रज्ञा० ६०० ।
महासासण-महाशासन:-राजाधिपः । आव० ७१२ । महासवखा-महाश्वाक्षा:-आशुगमनादश्वो-मन: अक्षाणि- महाशासन:-महामण्डलिकः । आव० ७१८ । महाशा. इन्द्रियाणि स्वस्वविषयव्यापकत्वात अश्वश्च अक्षाणि चेत्य- सनः । उत्त० ३०२ । श्वाक्षाणि महान्त्यश्वक्षाणि येषां ते महाश्वाक्षाः । प्रज्ञा० | महासिला-सचेयणाऽसंदा महासिला । नि० चू० द्वि० ८८ ।
८२ आ। महासग्ग-महास्वर्गः । भग० २२० ।
महासिलाकंटए-महाशिलव कण्टको जीवित भेदकत्वात महासड्डी-महाश्रद्धी-महतो चाऽसौ श्रद्धा च महाश्रद्धा महाशिलाकण्टकः । यत्र तृणशकलादिनाऽप्यभिहतस्यासा विद्यते भोगेषु तदुपायेषु वा यस्य स तथा । आचा० श्वहस्तादेमहाशिलाकण्ट के नेवाभ्याहतस्य वेदना जायते
सङ्ग्रामः महाशिलाकण्टकः । भग० ३१६ । महासत्ता-सर्वत्र सदित्येवमनुगताकारावबोधहेतुभूता । महाशिलाकंटओ-महाशिलाकण्टक:-पनामविशेषः ठाणा० ३६१ ।
बाव० ६८४ । महासत्थ-महाशस्त्रं-नागबाणादि । ज० प्र० १२५। महासिव-महाशिवः-षष्ठपुरुषपुण्डरीकवासुदेवपिता। आव० महासत्थनिवडण-महाशस्त्रनिपतनं महायुद्धादिकार्यभूतम् ।। १६३ । भग० १९८ ।
महासिंहनिक्रीडितम्
। औप० ३० । महासत्थनिपतण-महाशस्त्रनिपतनं-यनागबाणादीनां दि.
-तपविशेषः । ज्ञाता० १२४ । .. व्यास्त्राणां प्रक्षेपणम् । जीवा० २८३ ।
महासोहसेण-महासिंहसेनः-अनुत्तरोपपातिकदशानां द्विती. महासत्थवाहे-श्रमणस्य भगवतो महावीरस्य गोशालक- यवर्गस्य द्वादशममध्ययनम् । अनुत्त० २ । कृतोपमा । उपा० ४५ ।
महासुक्क-महाशुक्र:-सप्तमदेवलोकः । भग० २२० । महासदियं-दुवक्सरियं दाणसंगहियं काउं महाजणमज्झे । सहस्रारकल्पे देवविमानविशेषः । सम० ३३ । महाशुक्र:बोल्लवेति महासद्दियं । नि० चू० तृ. २० । सुप्रभरसुदर्शनारनन्द३बलदेवत्रयागमनस्थानम् । आव. महासद्दिया- ।नि. चू० प्र० २४७ आ ।। १६३ टी० । साता० १६१ । महासन्नाह-बृहत्पुरुषाणामपि बहूनां य: सन्नाहः । जीवा महामुक्का-महाशुक्ला:-अतिशयोज्वलतया चन्द्रादित्या. २८३ ।
दयः । उत्त० १८७ । महाशुक्र: कलोपगः वैमानिकभेदमहासमरसंघाओ-महासमरसंघात:-महायुद्धसमूहः। आव० विशेषः । प्रज्ञा० ६६ । महाशुक्र: नारायणवासुदेवागमन
विमानम् । आव० १६३ टी० । महासय-उपाशकदशायामष्टममध्ययनम् । उपा० १। राज- महासुविण महाफलत्वात् । भग० ५४३ । गृहे गायापतिः । उपा० ४८ ।
महासेए-महाश्वेत:-व्यन्तरेसु इन्द्रविशेषः । प्रज्ञा० ९८। महासागर-महासागरः-स्वयम्भूरमणः । आव० ५६७ ।। महासेण-जम्बूद्वीपे ऐश्वतवर्षे आगमिण्यामुत्सपिण्या तीर्ष. महासामाण-सहस्रारकल्पे देवविमानविशेषः। सम०३३ । करनाम । सम० १५४ । महासेन:-अनुत्तरोपपातिकमहाशुक्रकल्पे विमानम् । भग. ७०६ ।
दशायां द्वितीयवर्गस्य द्वितीयमध्ययनम् । अनुत्त० २ । महासाल-महाशाख:-पृष्टिचम्पानगर्या युवराजा। उत्त. कुभेन्द्रः । ठाणा० ८५ । ३२१ । महाशाल:-श्रीवीरशिष्यः केवलीजातश्च । उत्त. महासेणकण्ह-निरयावल्यां प्रथमवर्गे दशममध्ययनम् । ३२३ ।
निरय० ३। महासावय-षष्ठशतकस्य तृतीयोद्देशक:-महाश्रावकः । भग० | महासेणकण्हा-महासेनकृष्णा-अन्तकृद्द शानामष्टमवर्गस्य
दशममध्ययनम् । षन्त० २५ । महासेनकृष्णा । अन्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org